On this auspicious day of Ramanavami , Please extend your support for our Temple In Canada , Let us Spread our glorious Sanatana Dharma Everywhere !
dvAdashaH sargaH
atrAnaMta-svAMta-vEdAMti-siMhE mukhya-vyAkhyA-nisvanE jRuMbhamANE |
sadyO mAdyad-vAdi-daMtIMdra-bhImE bhEjE kShObhO mAyi-gOmAyu-yUthaiH ||12.1||
saMbhUyAmI cOLa-ja-dvIpi-puryOH pArshvE pApA maMtrayAmAsurugrAH |
sAsUyA bhU-bhUShaNE vAyu-dEvE mUDhA yadvad dhArtarAShTrAMtikE prAk ||12.2||
sanmAtsaryaM baddhumUcE&shubhAnAM vAcA&lOlaM kOpi gAM dhArakasya |
madhyE tEShAM nIca-nItyA samAnO vAcAlO&laM kO&pi gAMdhArakasya ||12.3||
ekaM tatvaM vaShTi mAyA-mayIyaM vAkyaiH prAcyairapyavAcyaM vidhattE |
pUrvA&pUrvA haMta daurghaTya-bhUShA citraM-citraM darshanAcArya-nItiH ||12.4||
martyAmartyAmartya-vidviT-purOgaM vishvaM dRushyaM vipra-caMDAla-pUrvam |
bhEdApEtaM bhEdimAnaiH samAnaiH sAdhIyaH kaH sAdhayEt tAmalabdhvA ||12.5||
satyaM satyaM vyAvahAryaM vidhattE sarvaM mOhE sarva-nirvAhiNI sA |
j~jAnE jAtE dagdha-vastra-pratItaM pakvE tasmiMstapta-lOhAtta-vArvat ||12.6||
j~jAni-shrEShTha-shrEShTha vij~jAni-vargE nairguNya-sthE sAMprataM nAtha-bhUtAH |
AkraMdaM mE haMta shRuNvaMtu sO&yaM hA-hA mAyA-vAda utsAdamEti ||12.7||
bhraShTA bhATTA na prabhA-kRut-prabhA&bhUt trastA mAhAyAnikAdyAshca yatra |
durgaM mAyA-vAda-satraM didhakShuH nOpEkShyA nastattva-vAdAgni-jihvA ||12.8||
yaM yaM prApad bhUri-cittaH pradEshaM tasmAt-tasmAdAgatEraMtarAyaH |
pratyaj~jAyi vyaktamAryENa sO&pi prApnOt pArshvaM hi vayaM bhAgya-hInAH ||12.9||
prashnaH pRuShTaH khaMDyatE tEna nUnaM yuktAM yuktiM vakti cAsAvakhaMDyAm |
vAdi-vrAtaM lajjayEnnO vishEShAd AkShEptEti shrUyatE kiM nu kurmaH ||12.10||
prAcyaM shAstraM yat sa-pAdaM tu lakShaM vAkyEnaikEnAkShipaddharSha tIrthaH |
itthaM pAMthairvarNItaM shRuNvataH prAg yuShmAn prApad dUyamAnaM manO mE ||12.11||
vEda-vyAsO nvESha vEdO nu mUrtO divyA mUrtiryasya sA su-smitasya |
tad-drashTRUNAM cEti vANI kRupANI nUnaM mAyA-pakSha-mUlaM Chinatti ||12.12||
akliShTaM tat-sUtra-bhAShyaM balIyO mAnOpEtaM kA kShatirnastathA cEt |
AsmAkAH kE&pyEvamuktvA vilajjAH lajjA-siMdhau dussahE&majjayannaH ||12.13||
tasya vyAptaiH shiShya-jAlaistu gauNaiH saMsat-siMdhau shaMkha-cakrAdi-bhRudbhiH |
mA gRuhyEran vishva-sattvAMtarANi kShEmAptyai nastatra nItiM vidhatta ||12.14||
gauNaistarkairgauNa-vAkyAbhi-guptaiH gauNIM buddhiM vardhayaMtE nRuNAM tE |
haMsAnAM nO vAg-vighAta-pravINAH siMdhuM bhUyO-vAri-varShairivAbdAH ||12.15||
bAhulyEna hyEtaduktvA khalu drAg EtE vishvaM prApnuvaMti prakAmam |
asminnasmad-darshanApAya-kAlE yadvallOkApAya-kAlE layApaH ||12.16||
A-karNyEtthaM tasya vANImathAnyO mAnI tEShAM mAninAM citta-vEttA |
svAnAM cEtO naMdayan maMda-cEtAH dhRuShTAmuccairvAcamAcaShTa kaShTaH ||12.17||
tEjaH shaMkA-mAtratO yad vilInaM dhig bhIrUNAM mAnasaM mAna-hInam |
EkAMtEna prApta-tEjO-vilInaM sthEyO yasmAd bhAti haiyaMgavInam ||12.18||
yEShAM vidyAM shAMkarI shaMkarI nO dEvAdInAM bAdhyatAM sAdhayaMtI |
