kaTakOpanishatbhAshyA - moola

-Contributed by Jois Vijayendrachar

||vAmanAya namaH||

SrI AnaMdatIrtha bhagavatpAdAcArya viracita

kAThakOpaniShadbhAShya

upanishat-

||hariH OM||

uSan ha vai vAjaSravasaH sarvavEdasaM dadau | tasya

ha nacikEtA nAma putra Asa | taM ha kumAraM saMtaM

dakShiNAsu dIyamAnAsu SraddhA a a vivESa ||1||

maMgaLAcaraNe- kAThakOpaniShattina sArAMSa :

bhAShya

||hariH Om||

namO bhagavatE tasmai sarvataH paramAya tE |

sarvaprANihRudisthAya vAmanAya namO namaH ||

yAgavU mokShasAdhana :

bhAShya

agnau viShNuM sadA dhyAyan triSO a gniM nAcikEtakaM |

yaScayIta sa tu prApya svargaM tatra bhayAtigaH |

uShya manvaMtaraM kAlaM amRutatvaM bhajEt kramAt ||

iti brahmasArE |

bhAShya

icchan vAjaSravO naptA dadau sarvasvadakShiNAM |

uddAlakaH svargalOkaM ......||

upaniShat

pItOdakA jagdhatRuNA dugdhadOhA niriMdriyAH ||

anaMdA nAma tE lOkAH tAn sa gacCati tA dadat ||2||

bhAShya

.......dadau gASca niriMdriyAH |

upaniShat

sa hOvAca pitaraM tAta kasmaimAM dAsyasIti |

dvitIyaM tRutIyaM | taM hOvAca mRutyavE tvA dadAnIti || ||3||

bhAShya

mAM datvApi na tE gAvO dAtavyA IdRuSA iti |

uvAca putraH taM bAlaH taM SaSApa pitA svayaM ||

SApakke aMjada maga :

upaniShat

bahUnAM Emi prathamaH bahUnAM Emi madhyamaH |

kiMsvidyamasya kartavyaM yanmayAdya kariShyati ||4||

upaniShat

anupaSya yathA pUrvE pratipaSya tathA a parE |

sasyamiva martyaH pacyatE sasyamiva jAyatE punaH ||5||

satkAravillada atithi manesuDuva beMki :

upaniShat

vaiSvAnaraH praviSati atithiH brAhmaNO gRuhAn |

tasyaitAM SAMtiM kurvaMti hara vaivasvatOdakaM ||6||

bhAShya

sa jagAma yamaM bAlO brahmacArI yamasya tu |

patnyA saMpUjyamAnO a pi jagrAhArghyAdikaM na tu |

AgatE tu yamE prAha yamaM sOdakamAhara ||

upaniShat

ASApratIkShE saMgataM sUnratAM ca

iShTApUrtE putrapaSUMSca sarvAn |

EtadvaiMktE puruShasyAlpamEdhasO

yasyAnaSnan vasati brAhmaNo gRuhE ||7||

upaniShat

tisrO rAtrIryadavAtsIrgRuhE mE |

anaSnan brahmannatithirnamasyaH

namastE a stu brahman svasti mE a stu

tasmAt prati trIn varAn vRuNIShva ||8||

bhAShya

ityuktaH sa yamaH taM tu saMpUjyAdAt varatrayaM ||

upaniShat

SAMtasaMkalpaH sumanA yathA syAt |

vItamanyurgautamO mA a bhi mRutyO |

tvatprasRuShTaM mA a bhi vadEt pratIta

EtatprayANAM prathamaM varaM vRuNE ||9||

yathA purastAd bhavitApratItaH

auddAlakirAruNirmatprasRuShTaH |

suKaM rAtrIH SayitA vItamanyuH

tvAM dadRuSivAn mRutyumuKAt pramuktaM ||10||

bhAShya

saumanasyaM pituScaiva nAcikEtAgnigaM harim |

muktE sthitaM ca taM viShNuM iti prAdAdvaratrayam ||

iti gatisArE |

nacikEtanu bEDida eraDanE vara :

upaniShat

svargE lOkE na bhayaM kiMcanAsti

na tatra tvaM na jarayA bibhEti |

ubhE tIrtvA aSanAyApipAsE

SOkAtigO mOdatE svargalOkE ||11||

sa tvamagniM svargyamadhyEShi mRutyO

prabrUhi taM SraddadhAnAya mahyaM |

svargalOkA amRutatvaM bhajaMtE

Etad dvitIyEna vRuNE varENa ||12||

bhAShya

agryatvAdagninAmA a sau nAcikEtAgnigO hariH |

upaniShat

pra tE bravImi tadu mE nibOdha

svargyarmagniM nacikEtaH prajAnan |

anaMtalOkAptimathO pratiShThAM

viddhi tvamEtaM nihitaM guhAyAM ||13||

bhAShya- lOkO viShNOranaMtasya taj~jAnAnnitya ApyatE |

pratiShThA srvalOkasya sa viShNuH sarvahRudgataH ||

upaniShat- lOkAdimagniM tamuvAca tasmai

yA iShTakA yAvatIrvA yathA vA |

sa cApi tatpratyavadadyathOktaM

athAsya mRutyuH punarAha tuShTaH ||14||

bhAShya

sa Eva sarvalOkAdiH taM j~jAtvA muchyatE dhruvaM ||

iti ca ||

yA iShTakAH yA iShTakAdEvatAH |

iShTakAdEvatAM viShNuM ShaShThyuttaraSatatrikam |

yathAvadEva vij~jAya mucyatE karmabaMdanAt ||iti ca||

iTTigegaLalli bhagavaMtana rUpagaLeShTu :

upanShat

tamabravIt prIyamANO mahAtmA

varaM tavEhAdya dadAmi bhUyaH |

tavaiva nAmnA bhavitA a yamagniH

sRuMkAM cEmAmanEkarUpAM gRuhANa ||15||

nAcikEtAgnicayanamADidavanige mOkShaphala :

trinAcikEtaH tribhirEtya saMdhiM

trikarmakRuttaratijanmamRutyU |

brahmajaj~jaM dEvamIDyaM viditvA

nicAyyEmAM SAMtimatyaMtamEti ||16||

bhAShya

tribhirEtya saMdhiM vEdairaviruddhaH vEdOktaprakArENa bhaga-

ttatvAdikaM jAnannityarthaH | trikarmakRut yaj~jadAnatapaHkartA |

yaj~jadAnatapaH karma na tyAjyaM kAryamEva tat |

iti vacanAt||

upaniShat

trinAcikEtaH trayamEtadviditvA

ya EvaM vidvAn cinutE nAcikEtaM |

sa mRutyupASAn purataH praNOdya

SOkAtigO mOdatE svargalOkE ||17||

bhAshya

trayamEtat `yA iShTakA' ityAdi |

hadinArane maMtrada `brahmajaj~ja' eMbudu bhagavaMtana nAma :

