On this auspicious day of Ramanavami , Please extend your support for our Temple In Canada , Let us Spread our glorious Sanatana Dharma Everywhere !
EkAdashaH sargaH
pracurAMtara-pravacanaM phaNi-rAD upa-shushruvAn sa-sanakAdi-muniH |
gaganE&lpa-dRuShTa-vapuratra janaiH tvaritaM nilIna-rucirApa padam ||||11.1||
ati-citra-dhAmni nija-dhAmni rataM sa-sahasra-mastakamanaMtamamum |
munayO&bhi-vAdya vinayAbharaNAH varamanvayuMjata tadA&rthamimam ||11.2||
bhagavattamasya vipula-pramatEH samayaM manO-hara-tamaM jagati |
mahitaM bhavadbhirapi lOka-patE paThatAM muhuH phalamudEShyati kim ||11.3||
adhikAriNAM phalamalaM viduShAM bhavati pravRuttirati-vIrya-vatI |
iti tat-phalaM sa-phala-saMkathanO bhagavAn pra-paMcayatu bhUri-dayaH ||11.4||
iti tairudIritamudAra-matiH vacanaM nishamya sa jagAda giram |
shRuNutA&darENa mahanIya-tamaM mahanIya-pAda-samayasya phalam ||11.5||
tridivAdi labhyamapi nAsya phalaM kathitaM kRuShEriva palAla-kulam |
sva-phalaM tu mukti-padamukti-padaM shuka-shAradAdi-paramArtha-vidAm ||11.6||
paramAgamArtha-vara-shAstramidaM bhajatAmamAnava-kalA-racitam |
vrajatAmahO parama-vaiShNavatAM ratayE sva-lOkamajitO dishati ||11.7||
nanu tatra vishva-vibhavaika-padaM prati-bhAti pUrNa-puruShasya purI |
upa-labhyatE yadupamAna-padaM prati-biMbamEva maNi-vapra-gatam ||11.8||
sita-saudha-saMtati-rucA sphuritA paritO&ruNAshma-gRuha-paMkti-ruciH |
iha macCharIra-valayE lasitAM anuyAti mUrtimasurAsu hRutaH ||11.9||
shabaLA vaLIka-ghaTita-sphaTika-dyutibhirharinmaNi-mayI vaLabhI |
prati-sadma bhAti yamunA miLitA sita-saura-saiMdhava-payObhiriva ||11.10||
yadi nAbhaviShyadiha vibhramatA-niyamO janasya nilayAvaliShu |
vikaTA viTaMka-kRuta-patri-tatiH kRutakEtyavaikShyata kathaMcana nO ||11.11||
vividhastulOpagata-citra-paTI-su-vitAna-laMbi-maNi-dAma-gaNaH |
sharaNAMtarEShvadhika-pUraNataH pra-cakAsti vibhrama ivAvagaLan ||11.12||
vimalA-kRutiH prakRutirEva mahA-maNi-hEma-mayyakhila-vastu-mayI |
iha saMbhavEt sakala-kAMti-rasaH kathitO&dhikOktibhirataH kavibhiH ||11.13||
tadanAdi-kAla-mita-mukti-ratEH-agaNayya-shaMbhu-mukha-saMgha-tatEH |
nagarairmahA-puramasaMhati-mat lasati prabhOrayamahO mahimA ||11.14||
bhavanaM vibhAti bhuvanaika-patEH-bhuvana-trayAdbhuta-guNAti-shayI |
vara-maMdira-prakara-madhya-gataM dvija-maMDala-stha-shashimaMDala-vat ||11.15||
svayamiMdiraiva pati-mAna-karI gRuha-karma yatra kurutE sutarAm |
api kiMkarI-dasha-shatI-mahitA shriyamatra varNayati vEshmani kaH ||11.16||
kamalA-patiH kamalayA&malayA kamanIyayA kamala-lOcanayA |
amRutAhi-rAja-mRudu-bhOga-gataH sva-ratO&pi tatra ramatE paramaH ||11.17||
taruNa-prabhA-kara-sahasra-rucaM kanakAMbaraM maNi-mayAbharaNam |
hasitAnanEMdumaraviMda-dRushaM tamarIMdra-dhAriNamanu-smarata ||11.18||
gaNayEd ramA&sya na guNAnakhilAn caturAnanashcaturavAgapi nO |
na vayaM sahasra-vadanA api tAn aparOditAnati-vadEma punaH ||11.19||