shaukrIvAlaM lajjayEd dEva-pUjyaM tEShAmEShAM sannidhau kO viShAdaH ||12.19||
yadyadvaitaM karkashairgauNa-tarkaiH ruddhaM sAdhyaM naiva bhAtyastu tAvat |
ShaTkarma-j~jairdivya-maMtrauShadhADhyaiH EtairguptAn nO vijEtA hi kashcit ||12.20||
yadyapyEvaM na hyupEkShyO vipakShaH kiMtu prAptO nAdhunA&&kraMda-kAlaH |
apyadvaMdva-svAtma-bOdha-pratItaiH AcAryairyacChaMkyatE shaMkarAdyaiH ||12.21||
pAraMparyENA&gataM tattva-shAstraM haMtOtsannaM nUtanEnEtyudIrya |
tEShAM dOShA varNanIyA vidagdhaiH saMtO&saMtO vA&pi madhyastha-lOkE ||12.22||
svAbhiprAyO brahmavat syAdavAcyO mAyA-shaktyA sarva-nirvAha-siddhiH |
itthaM nItyA shAstra-nItyEva bAdhyaH sarvO lOkaH svAtmanO yaH paraH syAt ||12.23||
grAmE-grAmE vAryatAM mAnanaiShAM pUrvaM-pUrvaM sAma-pUrvairupAyaiH |
saM-prAptAnAM mAna-bhaMgAya kAryaM graMthAkarShAdyudyatairasmadIyaiH ||12.24||
ityAdyEtE kAryamAlOcya kAlE cakrurvakrAshcakri-bhakta-pratIpam |
yOgyA maMktuM tE&nyathA syuH kathaM vA duHkhOgrAMbhasyaMdha-tAmisra-siMdhau ||12.25||
vratyAkAraM-vAsudEva-dviShaM tE prAj~jaM manyaM puMDarIkAbhidhAnam |
vAda-vyAjAkShEpa-kAmAH ku-maMtrAt cakruryattaM rUpya-pIThAlayE&mI ||12.26||
yadvat siMhaM grAma-siMhO&shucIcChO haMsaM kAkO yadvadEvaika-dRuShTiH |
yadvanmAyI bhUrimAyastarakShuM tadvad vidvad-varyamAhvAsta mUDhaH ||12.27||
apyalpO&sau na hyupEkShAMbabhUvE lOlAtmEvAdakSha-pakShaH pataMgaH |
madhvEnAhO dustarENa sva-bhAvAt tEjO-rAjI-rAjitEnAgninEva ||12.28||
mAnairmAnyairbhAsamAnO&samAnaiH AkShipyainaM svaM mataM sAdhayitvA |
prItyai viShNOruttama-prIti-tIrtho vEda-vyAkhyAM vEda-vEdI cakAra ||12.29||
AmnAyaM yE pEThurAmnAya-pUrvaM prAptA viprAstatra kautUhalEna |
paryAsInAstAvadAcArya-varyaM prEkShyaM prEkShAMcakrirE&nEka-saMkhyAH |12.30||
uktAMgEbhyaH kAdikAn vyaMjayaMtaM tat-tanmAtrA-vyaMjanAdau pravINam |
tisrO&vasthAstad-guNairbhAvayaMtaM dEvA dRuShTvA hyasmaran dEva-dEvam ||12.31||
Adau hrasvatvEna vatsAnusRutyAM mAtrA-pAdau vartayan dRushyamAnaH |
kurvannanyAshcAgrya-rUpA vivRuttIH goviMdashrIrAsa gOviMdabhaktaH ||12.32||
mAMgalyAMga-vyakta-bhAvA tri-lOkIM raMgArUDhA vismayaM prApayaMtI |
kRuShNEvAnyA mAnya-vinyAsa-pAdA rEjE mAdhvI susvarA vEda-vANI ||12.33||
gAMbhIryAdyairyuktamaudArya-kAryaiH nAnA-nAda-shlAGyamuccAraNaM tat |
shIkShA-shikShA-lakShaNAnAM hi lakShyaM mAnyaM manyE dhanya-buddhEratulyam ||12.34
kAlpIH kl ptIrvyaMjayan ChAMdasIshca vyaktaM shAbdaM shAstramudbhAvya bhUyaH |
sa vyAcakhyAvukta-nairukta-mArgO jyAyAn jyOtirvEdinAM vEdamittham ||12.35||
shrautE vyAkhyOccAraNE cAruNI tE mAdRug-dEhI varNayEdasya kO nu |
vAgIshAnairvAgvihaMgEMdra-jIvaiH bhUryAshcaryairvarNitE yE praNamya ||12.36||
ChaMdassArthaM sArthamatrAmunEtthaM prOktaM shrutvA brAhmaNA brahmaNEva |
sarvE saumyA jiShNu-jij~jAsayA&mI prApya prOcushcitra-kAyAbhidhAnam ||12.37||
prAjya-praj~jaH prAjyayA praj~jayA&sau haMtAvOcanmaMtra-varNAbhidhEyam |
tat-pratyarthI prArthyatE vaktumEtat prAj~jAsmAbhiH shrOtukAmairbhavAMshca ||12.38||
