On this auspicious day of Ramanavami , Please extend your support for our Temple In Canada , Let us Spread our glorious Sanatana Dharma Everywhere !
paMchama sargaH
vEdAMta-vidyA-nija-rAjya-pAlane saMkalpyamAnO guruNA garIyasi |
adabhra-cEtA abhi-Shicyate purA sa vAribhirvArija-pUritairatha ||5.1||
AnaMda-rUpasya parasya pAtra dhIH AnaMda-saMdAyi-su-shAstra-kRut sa yat |
AnaMdatIrthEti padaM gurUditaM babhUva tasyAtyanurUpa rUpakam ||5.2||
kadA-cidatrOpa-yayau yatiH sakhA gOviMda-buddhErbahu-shiShya-saMvRutaH
amuShya shiShyA anumAna-shikShitAH tadA&jigIShan guru-buddhimuddhatAH ||5.3||
bhidA su-sAdhyEtyanu-mAnamatra taiH prAyujyatA&shu prati-pakShabhIShaNam
akhaMDayad vyaktamakhaMDa dhIridaM sa pakSha-dakShaH phaNinaM vi-rADiva ||5.4||
athApi mithyA vimataM mata-tvatO vivAda nirmukta vadityavAdi taiH |
anEna satyaM vi-mataM mata-tvatO yathA ghaTAdItyanumA nyagadyata ||5.5||
hEtOrati-vyAptiravAdi tairyadA sa-kautukaistUrNamasAvavismayaH |
na shukti-rUpyAdi mataM yadanyathA mataM tadityAdi vadan jigAya tAn ||5.6||
tattvE&pyatattvE vimatE&numAM vadan tadapratiShThAM prati-pAdukaH svayam |
vi-jitya vishvAn vidUShaM sabhAsvasau jagAma nAmnA&pyanu mAna tIrthatAm ||5.7||
samasta-vAdIMdra-gaja-pra-bhaMga-daH carannavanyAM prati-pakSha-kAMkShayA |
vEda-dviShAM yaH prathamaH samAyayau sa vAdi-siMhO&tra sa-buddhi-sAgaraH ||5.8||
tasyOru-durgarva-vatO jigIShayA nishAtamAdatta mukuMda-dhIrdrutam |
svashiShya-hastEna maThAMtarEShu-dhEH su-pakSha-dakShaM sukha-tIrtha-mArgaNam ||5.9||
jaitraM pra-jij~jAsu kutUhalAkulaM nRuNAM kulaM pra-tvaritaM ni-shAmayan |
avaMdatOpEtya guruM gariShTha-dhIH sa rUpya-pIThAyatanOttama-sthitam ||5.10||
sa vAdisiMhasya giraM garIyasIM akhaMDayat paMDita-maMDalAMtarE |
tIkShNEna vAkyEna mitEna vEginA gadAM sharENEva vishAradO muhuH ||5.11||
asAvasUyan dvi-nava-prakAratO vyacIkl pat kaMcidathArthamuccakaiH |
jagad-vi-jEtushca jayE sa-saMshayaH tAvajjanO&jAyata pUrNa-cEtasaH ||5.12||
vikalpa-koTIratha khaMDayan drutaM rEjE&dhikaM smEra-mukhO bRuhanmatiH |
tamastatIrvA dyu-maNirvishuddhayA gavA shritO viShNu-padaM sadAspadam ||5.13||
agAdhamAtmanyati-vElamuddhataM tiraskRutAshESha-sarasvatI-tatim |
kAmaM mahA-mAnasa-kuMbhasaMbhavO laghUcakArEtyapi buddhi-sAgaram ||5.14||
shva Eva vAdO&stviti vAdinau khalau adyOttaraM bhAti yadIryatAmiti |
madhvE bruvANE&mata tau jitau janaH sa nishcikAyApi nishA-palAyanAt ||5.15||
buddhyabdhinA vAdi-varENa cA&rjitAM jaya-shriyaM bhU-parivartinA cirAt |
ahO muhUrtAdayama-prayatna-vAn avAptavAnityati-vismitaM janaiH ||5.16||
vyAkhyAn kadA-cinmaNimad-vinirmitaM bhAShyaM janaistarka-vishAradairvRutaH |
uvAca vAcaM parihAsa-hAsavAn sammOda-tIrthaH sura-mOda-dAyinIm ||5.17||
sat-sUtra-bhAvE pravicAritE pRuthag bhAShyAbhi-saMdhau ca vi-shuddha-buddhibhiH |