bhAShya

brahmEti vEda uddiShTaH tasmAt vyakto yatO hariH |

brahmajastEna kathitaH Eva j~jO a Kilaj~jataH ||

iti nAmaniruktau |

bhAShya

anEkarUpAM svarNamayIM |

bahurUpaM ca puraTaM kArtasvaramitIryatE ||

iti vacanAt ||

yamO a nuvAdasaMtuShTO vahnEH tannAmatAmapi |

sRuMkAM svarNamayIM caiva kaMThamAlAM adAdvibhuH ||

iti pAdmE |

nacikEta kELiruva vara agnyaMtargata brahmavidye :

bhAShya

lOkAdiH pratiShThA brahmajaj~jO anaMtalOkAptiH

ityAdi viSEShaNaiSca bhagavAnEva | `stOmamahadurugAyaM

pratiShThAM' iti parAmarSAcca bhagavatO hyurugAyanAma

prasiddhaM | guhAnihitatvaM ca tasyaiva viSEShataH prasiddhaM | na ca

agniparij~jAnamAtrENa anaMtalOkAptiH bhagavad j~jAnaM

vinA |

tadvA EtadakSharaM gArgi aviditvA asmin lOkE juhOti

yajatE tapastapyatE bahUni varShasahasrANi aMtavadEvAsya

tadbhavati || ityAdi SrutEH |

na ca muKyE sati amuKyArthO yujyatE ||17||

upaniShat

ESha tE a gnirnacikEtaH svargyOya-

mavRuNIthAH dvitIyEna varENa |

EtamagniM tavaiva pravakShyaMti janAsaH

tRutIyaM varaM nacikEtO vRuNIShva ||18||

nacikEtanu bEDida mUraneya vara :

yEyaM prEtE vicikitsA manuShyE

astItyEkE nAyamastIti caikE |

Etad vidyAmanuSiShTaH tvayAhaM

varANAmESha vRutastRutIyaH ||19||

prEtaneMdare yAru? :

bhAShya

prEtE muktE manuShyE niyAmakatvEna bhagavAnastIti

j~jAninOvadaMti | nAstItyaj~jAH | tasya niyAmakasya svarUpaM

yathAvadahaM vidyAM |

bhAShya

asya visraMsamAnasya SarIrasthasya dEhinaH |

dEhAdvimucyamAnasya kimatra pariSiShyatE || Etadvaitat

iti parihAracca muktE sthitO bhagavAn pRucCyata iti siddhaM |

dEhAt viSEShENa mOcanaM nAma muktirEva |

bhAShya

muktErapi maraNAtmakatvAt maraNamityapi bhavati | sthUla-

dEhatyAgastu visraMsamAnasyEtyanEnaiva uktO bhavati ||

agnividyeyU paramAtma vidyeyennalu bAdhakavilla :

bhAShya

agnisthaM paramAtmanAM sAmAnyAjjAnatO a pi tu |

ajAnatastu muktau ca jIvAMtaHsthitamISvaraM ||

niyAmahaM ca jIvAnAM muktAnAmapi sarvadA |

guNAn sarvOttamatvAdIn avij~jAya harEstathA ||

naiva muktiH bhavEt tasmAt kRucCrAttadavadadyamaH |

tasya gOpyatvavij~japtai tathApyagnisthavEdanAt ||

suKAdhikyaM bhavEnmuktau tasmAttat pRuthagIritaM ||

iti tatvasArE |

mUraneya vara muktAmukta niyAmaka bhagavaMtana upadESa :

bhAShya

`sthANumanyE a nusaMyaMti yathAkarma yathASrutaM'

ityuktvA `ya EShu suptEShu jAgarti kAmaM kAmaM

puruShO nirmamANaH' iti vacanAcca jIvEShu sthitO

bhagavAn pRucCyata iti siddhaM ||

bhAShya- mRutajIvE sthitO muktajIvE sthitaSca ubhayAtmakO

bhagavAn vivakShita ityEtasmAcca avirOdhaH |

bhAShya

guhyaM tatparamaM brahma mriyamANaM SarIriNaM |

saMprAptamapi jIvEShu jAgarti svapitEShvapi ||

iti brahmAMDE |

upaniShat

dEvairatrApi vicikitsitaM purA na hi suj~jEyO a NurESha dharmaH |

anyaM varaM nacikEtO vRuNIShva

mA mOparOtsIrati mA sRujaivaM ||20||

bhAShya

dhArakatvAt dharmO bhagavAn |

bhagavaMtanannu tiLiyuvudu sulabhavallavAdudariMdalE tiLiyalu Agraha :

upaniShat

dEvairatrApi vicikitsitaM kila tvaM ca mRutyO yanna suj~jEyamAttha |

vaktA cAsya tvAdRuganyO na labhyO nAnyO varastulya Etasya kaScit ||21||

SatAyuShaH putrapautrAn vRuNIShva bahUn paSUn hastihiraNyamaSvAn |

bhUmEH mahadAyatanaM vRuNIShva svaM ca jIva SaradO yAvadiccasi ||22||

EtattulyaM yadi manyasE varaM vRuNiShva vittaM cirajIvikAM ca |

mahAbhUmau nacikEtaH tvamEdhi kAmAnAM tvA kAmabhAjaM karOmi ||23||

upaniShat- yE yE kAmA durlabhA martyalOkE sarvAn kAmAn ChaMdataH prArthayasva |

imA rAmAH sarathAH satUryAH nahIdRuSA laMbhanIyA manuShyaiH

abhirmat prattAbhiH paricArayasva nacikEtO maraNaM mA a nuprAkShIH ||24||

bhAShya

maraNE sthitaM bhagavaMtaM mA a nuprAkShIH ||

upaniShat

SvO a bhAvA martyasya yadaMtakaita-tsarvEMdriyANAM jarayaMti tEjaH |

api sarvaM jIvitamalpamEva tavaiva vAhAstava nRutyagItaM ||25||

na vittEna tarpaNIyO manuShyO lapsyAmahE vittamadrAkShma cEtvAM |

jIviShyAmO yAvadISiShyasi tvaM varastu mE varaNIyaH sa Eva ||26||

ajIryatAmamRutAnAmupEtya jIryan martyaH kvAdhastaH prajAnan |

abhidhyAyan varNaratipramOdAn atidIrghE jIvitE kO ramEta ||27||

upaniShat

yasminnidaM vicikitsaMti mRutyO sAMparAyE mahati brUhi nastat |

yO a yaM varO gUDhamanupraviShTO nAnyaM tasmAt nacikEtA vRuNItE ||28||

||iti kAThakOpaniShatsu prathamAdhyAyE prathamA vallI||

bhAShya

mahati sAMparAyE muktau ||

||iti kAThakOpaniShad bhAShyE prathamAdhyAyE prathamA vallI ||

prathamAdhyAya prathama vallI mugiyitu

||hariH OM||

||atha prathamAdhyAyE dvitIya vallI||

brahmaj~jAna hAgU bhOga padArthagaLa svarUpa vivEka :

