On this auspicious day of Ramanavami , Please extend your support for our Temple In Canada , Let us Spread our glorious Sanatana Dharma Everywhere !
trayOdaShaH sargaH
pRuthu-darshanamutthitaM kRutArthaM pRuthivI-bhRut-praNatiM gRuhItavaMtam |
nija-shiShya-mudE&tha sahyamAptaM puruShaH kashcidupAyayau kadAcit ||13.1||
bhagavAniha naH sva-kiMkarANAM acirENA&vrajatAdanugrahAya |
iti kArya-cikIrShayA&&rthayat tvAM nRupa ityabhyadhitaiSha taM praNamya ||13.2||
atha mAghavatImapAsya kAShThAM vrajatA praidhita-tEjasA pratIcIm |
parishOdhayatA sva-pAda-saMgAt pRuthivIM prAj~ja-divAkarENa rEjE ||13.3||
ashubhAnapa-hAya mAyi-juShTAn adhamAdrIniva gOtra-nimnagaughaiH |
su-janaistarasA&bhi-gamyamAnaH parama-snEhatayA krama-prasannaiH ||13.4||
sumanaH-phala-shObhinO&tra puMsO namayan gObhiranOkahAnivOccAn |
api bhaMgamupAnayannanamrAn dRuDha-bhAvAdaparAnavArya-vIryaH ||13.5||
gamanOtsava-vismitairniShEvyO vividhairjanapadairjanairajasram |
parisRutvara-kIrtirArti-muktyai puruShairdUra-bhuvashca gamyamAnaH ||13.6||
amarairamarAnugairmunIMdraiH aparEkShAviShayaishca sEvyamAnaH |
hari-pAda-sarOja-saMga-sArO bhuvanE pAvana-pAvanO nikAmam ||13.7||
ayamaprati-vAraNaH prayANE paramAnaMda-su-tIrtha-sUri-rAjaH |
vibabhAvati-vElamaccha-rUpaH sura-siMdhOriva saMtata-pravAha H ||13.8||
samayEna gatO&mahIyasA&sau viShayaM staMbha-padOpa-sarjanAkhyam |
madanAdhipatEH su-dhAma dhAma pravivEshAkhila-lOka-vaMdanIyam ||13.9||
kShaNadAmiha tAvadUShivAMsaM vihitAharmukha-yOgya-yOgamEnam |
gamanOdyama-lakShaNairajAnan gamanAyOdyatamAshu shiShya-saMghAH ||13.10||
puratO visRutAH samAdhi-shuddhyai yatayastatra paTIH kaShAya-vEShAH |
sahasOdaharan sva-yOgya-mudrA-yuta-daMDAdika-dhAraNOdyamEna ||13.11||
ava-dhArya vishEShakAri-shaMkha-prakaTAMkAn su-dhiyA gatArdra-bhAvAn |
lasitA tuLasI-sragasya kaMThE hari-nirmAlyatayOcitA nyadhAyi ||13.12 ||
yata-dhIrguru-cakri-mUrti-pUrNaM yata-nishvAsa-vacA vishOdhya pANI |
guNa-kuMDala-maMDitaM vimAnaM guNa-baMdhaM kavacAvRutaM babhAra ||13.13 ||
sa-kamaMDalu-maMDalAvalaMbaM svayamEvAlaghu-pustakAdi-bhAram |
yuva-shiShya-gaNO dadhE na-yatnAt hi dAkShyasya guNO&parO&sti ||13.14 ||
ati-saMbhramataH pari-bhramaMtaM bhara-dAmAnavalOkinaM cirAya |
anuyOga-paraM muhuH pramattaM jahasurnUtana-shiShyamatra kEcit ||13.15 ||
atha tat-kShaNa-ghaTTitOru-ghaMTA-ghana-nAda-vyapadEshataH parENa |
amita-pramatiH pracOditO&sau iti niryatsu nijEShu nirjagAma ||13.16||
dhRutamAtapa-vAraNaM varENyaM vrati-rAjaM tamuparyuparyudAram |
udayanmihirOpariShTha-pUrNa-dvija-rAja-shriyamAyayAvabhUtAm ||13.17||