nigRuhya gUDhAgrahamugramEtayOH mAnyO&nvayO&nyOnyamahO na dRushyatE ||5.18||
iti bruvANE prati-pAdayatyalaM bhAShyE&tra doShAn prabalAn muhurmuhuH |
tasmiMstu vismEra-dhiyO&pi yatnatO na sthEyasaH paryaharannimAnamI ||5.19||
nanvasya sUtrasya parO&rtha ucyatAM yad bhAShya-mAtraM bhavatA nirasyatE |
bhavAdRushairyaH kavibhirna dUShyatE kathaMcanEtyUcurimE vacasvinaH ||5.20||
akliShTa-shabdAnvayamESha saMbhavat sUtrArthamuccairvacanaM tadA&&dadE |
mAnIkRutAmnAya-yuta-smRuti kShaNAd EShyatkathA tAMDava-sUtra-dhArakam ||5.21||
bubhutsayA matsara-varjitAn janAn sa-matsarAn vA vi-jigIShayA&&gatAn |
shruta-pravINAnati-tArkikAn muhuH bhaMgyA&nayA bhaMgamupAninAya saH ||5.22||
kadA-cidEnaM prati-gamya saumya-dhIH sa madhya-gEhArya-varaH pra-sEdivAn |
hEtoH kutashcid vi-manI-kRutO&pyahO guNAbdhi-lubdhaH su-janaH pra-sIdati ||5.23||
tEjO&mRutaM naMdana-gAtra-pAtra-gaM nEtrAMjalibhyAmapibat sadA&vyayam |
vidyA-sudhAM cAsya vacO-mahA-ghaTE pUrNAmasau karNa-puTEna paMDitaH ||5.24||
lIlA-vivAdE guruNA jagad-gurOH prasaMgatastatra ca tAdRushE sati |
sUtrArtha-viccEt kuru bhAShyamaMjasE tyAkShEpa-pUrvaM gururabhyadhAdimam ||5.25||
vidhAna-mAtraM tadupAdadE tadA payO yathA&cChaM paramaH sa haMsa-rAT |
tallInamAkShEpamupaikShatAphalaM vArIva saMtO hi guNAMsha-tOShiNaH ||5.26||
vairAgya-vaiyAtya-su-vAktva-pUrvakaiH yutO guNaiH pArama-haMsya-bhUShaNaiH |
jyEShThO yatiryO likucAnvayOdbhavaH taM bhUri-bhaktiH sa kadAcidabravIt ||5.27||
virOdhi vEdAMta-kRutAMta-saMpadAM bhAShyAdikaM cEdidamastu kA kShatiH |
asmabhyamAcakShva vicakShaNOcitaM bhAvaM tu sUtrOpaniShad-vivakShitam ||5.28||
ityasya vAcA sharadEva bhAsitA yadA&khilAshAH shubha-pUrNayA babhau |
pramOda-tIrthAnana-caMdracaMdrikA vyAkhyAbhidhA viShNu-pada-prakAshinI ||5.29||
jEShyan kadAcit kila kAla-pAlitAM dishaM prayAtO&cyuta-buddhinA saha |
samagra-dhIrmaMDita-viShNu-maMgalaM viShNuM jaganmaMgalamAnanAma saH ||5.30||
bhikShA-pra-dAtrA&tra parIkShituM muhuH dattE pra-bhuktE kadaLI-phalOccayE |
anEna niryatnamavArya-vismayaH tamAryavaryaM vijanE&vadad guruH ||5.31||
bhikShAvasAnE dvi-shatAdhikaiH phalaiH vyUDhaiH prabhuktaiH paripUritE&pi tE |
tanUdarE nAsti gariShThatA kathaM sucitta satyaM vadatAd bhavAniti ||5.32||
aMguShTha-mAtraM jaThara-pratiShThitaM jAjvalyamAnaM mama jAta-vEdasam |
nityaM hitaM vishva-dahaM ca vitta taM vishvEsha-cEtA iti sO&bravIt tadA ||5.33||
paryAkulAnEka-sarasvatI-tatIn nyAyOpapannAn vividhArtha-saMyutAn |
atItya dEshAn samayAMshca cAru-dhIH asau jagAmAbhi-matEna vartmanA ||5.34||
sva-hELayA pAtita-pArthiva-vrajAM dhI-shuddhi-dAM kEraLa-bhUShaNAyitAm |
payasvinIM prEkShya pathi dvijArcitAM sa bhAvinImasmaradatra caMDikAm ||5.35||