upaniShat- anyacCrEyO a nyadutEva prEyaH

tE ubhE nAnArthE puruShaM sinItaH |

tayOHSrEya adadAnasya sAdhu bhavati

hIyatE a rthAdya u prEyO vRuNItE ||1||

upaniShat- SrEyaSca prEyaSca manuShyamEta-

stau saMparItya vivinakti dhIraH |

SrEyO dhIrO a bhiprEyasO vRuNItE

prEyO maMdO yOgakShEmAn vRuNItE ||2||

sa tvaM priyAn priyarUpAMSca kAmAn

abhdhyAn nacikEtO a tyasrAkShIH |

naitAM sRuMkAM vittamayImavAptO

yasyAM majjaMti bahavO manuShyAH ||3||

bhAShya- sRuMkAM SRuMKalAM |

j~jAna aj~jAnagaLa aMtara :

upaniShat- dUramEtE viparItE viShUcI

avidyA yA ca vidyEti j~jAtA |

vidyAbhIpsitaM nacikEtasaM manyE

na tvA kAmO bahavO lOlupaMtaH ||4||

avidyAyAmaMtarE vartamAnAH

svayaM dhIrAH paMDitaMmanyamAnAH |

daMdramyamANAH pariyaMti mUDhAH

aMdhEnaiva nIyamAnA yathaMdhAH ||5||

upaniShat- na sAMparAyaH pratibhAti bAlaM

pramAdyaMtaM vittamOhEna mUDhaM |

ayaM lOkO nAsti para iti mAnI

punaH punarvaSamApadyatE mE ||6||

j~jAna saMpAdane sulabhavalla :

upaniShat

SravaNAyApi bahubhiryO na labhyaH

SRuNvaMtO a pi bahavO yanna vidyuH

AScaryO a sya vaktA kuSalO a sya labdhA

AScaryO j~jAtA kuSalAnuSiShTaH ||7||

sariyAgi tiLidavariMdalE upadESa paDeyabEku :

na narENAvaraH prOktA

ESha suj~jEyO bahudhA ciMtyamAnaH |

ananyaprOktE gatiratra nAsti

aNIyAn hyatarkyamaNupramANAt ||8||

bhAShya

anyO bhagavAn anyO a haM ityajAnan ananyaH | tEna

prOktE gatiH j~jAnaM nAsti | `prOktAnyEnaiva suj~jAnAya

prEShTha' iti vAkyaSeShAt |

bhAShya

jIvAnAM caiva viShNOSca yO na vEtti bhidAM pumAn |

tadanuvratASca yE kEcit tEShAM j~jAnaM na jAyatE ||

iti brahmavaivartE |

upaniShat

naiShA tarkENa matirApanEyA

prOktA a nyEnaiva suj~jAnAya prEShTa |

yAM tvamApaH satyadhRutirbatAsi

tvAdRu~g nO bhUyAt nacikEtaH praShTA ||9||

yamanu bhagavaMtanannu sariyAgi tiLideddAne :

jAnAmyaham SEvadhirityanityaM

nahyadhruvaiH prApyatE hi dhruvaM tat |

tato mayA nacikEtaScitO a gniH

anityadravaiH prAptavAnasmi nityaM ||10||

bhAShya

AKyaM viShNvAKyaM nityaM SEvadhiriti jAnAmi | nityaM AKya-

viShNuviShayaiH dravaiH manaAdibhiH | AKyanityaviShayaiH

viShNvAKyanityaviShayaiH dravyaiH | nityaM bhagavaMtaM

prAptavAnasmi | druvO bhagavAn adhruvaiH tadbhaktivarjitaiH

na prApyatE |

upaniShat

kAmasyAptiM jagataH pratiShThAM kratOrAnaMtyamabhayasya pAraM |

stOmamahadurugAyaM pratiShThAM RuShTvA dhRutyA dhIrO nacikEtO a tyasrAkShIH ||11|

bhAShya

kratOrAnaMtyahEtuM |

stOmairapi sarvAtmanA prAptu- maSakyaM |

StOmEbhyO a pi mahAMtaM |

urugAya- mityuktvAcca na jIvaviShayO a yaM praSnaH |

upaniShattu abhEdaparavalla:

bhAShya

`SarO hyAtmA brahma tallakShyamucyatE' `SaravattanmayO

bhavEt' `abhayaM titIrShatAM pAraM' `tAdRugEva

bhavatI' tyAdau sarvatra bhEdasyaivOktESca na jIvAbhEdaH |

nAcikEtaM SakEmasItyuktatvAcca nAcikEtAgnisthO

bhagavAnEvOcyata iti siddhaM | urugAyaM dRuShTvA

kAmasYAptimatyasrAkShIH |

na ca mRutvA yamaM prAptasya nacikEtasO mRutO a sti navEti

saMSayO yujyatE || ||11||

upaniShat

taM durdarSaM gUDhamanupraviShTaM

guhAhitaM gahvarEShThaM purANaM |

adhyAtmayOgAdhigamEna dEvaM

matvA dhIrO harShaSOkau jahAti ||12||

bhAShya

gahvarE mukta jIvE sthitaM |

mahAtmara upadESadiMda tattvaj~jAna labhyavAguttade :

upaniShat

EtacCrutvA saMparigRuhya martyaH

pravRuhya dharmamaNumEnamApya |

sa mOdatE mOdanIyaM hi labdhvA

vivRutaM sadma nacikEtasaM manyE ||13||

bhAShya

pravRuhya jIvAt pRuthakkRutya |

mukta jIvE sthitaM viShNuM viditvA jIvataH pRuthak |

mOdatE mOdanIyaM taM prApya muktaH sadaiva ca ||

iti mahAvArAhE |

EtaddhyEvAkSharaM brahma viShNvAKyaM paramavyayaM |

sarvasyAlaMbanaM j~jAtvA mucyatE nAtra saMSayaH ||iti ca|

upaniShat

anyatra dharmAdanyatrAdharmA-

danyatrAsmAt kRutAkRutAt |

anyatra bhUtAcca bhavyAcca yattat paSyasi tadvada ||14||

upaniShat

sarvE vEdA yatpadamAmanaMti

tapAMsi sarvANi ca yadvadaMti |

yadicCaMtO brahmacaryaM caraMti

tattE padaM saMgrahENa bravImi | OmityEtat ||15||

upaniShat

EtaddhyEvAkSharaM brahma EtaddhyEvAkSharaM paraM |

EtaddhyEvAkSharaM j~jAtvA yO yadicCati tasya tat ||16||

EtadAlaMbanaM SrEShThaM EtadAlaMbanaM paraM |

EtadAlaMbanaM j~jAtvA brahmalOkE mahIyatE ||17||

brahmaj~jAnige muMde janana-maraNagaLilla :