bhuvana-traya-dhAriNaM mukuMdaM dadhadaMtaH sa dadhE guruH svayaM ca |
api kEnacidityadO na citraM nanu sa prANa-patirbabhAra taM ca ||13.18||
yatayO gRuhiNO&tha varNi-mukhyAH shrutigAstyakta-niShiddha-kAmya-bhAvAH |
iha mUrti-dharA iva sva-dharmAH shata-saMkhyAH shata-saMkhyamanvagacchan ||13.19||
parivAra-janA na mArga-duHkhaM prayayuH pUruSha-ratnamIkShamANAH |
iti nAdbhutamasya hi prayAMti smRuti-mAtrAd bhavinO bhavApavargam ||13.20||
madanEshvara-vallabha-pradEshE prabhumAyAMtamathAbhyapadyata drAk |
jayasiMha imaM nRu-siMha-varyaH shubha-dhIH staMbha-vishiShTa-siMha-nAmA ||13.21||
avatIrya puraiva vAhanAt svAd api mArgAdapasArya sainikAn saH |
saha kaishcana bhU-surairavAptaH trijagat-pUjya-padAMtikE nanAma ||13.22||
pRuthivI-patinA&nu-gamyamAnO vinayAd bhakti-rasArdra-mAnasEna |
acirENa sa viShNu-maMgalasya prayayAvAyatanOttamasya pArshvam ||13.23||
naradEva-didRukShayA samEtA ubhaya-grAma-janA janAH parE ca |
upayAMtamanaMta-mAnasaM taM muhuraikShaMta kutUhalAbdhi-magnAH ||13.24||
puratO madhura-svanairvadadbhiH svakRutAH karNa-sukhA mukuMda-gAthAH |
dhRuta-paMkaja-bIja-cakra-cihnaiH kRuta nRuttaishcaturairniShEvyamANam ||13.25||
kalitAMjalinA sphuTAnu-yAtaM jana-saMbAdha-sahEna bhUmi-bhartrA |
karuNAviShayaM cikIrShuNA svaM vrajatA kiMkaratAmakaitavEna ||13.26||
idamitthamitIkShaNairnarANAM aparicchEdya-mahiShTha-dhAma-rUpam |
adhikaM dharaNImalaM cikIrShuM sphuTamudyaMtamiva dyu-nAthamanyam ||13.27||
ashanaiH shanakairivA&vrajaMtaM yuva-siMha-pravara-pragalbha-yAnam |
ati-pATala-pAda-pallavAbhyAM avanIM pAvanatAmalaM nayaMtam ||13.28||
nakha-nirjita-padma-rAga-rAgaM vara-kUrma-prapadaM nigUDha-gulpham |
sura-varya-karAgra-sEvya-jaMghaM dviradOdAra-karOpamOru-yugmam ||13.29||
shubha-shuddha-nitaMba-biMba-rAjan-nava-kaushEya-vishESha-bAhya-vastram |
tanu-kukShi-gaLALikEShu rEkhA-tritayEna prakaTEna shObhamAnam ||13.30||
mRudu-sUkShma-ghanAruNAvikAcCha-prakaTa-prAvaraNEna bhAsamAnam |
ati-nUtana-tigma-bhAnu-bhAsAM nikarENEva suvarNa-sAnumaMtam ||13.31||
pRuthu-vakShasamunnatAMsa-bhittiM guru-vRuttAyata-hRudya-bAhu-daMDam |
paramAruNa-pANi-pallavAMtaH sphuritOrdhva-dhvaja-lAMChanAdi-maMtam ||13.32||
pari-pUrNa-shashAMka-biMba-shaMkA-viShayaM prAk sahasA&valOkanEna |
akaLaMka-tayA paraM viviktaM vadanaM bibhratamacCha-vibhramAbdhim ||13.33||
ati-suMdara-maMda-hAsa-rAjan-nava-kuMdAbha-radaM shubhAruNOShTham |
kamaLAyata-lOcanAvalOkaiH api lOkAn sakalAn pra-harShayaMtam ||13.34||
ati-bhAsura-karNa-bhAsita-shrI-tuLasI-gucChamatucCha-kAMti-gaMDam |
