kathAlakShaNam-moola

kathAlakShaNam

nRusiMhamaKilAj~jAnatimirAshishiradyutim |

saMpraNamya pravakShyAmi kathAlakShaNamaMjasA ||

vAdO jalpO vitaMDEti trividhA viduShAM kathA |

tattwanirNayamuddishya kEvalaM gurushiShyayOH |

kathA&nyEShAmapi satAM vAdaH ..... |

......vA samitEH shubhA ||

KyAtyAdyarthaM spardhayA vA satAM jalpa itIryatE ||

vitaMDA tu satAmanyaiH............. |

.....tatwamEShu nigUhitam ||

swayaM vA prAshnikairvAdE ciMtayEt tatwanirNayam ||

rAgadwEShavihInAstu sarvavidyAvishAradaH |

prAshnikA iti vij~jEyAH viShamA Eka Eva vA ||

ashEShasaMshayacCEttA nissaMshaya udAradhIH |

EkashcEt prAshnikO j~jEyassarvadOShavivarjitaH ||

EkO vA bahavO vA syurviShNubhaktiparAH sadA |

viShNubhaktirhi sarvEShAM sadguNAnAM swalakShaNam ||

pRuShTEnAgama EvAdau vaktavyaH sAdhyasiddhayE |

naiShA tarkENApaanEyA matirityAha hi shrutiH ||

anyarthA EvAgamasya vaktavyaH prativAdinA |

RugyajussAmAtharvAshca bhArataM paMcarAtrakam ||

mUlarAmAyaNaM caiva saMprOcyaMtE sadAgamaH |

anukUlA ya EtEShAM tE ca prOktAH sadAgamAH ||

anyE durAgamA nAma tyerna sAdhyaM hi sAdhyatE |

swapakSha Agamashcaiva vaktavyaH prativAdinA |

tasyApyanyArthatA sAdhyA vAdinA swArthasiddhayE |

anyArthatA nirAkArya swAgamasya vinishcayAt ||

upapattyavakAshO&tra hyAgamArthavinirNayE |

vAdyAgamArthE nirNIta AgamArtha parasya tu |

nirNEyaH sahitaiH pashcAt tatO nishyEShanirNayaH ||

pratyakShasiddhEShwarthEShu prashnE mAmakShajaM vadEt |

j~jAnaM vA j~jAnasiddhEShu nAnumAM prathamaM vadEt |

paratuShTikaraM vAkyaM vadEtAM yadi vAdinau |

na EvAtrA&gamO j~jEyaH paratuShTirhi tatphalam ||

EvaM nirNayaparyaMtaM vAdE subahavO&pi hi |

GaTIyushcirakAlaM ca ..... ||

..... jalpE yAvat parO jitaH |

tatwanirNayavailOmyaM vAdE sAkShAt parAjayaH |

saMvAdE shlAGyataiva syAt gurutwamitarasya ca |

tatwanirNayavailOmyE niMdyO daMDyO&thavA bhavEt ||

virOdhAsaMgati nyUna tUShNIMbhAvAdikairjitaH |

bhavEjjalpE vitaMDAyAM nyAyO jalpavadIritaH ||

saMvAdE daMDyatA na syAt vitaMDAjalpayOrapi |

parAjitatwamAtraM syAt niMdyO daMDyO&pi vA&nyathA ||

anuvAdAdirAhityaM naiva jalpE&pi dUShaNam ||

vidyAhInatwaliMgE&pi vAdinOH syAt parAjayaH |

tadabhAvAt naiva ShaTkAt anyO nigraha iShyatE |

aMtarbhAvAt ihAnyEShAM nigrahANAM iti smaha ||

vidyAparIkShApUrvaiva vRuttirjalpavitaMDayOH ||

sKalitatwAdimAtrENa na tatrApi parAjayaH |

vAda jalpa vitaMDAnAM iti shuddhaM swalakShaNam ||

AnaMdatIrthamuninA brahmatarkAnusArataH |

kathAlakShaNamityuktaM prItyarthaM shAr~ggadhanwanaH ||

sadOditAmitaj~jAnapUravAritahRuttamAH |

narasiMhaH priyatamaH prIyatAM puruShOttamaH ||

iti shrImadAnaMdatIrthabhagavatpAdAcAryaviracitam kathAlakShaNaM saMpUrNam ||