vidhayO vihaMga-patayO&gaNitA ramaNIyutAshca phaNipEMdra-mukhAH |
para-yOga-bhUri-sukha-bhOga-mitA avalOkya taM dadhati mOda-rasam ||11.20||
sa-caturbhujA vanaja-patra-dRushO vara-vEShiNO&tra sa-pishaMga-paTAH |
aruNa-prabhAshca taruNAbhra-rucO vicaraMti nAtha-rucayaH puruShAH ||11.21||
bhagavat-samIpamupa-yAtavatAM pramadO na kEvalamalabdha-tulaH |
api tasya lOkamati-lOka-guNaM bhajatAM su-durlabhamabhUri-shubhaiH ||11.22||
na bhavaMti yatra mRuti-janma-jarAH trividhaM bhayaM kimuta duHkha-gaNaH |
aparaM ca kiMcidashubhaM na bhavEt na guNAdi tat-prabhava-mUlamapi ||11.23||
anu-bhUyatE sukhamanaMta-sakhaiH sakalairalaM-mati-padaM satatam |
api tAratamya-sahitaiH sva-guru-pravaNaiH parasparamuru-praNayaiH ||11.24||
ati-suMdarAH surabhayaH puruShAH hari-caMdanEna nava-caMdra-rucA |
cala-cAru-cAmara-dharAnu-carA vicaraMti nitya-taruNA iha tE ||11.25||
sa-vilAsa-lAsya-parituShTa-dRushO mRudu-gIta-vAdya-mudita-shravaNAH |
anu-raMjayaMti nava-kaMja-dRushO ramaNA amI sva-ramaNIstaruNIH ||11.26||
pariNAyakAnupa-vanAbhi-mukhAn anu nissaraMti hariNI-nayanAH |
vimalAd vimAna-valayAcChanakaiH shashimaMDalAdiva rucO rucirAH ||11.27||
aruNAshma-varNa-tanavastanavaH shubha-hAra-sannibha-rucO&pyaparAH |
harinIla-nIla-rucayO&tra-parAH prakaTIbhavaMti vividhAbharaNAH ||11.28||
sucira-dyutIrdadhati sUkShma-taraM svayamaMbaraM ca khalu bibhrati yAH |
shuka-niHsvanA dhruvamimA aparAH su-payO-dharA jala-dharAvalayaH ||11.29||
samatIta-vidruma-bhuvAM su-dRushAM pada-pallavAgrya-nakha-rakta-rucIH |
para-bhAgataH sphaTika-kuTTima-bhUH prakaTIkarOti na purA prakaTAH ||11.30||
hariNI-dRushAM ni-vasanAni bRuhat-su-nitaMba-biMba-rucirOru-rucA |
shabaLa-dyutIni madanasya jaga-jjaya-vaijayaMtya iti nishcinumaH ||11.31||
kara-pallavaistaraLitairlalitaiH asakRut kvaNat-kanaka-kaMkaNakaiH |
nava-rOma-rAji-vali-valgu-mRudu-pra-tanUdarairati-manAk taraLaiH ||11.32||
kuca-kuMbha-pUrNa-tara-kAMti-sudhA-rasa-shESha-biMdu-visara-cChavibhiH |
vara-hAra-rAjibhirutAnu-padaM pari-lOThitAbhirashanairurasi ||11.33||
api lIlayA kuvalayOllasitaiH aparaiH karaiH sahacarI-nihitaiH |
vadanaiH shuci-smita-kaTAkSha-rasaiH cala-kuMDalOllasita-gaMDa-yugaiH ||11.34||
pragatAsu tAsu raNitai rashanA-maNi-nUpurairiva purA gaditAH |
anu-vIkShituM tanu-vilAsamimaM taruNA bhavaMtyatha nivRutta-mukhAH ||11.35||
anu-pAlitAH svadayitairdayitAH kathamapyupEtya kuca-bhAra-natAH |
shanakaiH punastadavalaMba-balAt kila tA vishaMti paramOpa-vanam ||11.36||
hasita-prasUna-nikarOru-bhara-praNamat-suvarNa-maNi-sarvatarUn |
upagUhayannamRuta-siMdhu-sakhaH pavanO na kasya sukhamEdhayati ||11.37||
vara-pAribhadraka-su-kalpataru-vraja-pArijAta-hari-caMdana-vat |
sahitaM samAdi-pada-tAnanagaiH paribhUShayaMti tadaho RutavaH ||11.38||
smita-mAdhavI-kusuma-ramya-tarau nava-caMpakAdi-kusumOllasitau |
