On this auspicious day of Ramanavami , Please extend your support for our Temple In Canada , Let us Spread our glorious Sanatana Dharma Everywhere !
dashamaH sargaH
sapadi samaskuruta bhRushaM mAdhava-guNa-sAdhakO&tha madhva-raviH |
bhRugu-kula-tilaka-sthAnaM tApa-karaH pApa-pAMthAnAm ||10.1||
dashamati-shishyaH kashcit-shubha-janatAyai kutUhala-natAyai |
vividha-su-vRuttaM vAkyaM kAvyamivOcE sa-nAyaka-stavakam ||10.2||
bhuvanAdbhuta-madhva-cEshTitaM na vadEmApi surAyushA vayam |
sakalaM khalu kiMtu kiMcida-pyatha shushrUshu-janAya varNyate ||10.3||
kvacidIshvara-dEvamEsha bhUpaM khananaM pAMtha-janaM-vidhApayaMtam |
svamapi prati-cOdayaMtamUcE kriyayA nO&kushalAn prabOdhayEti ||10.4||
prakAraM prakaTIkartum Arabhya virarAma nO |
mahIyO-mati-mAhAtmyAd vaivashyEna khanan khalaH ||10.5||
nAnEnEnAnEnAnEnOnUnEna nanu nunnAH |
nAnAnA nO nUnaM nAnEnAnUnanA&nunnaH ||10.6||
yamashESha-bhava-prabhavaH smaratA-masukhAbdhirapaiti na citramidam |
marutIdRushi bhAMti hi yat-stavanE yama-shESha-bhava-prabhavaH smaratAH ||10.7||
saMcarannaMcanIyaH kadAcid vibhuH viShNu-padyAstaTaM vaiShNavAgrEsaraH |
prApadAptairnijairESha shiShyairvRutaH tyakta-vishva-plavaM shAtravAtaMkataH ||10.8||
imAn sva-sva-pUrvAshrayAnAtma-vAkyAt sa-lIlaM dayAluH sa mUlAshrayAtmA |
niShEddhRUnanAdRutya cAnanya-laMghyAM tadA&tyAyayat tAM nadIM saMsRutiM vA ||10.9||
vArayata-vArayata vairi-suhRudO&mUn mArayata-mArayata pAra-gamanAt prAk |
Apatata Alapata ityavadaduccaiH sa tvaraka-rAja-puruShAnucita-vAcA ||10.10||
na jaDA jalE patata sAhasAdahO na bhayaM hi vO bahutayA&bahOrjanAt |
bhavatAM patiM kShiti-patiM didRukShavaH prati-yAma kEna kalahaM cikIrShatha ||10.11||
vacasEtyanEna sa parAn nyaruNad bhujagAn narEdra iva maMtra-balAt |
udatArayat pari-janaM mRuti-bhI-saritashca dEva-saritashca samam ||10.12||
nirvikAracaritO&pi parItaH krUra-kiMkara-sahasra-tayEna |
sa vrajannudalasajjagadIshaH siMharADiva sRugAla-samUhE ||10.13||
aprakaMpya-vapuShaM surAsuraiH siMha-saMhananamEnamunnatam |
prAptamAtma-nagarAMtikaM nRupaH prEkShya saudha-shikharE sthitO&bravIt ||10.14||
ripu-nRupa-praNidhi-prati-shaMkayA pathika-pATana-karmaNi dIkShitaiH |
su-mukha mE puruShaiH paruShaiH kathaM yama-bhaTairiva nAsi vihiMsitaH ||10.15||
aplava-dEva-nadI-taraNaM tE haMta kathaM ca cikIrShasi kiM tvam |
taM nigadaMtamiti-prabhRutIha smA&ha mahA-puruShOttama-dAsaH ||10.16||
yO&sau dEvO vishva-dIpaH pradIptaH kurmaH sarvaM tat-parAnu-grahENa |
yAmastAvat tUrNamAshAmudIcIm ityAdyaM tad-bhAShayA citra-vAkyam ||10.17||
gAMbhIryaM dhRutimuru-vIryamArya-bhAvaM tEjO&gryaM giramapi dEsha-kAla-yuktAm |
rAjA&sya sphuTamupa-labhya vismitO&smai rAjyArdhaM sapadi samarpayAMbabhUva ||10.18||
daMDArha-buddhi-viShayO nRupa-pUruShANAM rAjyArha-buddhi-viShayO&bhavaditthamEShaH |
nItiM prakAshayitumEva vipatsu kAryAM gaMtuM prabhuH prasabhatO&pi tathA vyadhAt saH |||10.19||