na jAyatE mriyatE vA vipaScit

nAyaM kutaScit na babhUva kaScit |

ajO nityaH SASvatO a yaM purANO

na hanyatE hanyamAnE a pi dEhE ||18||

bhAShya

dEhOtpattivinASAKyau j~jAninOpyudbhavAbhavau |

na kutaScidyatO viShNuH jAyatE a tastadIkShaNAt |

bhAvAbhAvau na viduShO yasmAjjIvO na kaScana |

jAyatE mriyatE vApi svarUpENa kathaMcana |

ajO nityO a vikAraSca jIvaH puramaNannapi | iti ca |

bhAShya

ayaM bhagavAn kutO A pi na babhUva yasmAdataH tadvEttApi

vipaScit na jAyatE na mriyatE ca | yataH kaScijjIvaHsvatO

na babhUva| dEhasaMbaMdhAddhi jAyatE | vipaScitastu dEha

saMbaMdhAbhAvAt na jAyatE na mriyatE ca |

jIvarellarU svvarUpataH nityarAgiddAre :

upaniShat

haMtA cEnmanyatE haMtuM hataaScEncanyatE hataM |

ubhau tau na vijAnItaH nAyaM haMti na hanyatE ||19||

bhAShya

jIvasyApi svatO maraNAbhAvAt ubhau tau na vijAnItaH |

bhagavaMtanu aNuvigiMta aNu, mahattigiMtalU mahattu :

upaniShat

aNOraNIyAn mahatO mahIyAn

atmA a sya jaMtOrnihitO guhAyAM |

tamakratuH paSyati vItaSOkO

dhAtuH prasAdAnmahimAnamAtmanaH ||20||

bhAShya

EvaM nitysya jaMtOH guhAyAM nihitaH | E viShNau

kraturyasya saH akratuH tanniScayaH | AtmanaH sakASAt mahi-

mAnaM mahAmAnaM |

jIvAdguNaparImANaM yasmAdviShNOrmahattaraM |

tasmAt jIvAt sa mahimA viShNurityucyatE Srutau |

iti ca |

bhagavaMtanu sarvaSakta :

upaniShat

asInO dUraM vrajati SayAnO yAti sarvataH |

kastaM madAmadaM dEvaM madaanyO j~jAtumarhati ||21||

bhAShya

aiSvaryAdEva asInO dUraM vrajatItyAdi |

asInO dUraM vrajati SayAnO yAti sarvataH |

aiSvaryAdbhagavAn viShNuH viruddhaM ghaTayatyasau | iti ca||

naSvara SarIragaLallU SASvatanAda bhagavaMtaniddAne :

upaniShat

aSarIraM SarIrEShu anavasthEShvavasthitaM |

mahAMtaM vibhumAtmAnaM matvA dhIrO na SOcati || ||22||

bhagavaMtana anugrahavE sAkShAtkArasAdhana :

upaniShat

nAyamAtmA pravacanEna labhyO

na mEdhayA na bahunA SrutEna |

yamEvaiSha vRuNutE tEna labhyaH

tasyaiSha AtmA vivRuNutE tanUM svAM ||23||

vairAgyAdi sAdhanagaLillade bhagavaMtana anugrahavAgadu :

upaniShat

nAviratO duScaritAt nASAMtO nAsamAhitaH |

nASAMtamAnasO vA a pi praj~jAnEnainamApnuyAt ||24||

bhagavaMtana j~jAnavu durlabha :

upaniShat

yasya brahma ca kShatraM ca ubhE bhavata OdanaH |

mRutyuryasyOpasEcanaM ka itthA vEda yatra saH ||25||

||iti kATakOpaniShatsu prathamAdhyAyE dvitIyA vallI||

prathamAdhyAyada eraDanE valli mugiyitu

||atha tRutIyA vallI||

hRudayadoLage muKyaprANanalli bhagavaMtanannu dhyAnisabEku :

upaniShat

RutaM pibaMtau sukRutasya lOkE

guhAM praviShTau paramE parArdhE |

CAyAtapau brahmavidO vadaMti

paMcAgnayO yE ca trinAcikEtAH ||1||

bhAShya

AtmAMtarAtmEti vibhuH Eka Eva dvidhA sthitaH |

sa viShNuH paramE vAyau parEbhyO a pyRuddharUpakE ||

SubhAn pibati bhOgAn saH CAyEva viduShAM prabhuH |

AtapaH pApinAM nityaM ......||

agniyalliruvavanU, muktaralliruvavanU obbanE bhagavaMta :

upaniShat

yaH sEturIjAnAnAM akSharaM brahma tatparaM |

abhayaM titIrShatAM pAraM nAcikEtaM SakEmasi ||2||

bhAshya

.......... maryAdA viShNuyAjinAm |

saMsArasya ca pArasthaH sa viShNuH dvisvarUpakaH ||

dhyAnamADalu iMdriya nigrahavu avaSyaka :

upaniShat

AtmAnaM rathinaM viddhi SarIraM rathamEva ca |

buddhiM tu sArathiM viddhi manaH pragrahamEva ca ||3||

iMdriyANi hayAnyAhuH

viShayAMstEShu gOcarAn |

AtmEMdriyamanOyuktaM

bhOktEtyAhurmanIShiNaH ||4||

iMdriya nigrahakke vivEkavu avaSyaka :

yastva vij~jAnavAn bhavati ayuktEna manasA sadA |

tasyEMdriyANyavaSyAni duShTASvA iva sArathEH ||5||

upaniShat

yastu vij~jAnavAn bhavati yuktEna manasA sadA |

tasyEMdriyANi vaSyAni sadaSvA iva sArathEH ||6||

yastva vij~jAnavAn bhavati amanaskassadA a SuciH |

na sa tatpadamApnOti saMsAraM cAdhigacCati ||7||

yastu vij~jAnavAn bhavati samanaskaH sadA SuciH |

sa tu tatpadamApnOti yasmAdbhUyO na jAyatE ||8||

vij~jAnasArathiryastu manaHpragrahavAn naraH |

sO a dhvanaH pAramApnOti tadviShNOH paramaM padam ||9||

dEvatA tAratamya :

upaniShat

iMdriyEbhyaH parA hyarthA arthEbhyaSca paraM manaH |

manasastu parA buddhiH buddhErAtmA mahAn paraH || ||10||

mahataH paramavyaktaM avyaktAt puruShaH paraH |

puruShannaparaM kiMcit sA kAShThA sA parA gatiH || ||11||

bhAShya

dEvEbhyaH iMdriyAtmabhyO jyAyAMsO a rthAbhimAninaH |

sOmavittapasUryApyAH aSvyagnIMdrEMdrasUnavaH ||

yamO dakShaScEMdriyESAH suparNI vAruNI tathA |

umEti cArthamAninyaH tisrO dvidvyEkadEvatAH ||

manO a bhimAninO rudraviMdraSEShAstrayO a pi tu |

tE SrEShThA arthamAnibhyaH tEbhyO buddhissarasvatI ||

tasyA brahmA mahAnAtmA tatO a vyaktAbhidhA ramA |

tasyAstu puruShO viShNuH pUrNatvAnaiva tatsamaH |

kaScit kutaScit SrEShThastu nAstIti kimu sA kathA ||

j~jAnigaLu mAtra bhagavaMtanannu nODuttAre :