ityuktastairESha vistAri-buddhEH prAptuM sAmyaM saMpravRuttO durAtmA |
hAsyO&trAbhUd vAsudEva-prabhArthI yadvat pUrvaM pauMDrakO vAsudEvaH ||12.39||
A~gAdEshAduttaraM rAdi-shabdaM shrutvA nArEtyuktavaMtaM padaM tam |
vyAkhyA-laulyAdaitarEyAdi-sUktE pRuthvI-dEvA niMdanIyaM niniMduH ||12.40||
shArdUlAkhyAM prApya saMbhAvitaH prAg lOkE dhUrtO mAyi-gOmAyurEShaH |
vAdi-dvIpi-dhvaMsinaM madhva-siMhaM prAptO hItthaM shabda-shEShO babhUva ||12.41||
kRuShNAbhIShTA shAstra-vispaShTa saMj~jA yA svIyA shrIH pAlitA sad-dvijEna |
padmAkhyAsat-saiMdhavEnA&hRutAM tAM shushrAvAgryAnaMda-tIrthAkhya-pArthaH ||12.42||
tUrNaM tIrNAdabhra-mArgO&tha sAryaH saMprAptO&sau gO-gaNairbhIShayitvA |
saMyamyAMtaryaMtRu-kAmEna hAsyaM saMprApta-shrIrnirjitaM taM jahAsa ||12.43||
duShTAtmA&sau bhadramEkAkinaM yaH kShEptuM hEtuH saukhyadAkhyaM babhUva |
haryaMshO&yaM taM na cakShAma bhUyaH tOkE sannE sUkaraM kEsarIva ||12.44||
tasya trAsAt pRuShThatastiShThatO&bhUt kShEmApEkShI yO janaH prAg jitO&pi |
madhyE&nyEShAM gO-tatIstat-prayuktAH sO&dyajjiShNuH paMca-ShairgOvishEShaiH ||12.45||
viShNOrbhUyaH shObhayadbhiH padAMtaM pAraMparyENEryamANairavAryaiH |
gO-vrAtaistaM dArayitvA nyagRuhNAt kaMjAkhyAnaM siMdhupaM madhva-pArthaH ||12.46||
AstAmAstAmESha vO vishvamOShO rE-rE mAyA-vAdi-cOrA dravEta |
draShTA-draShTA nigrahItA dhruvaM vaH prAptaH kAlO drAg guhAMtaM pravEShTum ||12.47||
tEjO vidvaccakra-caMdrasya lInaM vidhvastA&laM vAdi-nakShatra-lakShmIH |
vishva-vyAptaM yat tu taddIpti-mUlaM yuShmat-prEShThaM tannirastaM tamashca ||12.48||
pUrvAshAmA-pUrya vishva-prakAshI gO-saMdOhaiH sapta-vidyAkhya-vAhaH |
yuShmAbhiH kiM naikShi dEdIpyatE&sau dEvaH sAkShAt sarva-vit-sarva-dIpaH ||12.49||
sarvAdhAraM brahma-saMj~jaM vihAyO ramyAkAraM shAradEMdIvarAbham |
sannirNItaM guNyalaM shabda-bhEdaiH madhvAdityaM saMshritaM kO&pidhattE ||12.50||
vidhAvata-vidhAvata tvaritamatri-vAdAsurA-adabhra-dhiShaNAbhidhO nara-harirhi jAjvalyatE |
sa yukti-nakharaiH kharairmukhara-mUrkha-duHkhAMkuraiH vidArayati dAruNa-pravacana-praNAdO&priyAn ||12.51||
dhattE rUpANyanaMtAnyapi bhuvana-patE ryO hRudA&pyEka pakShO dakShaH sadbhyO&khilEbhyO&pyamRutamiha dadau kEvalaM yO na mAtrE |
pakShi-shrEShThO¶H sannamita-mati-padO&saMpadE syAdayaM vO mA darpaM mAyi-sarpA bhajata-bhajata tAstA guhA drAg dvi-jihvAH ||12.52||
vEda-vrAta-sudarshanaH parilasat-tarkAkhya-shaMkha-dhvaniH vibhrAjiShNu-purANa saMhati-gadaH shlOkaugha-shAr~ggAnvitaH |
sat-sUtrEShvitihAsa-naMdaka-caNO madhvAkhya-nArAyaNaH prAptO vO ni-jighRukShayA dravata hE mAyAvi-dEva-dviShaH ||12.53||
iti ni-gadati mAyA-vAdi-vidvESha vEShE shubha-jana-nikarE svArAmatO&smAt prayAtaH|
nyavasadamara-dhiShNyE prAgra-vATAbhi-dhAnE guru-matirabhi-naMdan dEvamAnaMda-mUrtim ||12.54||
iti shrImatkavi-kula-tilaka trivikrama-paMDitAcArya-suta shrI-nArAyaNa-paMDitAcArya-viracitE shrI-madhva-vijayE mahA-kAvyE AnaMdAMkitE dwAdashaH sargaH