kadAciccOrANAM nikaramavalOkyAbhi-patatAM avasthApya svIyAn kara-ga-paTa-piMDArtha-mati-kRut |
carannEtEShvEtAnatha mitha ihAghAtayadahO vibhuH sammOhya prAg vijaya iva saMshaptaka-gaNAn ||10.20||
anyatra ca cOrAn dhanya-pravarO&sau shUrAn shata-saMkhyAn prAptAn sva-jighAMsUn |
EkEna tu shiShyENA&kRuShTa-kuThArAn nistADita-yUthyAnadrAvayata drAk ||10.21||
kvacicChilA cChaTA-bhramAdamuM sa-saMghamatyajan |
avEkShya dasyavaH punaH kutUhalAt tamAnaman ||10.22||
satyOcChEdE sEcChApAtaM vyAghrAkAraM daitya-vyAghram |
prALEyAdrEH prAMtE prAj~jaH pANErlIlA-lEshEnA&uysyat ||10.23||
prApa sa nArAyaNataH shuddha-shilAtma-pratimAH |
yAsu sa padmA-sahitO dOShyahitaH sannihitaH ||10.24||
pArAsharyaH para-tatva-prasiddhyai tAtparyArthaM paramaM bhAratasya |
vyaktaM vaktuM niyunakti sma sAkShAd EnaM dhanyaM bhuvanE manyamAnaH ||10.25||
tIrthEShu tIrthEShu ca saukhya-tIrthaH kShEtrEShu ca kShEtra-vidAM variShThaH |
gOviMdamAvaMdya sahAnugO&gAd gaMgAM punastuMga-taraMga-mAlAm ||10.26||
plavairapEtAmavalOkya siMdhuM sarOja-baMdhuM ca tadA&&pta-siMdhum
taTE niShaNNAnadhikaM viShaNNAn nirIkShya shiShyAnatarat sa EtAm ||10.27||
na vAnarEMdrasya vilaMghitAbdhEH na vA narEMdrasya viharturasyAm |
imE&smaraMstad-vapuShO&nyathA&sya shaktasya shaMkyEta vipat kathaM taiH ||10.28||
jagat-pradIpAyita-gO-gaNADhyE divAkarE madhva-divAkarE ca |
avyakta-rUpE shriyamatyajan drAk sahAMbujaistannayanAMbujAni ||10.29||
padaM pashOrvA vinatA-tanUjaH tIrtvA nadIM tAvadadIna-sattvaH |
anArdra-vAsAH sa kutUhalArdraiH nRudEva-bhUdEva-mukhyarvavaMdE ||10.30||
bhItairarAtEratimAtramatra na-tArakairapyatha tArakaiH saH |
sva-tEjasA vismita-bhUpa-nunnaiH plavEna shiShyAn niratArayat tAm ||10.31||
vishaMkaTaM sva-staTinI-taTaM tE dIpa-pradIptaM janatAbhipUrNam |
saMcOdayat-paMDita-maMDalADhyaM nAthAvalOkOt ka-hRudO&bhyapashyan ||10.32||
AmnAyamAmnAya-vidAM vidagdhaM sa-bhAva-bhEdaM pravadaMtamatra |
daivyAM sabhAyAmiva padma-yOniM praikShaMta sAkShAt sukha-tIrthamEtE ||10.33||
prAptastatO hastina-rAja-dhAnIM mAsAnuvAsEha sa vAsa-yOgyAn |
maThAMtarE&naMta-guNAMtaraH san EkAMta-dEshE saritO&samIpE ||10.34||
bhittvA bhuvaM dEva-nadI jagAma shAkhA-vishEShENa niShEvituM tam |
vANI ca yat-prEShyatayA kRutArthA shivAdi-vaMdyA na tadatra citram ||10.35||
guru-prabarhasya padAraviMdaM vidUrataH sA praNanAma mUrtA |
audArya-sauMdarya-tanuM tanuM tAM AlakShya shiShyairati-vismitaM taiH ||10.36||
tEnOpa-yAtEna kadA-canAtha vArANasIM pApa-nivAraNEna |
avAdi vANI balinaH sva-shiShyAn vilOkya lIlAvasarE&valiptAn ||10.37||
niyuddha-siddhyai yugapaddhi vIram manyA bhavaMtO&bhi-pataMtu mAM drAk |
samasta-shaktiM na yunakti yaH svAM atrAsmadAj~jAM sa nirAkarOti ||10.38||
itIrayan paMca-dashaiSha yUnaH prAptAn pra-yuddhAn yugapannipAtya |
utthIyatAM yasya samarthatA syAd iti bruvANaH shanakairjahAsa ||10.39||
saumEravaM gauravamAvahaMti tavAMgamaMgAMgulayashca nO&MgE |
purA vinashyAma itO dayAlO svAmin vimuMcEtyavadaMstadA tE ||10.40||