bhuvana-traya-bhUtyabhUti-dAnE catura-bhrU-vara-vibhramaM su-maulim ||13.35||
sakalAvayavAn sphuTaM mimAnAH pratimA-lakShaNa-lakShaNAya lakShyam |
caturA vidadhuryadIya-gAtraM sa su-lakShmEtyadhunA nigadyatE nO ||13.36||
ati-lOla-dRushAM samIkShituM svaM jana-saMbAdha-bhayEna dUra-bhAjAm |
samadarshayadUrdhvamOrasO&sau dayayaivOru-janaugha-madhyagO&pi ||13.37||
sa-vikAsa-dRushAM kRutAMjalInAM janatAnAM paramAdarAnnatAnAm |
valayEna vRutaH priyaM murArEH pravivEshA&yatanaM prabarha-bOdhaH ||13.38||
vividha-prabhu-madhya-sanniShaNNO nara-dEvEna samaM sa gUDhadEvaH |
vibabhAvuDurADivODu-madhyE saha mahyAstanayEna pUrNa-biMbaH ||13.39||
avadat sa kathAM rathAMga-pANEH bhagavAn bhAgavatE bhavApa haMtrIm |
anukUla-guNa-svarAdi-bhAjA nija-shiShya-pravarENa vAcyamAnE ||13.40||
kathanaM tadudAra-dhairya-sAraM madhuraM puShkala-bhAvavat prasannam|
viduShO&viduShO&pi shRuNvatO&laM vyadhitA&naMda-rasAMbudhau nimagnAn ||13.41||
gamanAsana-saMkathAdi-lIlAH smRuti-mAtrENa bhavApavarga-dAtrIH |
kathamapyamarAH prapaMcayEyuH nanu madhvasya na mAdRushO&lpa-bOdhAH ||13.42||
su-tapaH-kavitAdi-sad-guNAnAM likucAnAM kula-jO&MgirOnvayAnAm |
abhavad guha-nAmakO vipashcit kavi-varyO&khila-vAdi-vaMdanIyaH ||13.43||
dayitA&sya satI guNAnurUpA vidhi-vIryENa muhurmRuta-prajA&pi |
abhajad-bhuvana-prabhU harIshau suta-kAmA vasudEva-sUnu-bhaktA ||13.44||
paramEshvarayOH prasAda-yOgAt suta-ratnaM tadasUta sUri-patnI |
pariShat-pada-paTTanEShu nArghO vividE yasya samaH parIkShakAgryaiH ||13.45||
vadanEMdumavEkShya naMdanasya sva-kulOttAraNa-dakSha-lakShaNasya |
kRuta-kRutya-tayA kriyAH prakurvan kavirAkhyAducitAM tri-vikramAkhyAm ||13.46||
kaLa-bhAShaNa Eva sUri-pOtaH kavirAsIdanavadya-padya-vAdI |
ava-bhAti nanu prabhA-prabhAvI bhagavAn bAlatarO&pi tigma-bhAnuH ||13.47||
sakalAMga-yutAvabhAta-shAkhaH samayE prApta udAra-pakShi-sEvyaH |
sa sasarja sadadhva-gOpakRutyai likucaH kAvya-phalaM rasAbhi-rAmam ||13.48||
prati-pAditamAtmanA yathArthaM pRuthu-mAyA-samayasya durghaTatvam |
sva-gurau pari-hartumakShamE&pi shrutavAMstaM sa vayasya-bOdhitO&lam ||13.49||
bhagavatyuditE sa-gO-vilAsE vaTu-bhAvaM tyajati tri-vikramAKyE |
api bhAnu-purassarAH samastAH pra-yayuH kITa-maNi-prabhatvamAShu ||13.50||
atidakSha-matiM sapAda-lakShE samayE mAyi-janasya yukti-shUram |
mahitaM hi mahI-taLE mahimnA janakO naMdanamabravIdupAMshu ||13.51||
shRuNu vAcamimAM vicAritArthAM na kalau nirguNa-bhAvanA sukhAya |
iti gauNa-vimuktayE guNADhyaM bhaja dEvaM vasudEva-sUnumEva ||13.52||
iti tAta-vacO nishamya kiMcit taraLAtmA&pi vicArya shAstra-sAram|