madhu-mAdhavau madhupa-gIrmadhurau madhujit-priyAn pramadamAnayataH ||11.39||
nava-mallikA-srajamabhIShTa-tamaH shuci-saMbhavAM praNayinI-shirasi |
kalayan svayaM na kushalEti kila pratighaTTayatyuru-kucAvurasA ||11.40||
madhura-svarAstata-patatra-tati-prakaTAMta-paMkti-dhRuta-nEtra-rucaH |
shikhinO&nu-yAMti hi sahasra-dRushaM jaladartu lakShma-nija-nRutta-mahE ||11.41||
sharadOllasat-kuvalayEkShaNayA vikacAraviMda-rucirAnanayA |
priyayA ca shObhana-shuka-svanayA ramatE janO mukhara haMsakayA ||11.42||
abhinaMdayan himaRutuM su-sakhA sphaTikAcala-cChala-himAdhikRutam |
phalinI-kulaM kusumayan shishirO hasatIva phulla-nava-kuMda-rucA ||11.43||
hima-shIta-varSha-paritApa-pura-ssara-dOSha-mUlamiha nartuguNaH |
priyamEva sAdhayati nityamahO sa vimuktimAniti vimuktimatAm ||11.44||
amRuta-sraguttama-phala-prasavAn amRutAya tatra janatA&rpayati |
upa-bhOktumapyavidhi-baMdha-vashA prakRutiM pra-yAti sakalO&pi sadA ||11.45||
pramadAti-rEkamupa-yAtavatA pramadA-gaNEna caratOpavanE |
upa-gIyatE sma madhuraM madhu-ji-ccaritaM sa-kAMta-tatinA satatam ||11.46||
lalanA lalaMtyabhivaraM pravarA laLitA lunaMti kusumAni parAH |
itarAH srajO vi-racayaMti patIn anu-raMjayaMti na hi kAshcana nO ||11.47||
vana-lIlayA vividhayA muditAH taruNA ghanastana-natAstaruNIH |
su-latAlayEShu parirabhya ratiM vadanAraviMda-madhupA dadhati ||11.48||
rasikAH sudhApsu sarasIShu tatO ruta-nUpurAnukRuta-sArasikAH |
viharaMti sAkamavagAhya dhavaiH jala-maDDukOtsava-hasad-vadanAH ||11.49||
vividhA vidhAya vihRutIH salilE vikaTEShu vidruma-taTEShu gatAH |
surabhiM suvarNamatha varNakamA-dadatE sakhI-kara-gataM mahiLAH ||11.50||
jaghanAMshukairavayavAbharaNaiH kuca-kuMkumaishca kaca-mAlya-varaiH |
nayanAMjanairapi mithObja-dRushAM ghaTitairalaMkRutiralaM kriyatE ||11.51||
tanumadhyamA nija-gRuhANi gatAH samamAtmanAmasu-samairasamaiH |
amRutaM pibaMtyasulabhaM bhavibhiH caShakairmahA-rajata-ratna-mayaiH ||11.52||
mRudu-kamra-shayya-manurAgavatAM maNi-maMcamaMcita-dRushO&vasarE |
api cOditA adhi-ruhaMti shanaiH vinayO hi bhUShayati sarva-rasam ||11.53||
abhikAMtamunnamita-kAMta-kucA kila badhnatI sa-kusumAM kabarIm |
sumukhI su-lakShya-bhuja-mUla-valiH pari-rabhyatE praNayinA&ti-rasAt ||11.54||
pRuthu-vRutta-tuMga-kaThinOrasija-dvaya-vAritAyata-nijAMtarayOH |
bhujayOryugEna ramaNO ramaNIM parirabhya kO&tra ramayEnna sukhI ||11.55||
smita-phullamullasita-jhilli-lasan-maNi-kuMDalaM mRudu-kaTAkSha-paTu |
nibhRutO nirIkShya su-ciraM su-tanOH prati-cuMbati priya-tamO vadanam ||11.56||
natamunnamayya mukha-caMdramasaM pariraMbha-saMbhRuta-mudA su-dRushaH |
upa-ramyatE na taruNEna ciraM madhurAdharAmRuta-rasaM pibatA ||11.57||
rabhasAvapAtita-pRuthUrasijaH pari-rabhya tat-kShaNa-viyAta-taraH |
maNitAdi-saurata-vitAna-paTU ramayatyamUn yuvati-saMgha uta ||11.58||
ati-laukikAn ramayatO ramaNAn ramayaMtyalaukika-guNA lalanAH |