upaniShat

ESha sarvEShu bhUtEShu gUDhOtmA na prakASatE |

dRuSyatE tvagryayA buddhyA sUkShmayA sUkShmadarSibhiH || ||12||

dEvategaLalli obbarigobbaru adhInaru :

yacCEdvA~gmanasI prAj~jaH tad yacCEd j~jAna Atmani |

j~jAnamAtmani mahati tadyacCEcCAMta Atmani ||13||

bhAShya

tasmAd vAgAtmikA dEvIH umAdyAstu SivAdiShu |

SivAdIn brhmavAyvOstu niyacCEnmadAtmanOH |

tau ramAyAM parAnaMdE tAM viShNau paramAtmani |

tadvaSatvEna taddhyAna niyamO nAma nAparaHn ||

kutastu mAnuShO dEvAnniyacCEdviniyAmakAn ||

iti ca |

svabhAryAyAH paratvaM siddhamiti mahataH paramityEvOktam || ||13||

sajjanarige vEdapuruShana hitavacana :

upaniShat

uttiShThata jAgrata prApya varAnnibOdhata |

kShurasya dhArA niSitA duratyayA durgaM pathaH

tatkavayO vadaMti ||14||

aSabdamasparSamarUpamavyayaM

tathA a rasaM nityamagaMdhavacca yat |

anAdyanaMtaM mahataH paraM dhruvaM

nicAyya taM mRutyumuKAtpramucyatE ||15||

phalastuti :

upaniShat

nAcikEtamupAKyAnaM mRutyuprOktaM sanAtanaM |

uktvA SrutvA ca mEdhAvI brahmalOkE

mahIyatE ||16||

ya idaM paramaM guhyaM SrAvayEt brahmasaMsadi |

prayataH SrAddhakAlE vA tadAnaMtyAya kalpatE

tadAnaMtyAya kalpata iti ||17||

||iti kAThakOpaniShatsu prathamAdhyAyasya tRutIya vallI||

kAThakOpaniShattina modalaneya adhyAyada mUraneya valliyu mugiyitu

||atha dvitIyAdhyAyaH||

mOkShApEkShige vairAgya saMpAdane avaSyaka :

upaniShat

parAMci KAni vyatRuNAt svayaMbhUH

tasmAt parAk paSyati nAMtarAtman |

kaSciddhIraH pratyagAtmAnamaikShat

avRuttacakShuH amRutatvamiccan ||1||

bhAShya

tRuNu kAtkaraNa iti dhAtuH ||

upaniShat

parAcaH kAmAnanuyaMti bAlAH

tE mRutyOryaMti vitatasya pASaM

atha dhIrAH amRutatvaM viditvA

dhRuvamadhRuvEShviha na prArthayaMtE ||2||

nacikEtana praSnege yamana uttara :

upaniShat

yEna rUpaM rasaM gaMdhaM

SabdAn sparSAMSca maithunAn |

EtEnaiva vijAnAti kimatra pariSiShyatE ||Etadvaitat ||3||

bhAShya

idaM guhyaM brahma pravakShyAmi | yathA maraNaM prApya

jIvO bhavati tacca pravakShyAmi jIvESvarabhEdaj~jApanAya |

bhAShya

yaH karmaphalabhOktA suptyAdimAn sa jIvaH |

bhAShya

yaH pralayAdiShu jIvEShu suptEShu jAgarti saH viShNuH

paraM brahmEtyarthaH | na hi jIvasya yOnyAdigamanaM brahma ||

bhAShya

jIvAdbhEdEna j~jAtaM hi brahma yathAvad j~jAtaM bhavati ||

jAgarAdi niyAmakanE muktiyallU niyAmakanu :

upaniShat

svapnAMtaM jAgaritAMtaM ca ubhau yEnAnupaSyati |

mahAMtaM vibhumAtmAnaM matvA dhIrO na SOcati || ||4||

ya idam madhvadaM vEdA a tmAnaM jIvamaMtikAt |

ISAnaM bhUtabhavyasya na tatO vijugupsatE ||

Etadvaitat ||5||

bhAShya

jIvasyAMtikE | na hi svasya svayaM jIvO a MtikE bhavati |

vastvaMtarasya hi dUratvamaMtikatvaM vA ||

upaniShat

yaH pUrvaM tapasO a jAtamadbhyaH pUrvamajAyata |

guhAM praviSya tiShThaMtaM yO bhUtEbhirvyapaSyati ||

Etadvaitat ||6||

bhAShya

amnAmabhyaSca bhUtEbhyaH tapOnAmnaH SivAdapi |

pUrvaM yO janayAmAsa pUrvAjAtaM caturmuKaM ||

svAtmAnaM ca guhAsaMsthaM sarvabhUtaissahAbhibhUH |

yaH PaSyati sadA viShNuH sa ESha hRudi saMsthitaH ||iti ca||

yathA muKAdiMdraScAgniSca ityAdinA jAtA Eva

iMdrAdayaH kaSyapAt punarjAyaMtE na tathA bhagavatO

brahmA | kiMtu ajAtamEva adbhyaH pUrvaM ajAyata

janayAmAsa | ajAyatEti jaj~jE bahuj~jamitivat

aMtarNItaNic ||

upaniShat

yA prANEna saMviSatyaditirdEvatAmayI |

guhAM praviSya tiShThaMtIM yA bhUtEbhirvajAyata ||

Etadvaitat ||7||

bhAShya

adanAdaditirviShNuH yaH prANasahitaH sthitaH |

uttamO dEvatAbhyaSca sO a tmAnaM vividhAtmanA ||

matsyakUrmAdirUpENa guhAsaMsthamajIjanat |

bhUtaissaha mahAviShNuH paramAtmA yugE yugE ||

iti ca |

dEvatAmayI dEvOttamA | prANEna sahitO bhavati |

guhAM praviSya tiShThaMtaM svAtmAnaM bhUtaissaha vividhaM

janayAmAsa ||

upaniShat

araNyOrnihitO jAtavEdA

garbha iva subhRutO garbhiNIbhiH |

divE diva IDyO jAgRuvadbhiH

haviShmadbhirmanuShyEbhiragniH ||8||

bhAShya-

sarvaj~jO bhagavAn viShNuH araNyOrguruSiShyayO H |

subhRutaH stUyatE nityaM jAnadbhiH puruShOttamaH ||iti ca|

aryatE NaH abhyAmityaraNI ||

upaniShat

yataScOdEti sUryO a staM yatra ca gacCati |

taM dEvAssarvE arpitAH tadu nAtyEti kaScana ||

Etadvaitat ||9||

bhagavaMtana rUpagaLige bhEdavilla :