tataH kramENa pra-calannupEyivAn avaMdatEMdIvara-suMdara-cChavim |
aMbhOja-nAbhaM sa bhujaMga-shAyinaM shrI-vallabhaM shrImadanaMta-satpurE ||5.36||
vEdAMta-sUtrANi kRutAMta-vit-tamO vyAkhyAdasau shiShya-gaNAya saMsadi |
vi-lakShaNaM jIva-gaNAd guNArNavaM brahmAcyutAkhyaM prati-pAdayan muhuH ||5.37||
aprAMshu-nUtnOpa-padAdhi-vAsa-jaH sa saMkarO vaira-parAyaNaH punaH |
asUyayOcE&tra mahAnati-kramaH sUtrArtha vAdO&kRuta-bhAShyakEshviti ||5.38||
vadOttaraM bhAti yadIha kurmahE bhAShyaM kRutirnAsya hi daMDa-vAritA |
jagad-gurUNAmiti tAM gurOrgiraM janaH samastO&bhinanaMda sa-smitAm ||5.39||
prAj~jairmahA-pUruSha-sarva-lakShaNaiH saMpanna-dEhO&yamitIritE prabhau |
parE parasyApyati-pInatA-dRushaH sphi~g-mAtra-saMshaMsanamEva cakrirE ||5.40||
sphig-dUShaNAni pratipAdayatyalaM saMpUrNa-saMkhyE&sya tu lakShma-SAstrataH |
tad-daMDa-saMkhaMDana-saMshravaM vyadhAt tadakShamO&sau prakRutirhi sA&satAm ||5.41||
snAtvA&tra tIrtheShvacirENa kanyakAtIrthE su-tIrthE sukha-tIrtha AplutaH |
samudra-sEtau ca ni-majya viShNavE shrI-rAma-nAthAya namAScakAra saH ||5.42||
tamA-vrajaMtaM yativESha-dhAriNaM daMDaM prakAshyaiSha hasannabhAShata | khaMDyEta daMDO yadi caMDa na tvayA tvaM paMDakO&paMDita vaMdhya-vAgiti ||5.43||
lajjAnataH svArthamathArthayannasan upaikShyatAsau dvija-nAyakaistadA |
AnaMdayaMtaM vadanEMdunA jagat taM dvEShTi kaH prAj~jamihEti vAdibhiH ||5.44||
yA-yAH prasaktAH pariShatsu pUruShaiH vidyA vidagdhairvividhaiH samAgamE |
sa tAsu-tAsu pratibhAti-bhAsurO vidyAsu vidyAdhi-patirjigAya tAn ||5.45||
acAlyamAnaH sa-guruH sa cApalaiH asajjanAnAmabalIyasAmiha |
uvAsa mAsAMshcaturO mahA-manAH siMhO guhAMtOpa-gataH shunAmiva ||5.46||
shRuMgAra-siMdhuM sa bhujaMga-shAyinaM shrIraMga-vAsaM kRuta-maMgalaM satAm |
amaMda-dhIrdEvamavaMdatA&gataH kavEra-kanyA-hima-vAyu-sEvitam ||5.47||
tatO nivRuttaH paramEva pUruShaM praNamya nAnAyatanEShu saM-caran |
pra-kAshayan svAti-shayAnamAnuShAn AshAmudIcIM pra-yayAvasau kramAt ||5.48||
tatastatO vismita-lOcanairnaraiH nirIkShyamANO&ti-su-lakShaNAkRutiH |
grAmOttamAn prApya payasvinI-taTE vivEsha dEvAyatanaM sa kiMcana ||5.49||
adhItya dharmENa ShaDaMgamAgamaM tadartha-saM-varNana-nirNayAnvitAH |
prApurdvijEMdrAstamapUrva-pUruShaM jij~jAsavaH su-prathitaM jagat-trayE ||5.50||
susmitendumaravindalocanaM svarN avarN amatibhadrabhAsh aN am
vItabhUsh amapi vishvabhUsh aN aM taM diDrksh uralamApatajjanaH ||5.51||
vidyOru-dyuti-dhIra-tAraka-tiraskArE pataMgAyitO durvAdIbha-kutarka-kuMbha-dalanE siMha-prabarhAyitaH |
lOlAlOkaka-lOka-dRuk-kumudinI saMhlAdanE&bjAyitaH saMsanmaMDala-maMDanAyita uta svAnaMdatIrthO babhau ||5.52||
iti shrImatkavi-kula-tilaka trivikrama-paMDitAcArya-suta SrI-nArAyaNa-paMDitAcArya-viracitE shrI-madhva-vijayE-mahA-kAvyE AnaMdAMkitE paMcamaH sargaH