paramEva sa pAramArurukShuH viguNO&pAstimupAshRuNOt parEbhyaH ||13.53||
nija-dharma-ratO gRuhi-prabarhaH kali-kAlAkulitAMtarO&pi haMta |
nitarAM niShitAtmanA nisargAt sphuTamAlOcayadityasau kadAcit ||13.54||
racitaM nanu sUtramatra mAnaM viduShA satyavatI-sutEna sAkShAt |
aparaspara-saMgatAni bhAShyANyapi sarvANi na mAnatAM vrajEyuH ||13.55||
yadi tEShu nirAgrahAMtarAH smaH su-ghaTaM nOpa-labhAmahE hi kiMcit |
na tathA&pi paraMparOpayAtaM na paThAmaH praNayEna shAMkarIyam ||13.56||
ghaTanOpaniShatsu nAlpa-buddhEH sughaTEtyabhyupagamya ciMtayAmaH |
na vimuktimupaiti kO&pi muktvA samayOktAmiha yAmimAmupAstim ||13.57||
vitataH sukha-saccidadvayAtmA samupAsyo vihitO hi tattva-vidbhiH |
sa ca nAvayavI nirUpyatE cEd dyuti-mAtraM ca na hItyadO rahasyam ||13.58||
yadi cEdRugupAsyatE&sya rUpaM timiratvEna vi-bhAti pArishEShyAt |
phalamapyatha muktirIdRushI syAd iti nO naiva dhinOtyupAstirEShA ||13.59||
atha vEda-purANa-bhAratAni svayamAlOcya yathAvabOdhamatra |
guNavaMtamupAsmahE mukuMdaM smRuti-dharmAn sphuTamA-caraMta Eva |13.60||
ava-dhArya yadEti-kAryamAryaH sa vivEkAdupa-cakramE vi-dhAtum|
pari-pUrNa-matErjagatsu kIrtiM pari-pUrNAmashRuNOt tadA vi-shuddhAm ||13.61||
vi-hinasti hi nO janO&tivAgmI samayaM kO&pi paraMparOpayAtam |
kShipa taM tvamudAra-yukti-shUrO na parE tatra samarthatAM vrajEyuH ||13.62||
tava vEda-nadIrvigAhya bhUyaH samayAMbhOdhiShu kurvatO vihAram |
nava-kAvya-rasa-priyasya vAdi-dviradEMdra prati-vAraNO na jaj~jE ||13.63||
upa-yAhi yashaH shashAMka-gauraM nija-yUthasya bhayaM nirAkuru tvam |
adhunA vidhinOpa-pAditaM taM prati-vAdi-prati-vAraNaM nivArya ||13.64||
iti mAyi-janEna tatra-tatra sva-janatvEna sa tAvadarthyamAnaH |
anukUla-vacA mahiShTha-mAnO manasA saMshayamApa saMshaya-cChit ||13.65||
shita-madhva-vacaH sRuNi-prayOktRUn puruShAnESha viShAdayan kavIbhaH |
vividhOttara-dhULi-pAtanEna pratighEnAdhikamaMdhayAMcakAra ||13.66||
kShaNadAsu vicakShaNaH sa vIkShya pracura-praj~j-manOj~ja-shAstra-sAram |
aparAviditaH prasAda-garbhaM vidadhE vismayamAMtaraM mahAMtam ||13.67||
viditavAn vyavahRutya su-darshanaM bahaLa-bOdhamavEkShya sa nishcayAt |
api na tasya mataM sahasA&&dadE nanu vimRushya kRutI kurutE&khilam ||13.68||
taM vishNumaMgala-gataM bahaLa-prabOdhaM prApyAbhyavaMdata tadA&yuga-vikramAryaH|
AnaMda-daM sa caturAnana-hAsa-lakShmyA tattvaM pravEttumamarEMdra ivAbja-yOnim ||13.69||
iti shrImatkavi-kula-tilaka trivikrama-paMDitAcArya-suta shrI-nArAyaNa-paMDitAcArya-viracitE shrI-madhva-vijayE mahA-kAvyE AnaMdAMkitE trayOdashaH sargaH