upaniShat

yadEvEha tadamutra yadamutra tadanviha |

mRutyOH a sa mRutyumApnOti ya iha nAnEva paSyati || ||10||

bhAShya

yaH prAdurbhAvagO viShNuH dEhAdiShu ca saMsthitaH |

sa Eva mUlarUpaSca sAkShAnnArAyaNAbhidhaH |

mUlarUpaSca yO viShNuH prAdurbhAvAdigaSca saH ||

bhAShya

guNataH svarUpatO vApi viSEShaM yO a tra paSyati |

atyalpamapi mRutvA saH tamOMdhaM yAtyasaMSayaM |

bhEdAbhEdavidaScAtra tamO yAMti na saMSayaH ||

upaniShat

manasaivEdamAptavyaM nEha nAnAsti kiMcana |

mRutyOH sa mRutyuM gacCati ya iha nAnEva paSyati | ||11||

bhAShya

tathaivAvayavAnAM ca guNAnAM ca parasparaM |

kriyANAM tEna caitaShAM bhEdaviccObhayaM vidaH |

yAMtyEvAMdhaMtamO nAtra kAryA kAcidvicAraNA ||

iti ca |

bhAShya

bhavEdEkatra saMyOgE ivaSabdO a viruddhayO H |

dharmayOrupamAyAM vA svalpatvE vA vivakShitE ||

iti SabdanirNayE |

atO nAnEvEtIvaSabdO a tyalpaviShayO bhEdAbhEda

viShayaSca ||

bhAShya

prathamA ya iha nAnEva paSyatIti svarUpabhEda

niShEdArthaM | nEha nAnAsti kiMcanEti kiMcana

SabdAdavayavAnAM guNAnAM kriyANAM ca parasparaM

tadvatAM ca bhEdaniShEdhArthaM ||

hRudayadalli upAsyanAda bhagavaMtana parimANa

upaniShat

aMguShTha mAtraH puruShO madhya Atmani tiShThati |

ISAnO bhUtabhavyasya na tatO vijugupsatE ||

Etadvaitat ||12||

upaniShat

aMguShThamAtraH puruShO jyOtirivAdhUmakaH |

ISAnO bhUtabhavyasya a EvAdya sa u Sva || ||13||

bhagavaMtana guNa-karmAdigaLalli bhEdaciMtaneyiMda anarthavAguttade :

yathOdakaM durgE vRuShTaM parvatEShu vidhAvati |

EvaM dharmAn pRuthak paSyan tAnEvAnu vidhAvati ||14||

bhAShya-

bhEdAbhEda Eva niShidhyatE natu bhEdaH ityASaMkAM

nivArayituM `EvaM dharmAn pRuthak paSyan' iti bhagavaddha-

rmANAM avayavaguNakarmaNAM bhEdadarSanE pRuthak dOSha-

mAha | parvatEShu durgE SiKarE vRuShTamadhO vidhAvati |

EvaM viShNOSca dharmAn pRuthak paSyan aMdhaMtamO vidhAvati ||

mukta jIvarigU bhagavaMtanigU bhEdavide :

upaniShat

yathOdakaM SuddhE SuddhamAsiktaM tAdRugEva bhavati |

EvaM munErvijAnata AtmA bhavati gautama ||15||

bhAShya

vijAnatO munEH AtmA vAyurapi tAdRugEva bhavati na

tu sa Eva bhavati | kimu anyE jIvAH |

sarvEShAM j~jAninAmAtmA dEvAnAM ca viSEShataH |

muktO vAyuSca sAdRuSyaM Eva viShNOstu gacCati ||

na tu tadrUpatAM yAti kimvanyE dEvamAnuShAH |

AbhAsAbhAsarUpAstu vAyOrdEvasya sarvaSaH ||

iti bhaviShyatparvaNi ||

||SrI kAThakOpaniShadbhAShyE dvitIyAdhyAyasya prathamA valli||

||atha dvitIyAdhyAyasya dvitIyA vallI||

mamateya tyAgavu mOkShasAdhana :

upaniShat

puramEkAdaSadvAraM ajasyAvakracEtasaH |

anuShThAya na SOcati vimuktaSca vimucyatE ||

Etadvaitat ||1||

bhAShya

idaM puraM bhagavadadhInamityanuShThAya | ajasyEdaM puramiti

sthitiM kRutvA |

vimuktO nirabhImAnAt pUrvamEvAparOkShavit |

muKyatO mucyatE paScAt duHKAdyAbhAsahAnataH ||

iti ca ||

bhagavaMtana mahime :

upaniShat

haMsaH SuciShadvasuraMtarikShasa-

ddhOtA vEdiShadatithirdurONasat |

nRuShadvarasadRutasadvyOmasadabjA gOjA

RutujA adrijA RutaM bRuhat ||2||

bhAShya

nityaM hInO a KilairdOShaiH sArarUpO yatO hariH |

haMsa ityucyatE tasmAt vAyusthaH SuciShat smRutaH ||

varasurvasurityuktaH sa EvApyaMtarikShagaH |

hOtA sarvEMdriyAdisthO vEdyAM pUjyaSca vEdiShat ||

atyannaScAtithiH prOktO yasmAdannaM thamucyatE |

sadrONakalaSE sOmE sthita uktO durONasat ||

nRuShu sthitaSca dEvEShu varEShvapi sa Eva tu |

RutarUpE tathA vEdE vyOmAKya prakRutAvapi ||

vyOtaM jagadidaM yasyAM sA vyOma SrIrudAhRutA |

abjagOjAdrijEShvEvamAstE sO a bjAdigastataH |

tathaivartEShu muktEShu gatAstE viShNumityRutAH |

vEdairmuKyatayA prOktaH RutamityEva cOcyatE |

bRuhatpUrNaguNAtvAcca sa Eva puruShOttamaH ||

bhagavaMtanu muKyaprANa prEraka :

upaniShat

UrdhvaM prANamunnayati apAnaM pratyagasyati |

madhyE vAmanamAsInaM viSvEdEvA upAsatE ||3||

asya visraMsamAnasya SarIrasthasya dEhinaH |

dEhAdvimucyamAnasya kimatra pariSiShyatE ||

Etadvaitat ||4||

na prANEna nApAnEna martyO jIvati kaScana |

itarENa tu jIvaMti yasminnEtAvupASritau ||5||

bhAShya

na kEvalaM prANa Eva cEtanAnAM vidhArakaH |

kiMtu viShNuM samASritya prANO jIvAn bhibhartyayaM |

atO muKyASrayO viShNuH cEtanAnAM svataMtrataH ||

jIva paramAtmaroLagina vailakShaNya :