tEnAtha muktairati-vismayastaiH avApyanAlOcya hi tat-svarUpam |
yad-bhrU-vijRuMbhENa sa-shaMbhu-shakraM jagat samastaM niyataM nikAmam ||10.41||
sa-dAkShyamAkShipta-samasta-pakShakO yatiH prabhuM kO&pyamarAvatI-padaH |
jigIShayA j~jAna-sahAya-karmaNaH prasAdhyatAM sAdhanatEtyudAharat ||10.42||
saMsAdhitArthE bhagavatyayukti-vit papracCha sa j~jAna-padArthamugra-dhIH |
j~jAtaH sa tE j~jAnyasi cEnna cEnna sa prashnO ghaTEtEti nirAkRutaiSha tam ||10.43||
vitata-tama-tamO&MtaM sAdhayaMtyA nitAMtaM sadasi-sadasi rEjE vyAkhyayA vyAsa-shiShyaH |
sakala-samayi-hastAMbhOja-baMdhAbhinaMdI sharadi-sharadi caMdrashcaMdrikA-saMpadEva ||10.44||
jananaM samayE-samayE jagataH prathitE samayE samayEdamitE |
sanirAsamayE&samayE sthiti-yuk svavabhAsa-mayE&samayEShTa-dhiyA ||10.45||
vartasvAdhyadhi sarvaM dIvyEdaM sO&nishaM svataMtrO viShNuH
ujjAsaya duShTAnAM saMskuru sAdhUn guNAbhipUrNO&pyaguNaH ||10.46||
asamOttamO matO&sau shriyaH-patirvishvatO vibhinnAtmA |
paramAn prakAmamarthAn prakAshayAmAsa sEtyAdIn ||10.47||
samAnayA yA&namA&&sa mAyayA tatayA&yamA |
nayAsanA nA&sa yA na yAtanA&lalanA&tayA ||10.48||
prAj~jnO rAj~jnAM tridiva-padavIM kauravaM kShEtramAptaH sasmArAtha sva-vihRuti-pataddhasti-yuddhOtsavAnAm |
satyAtmAdyairiha parivRutO bhAvimArIca-dRugbhiH vismEraiH svairnija-nRupa-tanU-hEti-dRuShTyA&tituShTaiH ||10.49||
viprAtmEshaH kShaNArthaM kRuta-natirashiti-shrIrhRuShIkEsha-dEshE spaShTaM dRuShTO&pyadRuShTaH sapadi vihitavAn vismayaM dEha-bhAjAm |
svapnE sva-prEritAnya-sthala-ga-nija-narO-pAhRutairbhakShya-bhOjyaiH prAjyaiH prAbhOjayat svaM gurumakhila-guruM vEdayan vEda-baMdhum ||10.50||
avAptavAn punariShu-pAtamasmarad ramA-patiM sa parashu-rAmamAdarAt |
sa rAjakELyuru-kadaLI-sahasrakaM tadA&&dadattyavasiti-dattamuttamam ||10.51||
sa shaMkara-pada-dvijOpa-hRutamApya govAkhya-gAM gariShTha-kadaLI-lasad-dasha-shatI-catuShkaM caran |
payaH kalasha-paMcaka-trika-yugAbhipUrNaM papau adRuShTa-gatirapyabhUnnRupa-nRu-maMDalairudyataiH ||10.52||
ayamEva gO-viShayatO&pi sadasi janatArthitO javAt |
puShpamuta phalamahO vidadhE jana-supti-dAnupama-gAna-saMpadA ||10.53||
dhanyO&mahyata nAkinAmahita-hRud-bANassamO&jasyayO madhvO dhvasta-durAgamO&grya-himagu-shrIH kAmamAyAmi-hRut |
viShNuM vishva-jaya-pradaM sa hi naman sEvyaM su-saukhyaM mudA dAkShyAcChrI-dharamAmayAdi-virahI yOgI suhRut sarvadA ||10.54||
iti bhuvanavibhUShaNasya bhUyAM syavigaNitAni kRutAMtarANi haMta |
shravaNa-manana-kIrtanairabhIShTaM prati-dadatItyamarAH pra-kIrtayaMti ||10.55||
iti vividha-gO-dhArA-vArairvishArada-vAri-dO hari-pada-ratO vidyA-vidyut-pradIpita-di~g-mukhaH |
bhava-bhaya-mahA-gharmOttaptaM sadaMghripa-maMDalaM saphala-sumanaH sAMdrAnaMdaM vyadhAdavipallavam ||10.56 ||
iti shrImatkavi-kula-tilaka trivikrama-paMDitAcArya-suta shrI-nArAyaNa-paMDitAcArya-viracitE shrI-madhva-vijayE mahA-kAvyE AnaMdAMkitE dashamaH sargaH