anu-rUpa-rUpamati-lOka-sukhaM tadalaukikaM nidhuvanaM lasati ||11.59||
na ratiH shramAdi-khacitA niyamAd viraha-vyathA&pi na vadhU-varayOH |
pratikAminI-praNayataH kalahO na samasti dOSha-rahitE hi padE ||11.60||
sukha-saMvidAtmaka-tayA vapuShAM surabhitvamEva bahiraMtarapi |
hari-dhAmni daMpati-gaNasya tatO nanu mAnyatE&pi munibhiH suratam ||11.61||
shRuNutApyalOka-viShayaM viShayaM sakalasya mukta-nikarasya dRushAm |
vapuriMdirApatiramaMda-rasaM nanu suMdaraM prakaTayatyanisham ||11.62||
maNi-rAji-rAjita mahA-makuTaM shiti-kAMta-kuMtaLa-sahasra-tayam |
aLikArdha-caMdra-vilasat-tilakaM shravaNOllasanmakara-kuMDala-yuk ||11.63||
pari-pUrNa-caMdra-pari-hAsi-mukhaM jalajAyatAkShamaruNOShTha-puTam |
hasitAva-lOka-lalitairatulaiH abhi-naMdayat praNatamAtma-janam ||11.64||
nava-kaMbu-kaMThamahimAMshumahO mahimOpalEMdra-vara-hAra-dharam |
ramaNIya-ratna-gaNa-viddha-lasad-valayAMgulIyaka-varAMgada-vat ||11.65||
ravi-cakra-ruk-prakara-cakra-karaM vidhu-biMba-kaMbu madhurAMburuham |
jvalana-jvalad-gadamudAra-dhanuH pRuthu-vRutta-hastamati-tAmra-taLam ||11.66||
vara-pIvarAMsamadhi-rAjadurO-maNi-maMTapAgrya-vilasat-kamalam |
sa-jagad-dvi-saptaka-tanUdarakaM shubha-nAbhi-kaMja-gata-kALi-nutam ||11.67||
atikAMta-kAMci-pada-kAMci-milat-tapanIya-bhaMga-ruci-piMga-paTam |
vara-hasti-hasta-sadRushOru-yugaM krama-vRutta-cAru-tara-jaMghamuta ||11.68||
vara-nUpuraM parama-ruk-prapadaM nava-vidruma-dyuti-nakhAvali-mat |
ari-vArija-dhvaja-kaLaMka-lasat-pada-pAMsu-pAvita-jagat-tritayam ||11.69||
nikhilAgamAvagamitairamitaiH sukha-saMvidAdibhiranaMta-guNaiH |
prapadAdi-kAMta-sakalAvayavA-kRutibhiH sadaikyavadadOSha-lavam ||11.70||
adhikAriNAM guNa-vishESha-vaShAd dvi-padAdyanaMta-caraNAMta-tayA |
atibhAsitaM ghana-guNApa-ghanaiH itaraiShca tattaducitai rucitaiH ||11.71||
nava-bhAnu-bhAH kanaka-kAMti-paraM vara-hAra-hAri harinIla-harit |
shabaLa-prabhAdi-vividha-dyutimat sukha-bOdha-saurabha-su-rUpa-guNam ||11.74||
AShcaryaratnesh vadhikaM jagattraye’pyAShcaryamAShcaryamaho muhurmuhuH |
sauMdarya-sAraika-rasaM ramA-patEH rUpaM tadAnaMdayatIha mOkShiNaH ||11.73||
ijyatE yaj~jashIlaiH sa yaj~jaH prAj~ja-madhyE paraH prOcyatE&nyaiH |
gIyate gEya-kIrtiH su-gItaiH vidhyabaddhaiH sadA&&naMda-sAMdraiH ||11.74||
vaikuMThE tE shrI-vishEShA janAnA-matyAshcaryaM citta-vAcAmabhUmiH |
vaikuMThEtE shrI-vi-shEShAja-nAnA-mukta-shlAghyE yuktamEtAdRushatvam ||11.75||
yaM-yaM sukhI kAmayatE&rthamatra saMkalpa-mAtrAt sakalO&pi sa syAt |
ityEva vEdA api vEdayaMti muktiM tataH kO vibhavAtirEkaH ||11.76||
mahAnaMda-tIrthasya yE bhAShya-bhAvaM manO-vAgbhirA-vartayaMtE sva-shaktyA |
surAdyA narAMtA mukuMda-prasAdAd imaM mOkShamEtE bhajaMtE sadEti ||11.77||
iti shrImatkavi-kula-tilaka trivikrama-paMDitAcArya-suta shrI-nArAyaNa-paMDitAcArya-viracitE shrI-madhva-vijayE mahA-kAvyE AnaMdAMkitE EkAdashaH sargaH