upaniShat

haMta ta idaM pravakShyAmi guhyaM brahma sanAtanaM |

yathA maraNaM pApya AtmA bhavati gautama ||6||

yOnimanyE prapadyaMtE SarIratvAya dEhinaH |

sthANumanyEnusaMyaMti yathAkarma yathASrutam ||7||

ya EShu suptEShu jAgarti

kAmaM kAmaM puruShO nirmamANaH |

tadEva SukraM tadbrahma tadEvAmRutamucyatE ||

tasmin lOkAH SritAH sarvE tadu nAtyEti kaScana |

Etadvaitat ||8||

jIvaru paramAtmana pratibiMbaru :

upaniShat

agniryathaikO bhuvanaM praviShTO

rUpaM rUpaM pratirUpO babhUva |

EkastathA sarvabhUtAMtarAtmA

rUpaM rUpaM pratirUpO bahiSca ||9||

bhAShya

agniryathaikO lOkEShu praviShTO a nyO na vidyatE |

pAkAdikartA a thApyasya dEvasya pratirUpakAH |

rUpaM rUpaM pratihyEtE saMtyacEtanavahnayaH ||

upaniShat

vAyuryathaikO bhuvanaM praviShTO

rUpaM rUpaM pratirUpO babhUva |

EkastathA sarvabhUtAMtarAtmA

rUpaM rUpaM pratirUpO bahiSca ||10||

bhAShya

EvaM dEvO vAyurapi dhArakO a nyO na vidyatE |

rUpaM rUpaM tathA a pyasya pratyabhUtpratirUpakaH ||

acEtanaH sparSagamyO yO a yamEvaM janArdanaH |

EkaH svataMtrO nAnyO a sti sarvajIvAMtarasthitaH ||

rUpaM rUpaM prati hyasya pratibiMbASca cEtanAH |

bAhyASca tE tatO nAsya svarUpaM tE kathaMcana |

anAdipratibiMbASca babhUvustE hyanaMtakAH ||

upaniShat

sUryO yathA sarvalOkasya cakShuH

na lipyatE cAkShuShairbAhyadOShaiH |

EkastathA sarvabhUtAMtarAtmA

na lipyatE lOkaduHKEna bAhyaH ||11||

bhAShya

sUryO yathA a a MtaraM cakShuH pratibiMbO a sya bAhyakaH |

bAhyacakShurgataiH dOShaiH aMtaScakShurna lipyatE ||

aMtaScakShurdEvatA tu bAhyaM cakShuracEtanam |

EvaM bAhyaH svataMtratvAt jIvEbhyaH puruShOttamaH |

asvataMtrasya jIvasya duHKairnaiva hi lipyatE ||

upaniShat

EkO vaSI sarvabhUtAMtarAtmA

EkaM rUpaM bahudhA yaH karOti |

tamAtmasthaM yE a nu paSyaMti dhIrA-

stEShAM suKaM SASvataM nEtarEShAm ||12||

nityO nityAnAM cEtanaScEtanAnAM

EkO bahUnAM yO vidadhAti kAmAn |

tamAtmasthaM yE a nu paSyaMti dhIrA-

stEShAM SAMtiH SASvatI nEtarEShAM ||13||

bhAShya

cEtanAbhAsakO jIvaH paramaScEtanO hariH |

svataMtratvAt svataMtrO hi naiva dOShENa lipyatE ||

iti kaurmE ||

bhAShya

sa Eka Eva sarvabhUtAMtarAtmA | tasya rUpaM rUpaM

pratirUpAKyO jIvO babhUva | bahiScAsau paramAtmanO

nitarAM bhinnaH | parataMtratvAt |

bhAShya

`AtmaivEdamagra AsIt' ityAdivat anAditvApEkShayA |

AtmanisthaM hariM jAnan mucyatE nAtra saMSayaH |

jIvaikyEna tu taM dhyAyan tamasyaMdhE patEd dhruvaM ||

iti ca ||13||

upaniShat

tadEtaditi manyaMtE anurdESyaM paramaM suKaM |

kathaM nu tadvijAnIyAM kimu bhAti na bhAti vA ||14||

bhAShya

EtadEva bhagavadrUpaM paramaM suKam | j~jAnisuKaM tu

tadvipluN mAtraM |

brahmAdInAM ca muktAnAM suKaM viShNusuKasya tu |

pratibiMbastu vipluT kO viShNurEva paraM suKaM ||

samyagbhAti na bhAtIti jAnIyAM tatkathaM nvahaM |

tatprasAdamRutE divyaM anirdESyaM paraM suKaM ||

iti ca mahAvArAhE ||

bhagavaMtanu bAhyaprakASadalli gOcarisuvudilla :

upaniShat

na tatra sUryO bhAti na caMdratArakaM

nEmA vidyutO bhAMti kutO a yamagniH |

tamEva bhAMtamanu bhAti sarvaM

tasya bhAsA sarvamidaM vibhAti ||15||

||iti kAThakOpaniShadbhAShyE dvitIyAdhyAyE dvitIya vallI||

|| atha tRutIyA vallI||

bhavaMtanE jagadvRukShakke AdhAra :

upaniShat

UrdhvamUlO a rvAk SAKaH

EShO a SvatthaH sanAtanaH |

tadEva SukraM tadbrahma tadEvAmRutamucyatE |

tasmin lOkAH SritAH sarvE tadu nAtyEti kaScana ||

Etadvaitat ||1||

bhAShya

sarvOccO bhagavAn viShNuH mUlaM bhUmivadasya tu |

jagadAKyasya vRukShasya SAKA dEvAstatO a vamAH ||

vRukShamUlaM ramAdEvI sO a Sva aSugatErhariH |

tadvyAptatvAt tadannatvAt aSvatthO a yaM prakIrtitaH ||

pravAhatastvanAdiSca muKyatastvamRutO hariH |

muKyAmRutaH sa EvaikO jagannityaM pravAhataH ||

upaniShat

yadidaM kiMca jagat sarvaM prANa Ejati niHsRutaM |

mahad bhayaM vajramudyataM ya EtadviduramRutAstE

bhavaMti ||2||

bhAShya

prANAKyE tu harau sarvaM EjatyasmAttu niHsRutaM |

vajravad bhayadaM caiva svadharmasyAtilaMghanE ||

upaniShat

bhayAdasyAgnistapati bhayAttapati sUryaH |

bhayAdiMdraSca vAyuSca mRutyurdhAvati paMcamaH ||3||

iha cEdaSakadbOddhuM prAka SarIrasya visrasaH |

tataH svargEShu lOkEShu SarIratvAya kalpatE ||4||

yathA a a darSE tathA a a tmani yathA svapnE tathA pitRulOkE |

yathA a psu parIva dRuSyatEtathA gaMdharvalOkE |

CAyAtapayOriva brahmalOkE ||5||

bhAShya

jIvE sthitastu bhagavAn dRuSyatE j~jAnadRuShTibhiH |

AdarSE muKavat samyak na tathA pitRulOkagaH ||

tataH kiMcit spaShTatayA gAMdharvE dRuSyatE hariH |

nAtyAtapE na CAyAyAM yathaivAhani dRuSyatE |

spaShTaM tathA brahmalOkE dRuSyatE puruShOttamaH ||iti ca||

dEvatA tAratamya j~jAnavu mOkSha sAdhana :

upaniShat

iMdriyANAM pRuthagbhAvaM

udayAstamayau ca yat |

pRuthagutpadyamAnAnAM matvA dhIrO na SOcati ||6||

iMdriyEbhyaH paraM manO manasaH satvamuttamaM |

sattvAdadhi mahAnAtmA mahatO a vyaktamuttamaM ||7||

avyAktAttu paraH puruShO vyApakO a liMga Eva ca |

taM j~jAtvA mucyatE jaMtuH amRutatvaM ca gacCati ||8||

bhAShya

punariMdriyEbhyaH paraM manaH ityAdi dEvatAtAratamya

j~jAnapUrvakaM bhagavataH sarvOttamatvaj~jAnE Eva sarva

vAkyAnAM mahAtAtparyamiti j~jApayituM |

tAratamyaparij~jAnapUrvakaM sarvatO harEH |

adhikyE sarvavAkyAnAM tAtparyaM mahadiShyatE ||iti ca||

SravaNAdigaLiMda kUDida manassiniMdalE bhagavaMtana j~jAna :

upaniShat

na saMdRuSE tiShThati rUpamasya

na cakShuShA paSyati kaScidEnaM |

hRudA maniShA manasA a bhiklRuptO

ya EnaM viduramRutAstE bhavaMti ||9||

bhAShya

prAdurbhAvAnRutE viShNuM iMdriyaiH naiva paSyati |

prAdurbhAvAnapi yadA j~jAnadRuShTyaiva paSyati |

tadaiva mucyatE yOgI na duShTairiMdriyaiH

kvacit ||iti ca

upaniShat

yadA paMcAvatiShThaMtE j~jAnAni manasA saha |

buddhiSca na vicEshTati tamAhuH paramAM gatiM ||10||

upaniShat

tAM yOgamiti manyaMtE sthirAmiMdriyadhAraNAM |

apramattastadA bhavati yOgO hi prabhavApyayau ||11||

bhAShya

prabhavyApyayau prati hi yOgaH | bhagavataH sakASAt

prabhavyApyayau ||

upaniShat

naiva vAcA na manasA prAptuM SakyO na cakShuShA |

astIti bruvatO a nyatra kathaM tadupalabhyatE ||12||

bhagavaMtana anugrahavU avaSyaka

astItyEvOpalabdhavyaH tattvabhAvEna cObhayOH |

astItyEvOpalabdhasya tatvabhAvaH prasIdati ||13||

bhAShya

adhikaH satO a yaM bhagavAn sarvasmAdapi kESavaH |

astIti nAmakaH tasmAt j~jAtavyaH sa tathaiva ca ||

anAdhikyaM jAnatAM tu kathaM sa upalabhyatE |

prakRutEH puruShANAM ca tatvaM bhAvayati sphuTaM ||

tatvabhAvaH tatO viShNuH tatprasAdAttu tasya hi |

adhikyaM j~jAyatE sattaH prasAdaSca tathAvidhaH ||

anAdikAlAdAdhikyaM sarvasmAj~jAnatO harEH |

punaH punaH vRuddhimEti taj j~jAnaM hi bhavE bhavE ||

yEShAmAdhikyavij~jAnaM naiva pUrvaM harErbhavEt |

tEShAM paScAcca naiva syAt abhibhUtaM tu tatpunaH |

vyaMjakAdvyaktimabhyEti tasmAttajj~jAnamuttamaM ||iti ca||

bhagavaMtana viSEShAnugrahada phala :

upaniShat

yadA sarvE pramucyaMtE

kAmA yE a sya hRudi sthitAH |

atha martyO a mRutO bhavati

atra brahma samaSnutE ||14||

bhAShya

aMtaHkaraNakAmAnAM tyAgO vyaktiScidAtmanAM |

kAmAnAM tu tadA muktau mRutiM naivAbhiyAsyati ||

avidye-ahaMkAra karmagaLa nASadiMda kAmanegaLa nASa :

upaniShat

yadAsarvE prabhidyaMtE hRudayasyEha graMthayaH |

atha marthyO a mRutO bhavati EtAvadanuSAsanaM ||15||

bhAShya

mithyAj~jAnagraMthibhistu nitarAM mucyatE yadA |

tadA a mRutatvamEvaiti tadarthaM cAnuSAsanaM ||

upaniShat

SataM caikA ca hRudayasya nADyaH

tAsAM mUrdhAnamabhiniHsRutaikA |

tayOrdhvamAyan amRutatvamEti viShvaganyA utkramaNE bhavaMti ||16||

jIvESvara bhEdaj~jAnavE mOkShasAdhana :

upaniShat

aMguShThamAtraH puruShO a MtarAtmA sadA janAnAM hRudayE sanniviShTaH |

taM svAt SarIrAt pravRuhEt muMjAdivEShIkAm dhairYENa |

taM vidyAcCukramamRutaM taM vidyAcCukramamRutamiti ||17||

bhAShya

SarIrabhUtO viShNOstu jIvastadvaSagO yataH |

adhiShThitaSca tEnaiva vijAnIyAt pRuthak tataH ||

svAKyAt SarIrAt jIvAttu pravRuhEdviShNumavyayaM ||

iti ca|

yasyAtmA SarIraM ya AtmAnamaMtarO yamayatIti ca |

bhAShya

`janAnAM hRudaya' ityuktvAcca jIvAt pRuthak haririti siddhaM |

dEhAMguShThamitO dEhE jIvAMguShTha mitO hRudi |

jIvasya tu vij~jEyO jIvAdbhEdEna muktayE ||iti ca||

saMsAriSarIrENAbhEdO vAdinA kEnApi nAMgIkRutaH |

na ca lOkasiddhaH |

janAnAmiti bhEdAt |

na jIvO a MguShThamAtraH |

atO viShNOH jIvAdbhEda uktaH ||17||

vEdapuruShana vANi :

upaniShat

mRutyuprOktAM nAcikEtO a tha labdhvA vidyAmEtAM yogavidhiM ca kRitsnam |

brahmaprAptO virajO a bhUdvimRutyuH anyO a pyEvaM yO vidadhyAtma mEva ||18||

bhAShya

ataH sarvOttamO viShNuriti siddham ||

namO bhagavatE tasmai viShNavE prabhaviShNavE |

yasyAhamApta AptEbhyO yO ma AptatamassadA ||

iti SrImadAnaMdatIrthabhagavatpAdAcArya viracitE

||SrI kAThakOpaniShadbhAShyE dvitIyAdhyAyasya tRutIyA vallI ||

||iti kAThakOpaniShadbhAShyaM saMpUrNam ||