On this auspicious day of Ramanavami , Please extend your support for our Temple In Canada , Let us Spread our glorious Sanatana Dharma Everywhere !
hariH OM
pAMtvasmAn puruhUtavairi balavan mAtaMga mAdyadghaTA |
kuMbhOchchAdri vipATanAdhikapaTu pratyEka vajrAyitAH |
shrImatkaMThIravAsya pratata sunakharA dAritArAtidUra |
pradhvastadhvAMta shAMta pravitata manasA bhAvitA bhUribhAgaiH || 1||
shrI narasiMha nakhastutiH
lakShmIkAMta samaMtatO&pi kalayan naivEshitustE samaM |
pashyAmyuttama vastu dUrataratO&pAstaM rasO yO&ShTamaH |
yadrOShOtkara dakSha nEtra kuTila prAMtOtthitAgni sphurat |
khadyOtOpama viShphuliMgabhasitA brahmEshashakrOtkarAH || 2||
hariH OM
shrI harivAyustutiH
shrImadviShNaMghriniShThA atiguNagurutama shrImadAnaMdatIrtha |
trailOkyAchArya pAdO jvala jalajalasatpAMsavO&smAnpunaMtu |
vAchAM yatra praNEtrI tribhuvanamahitA shAradA shAradEMdu |
jyOtsnAbhadrasmita shrI dhavalitakakubhA prEmabhAraM babhAra || 1||
utkaMThAkuMThakOlA halajavaviditAjasrasEvAnuvRuddha |
prAj~jaatma j~JAnadhUtAM dhatamasasumanO mauliratnAvalInAM |
bhaktyudrEkAvagADha praghaTanasaghaTAtkAra saMGRushyamANa |
prAMtaprAgryAMghri pIThO tthita kanakarajaH piMjarA raMjitAshAH || 2||
janmAdhivyAdhyupAdhi pratihativirahaprApakANAM guNAnAM |
agryANAmarpakANAM chiramudita chidAnaMda saMdOhadAnAM |
EtEShAmESha dOSha pramuShitamanasAM dvEShiNAM dUShakANAM |
daityAnAm ArtimaMdhE tamasi vidadhatAM saMstavE nAsmi shaktaH || 3||
asyAviShkartukAmaM kalimalakaluShE&smin janE j~JAnamArgaM |
vaMdyaM chaMdrEMdrarudra dyumaNiphaNivayOnAyakAdyairihAdya |
madhvAkhyaM maMtrasiddhaM kimuta kRutavatO mArutasyAvatAraM |
pAtAraM pAramEShThyaM padamapavipadaH prApturApanna puMsAM || 4||
udyadvidyutprachaMDAM nijaruchinikara vyAptalOkAvakAsho |
bibhradbhImO bhujE yO&bhyudita dinakarAbhAMgadADhya prakAMDE |
vIryOddhAryAM gadAgryAM ayamiha sumatiM vAyudEvO vidadhyAt |
adhyAtmaj~jAnanEtA yativaramahitO bhUmibhUShAmaNirmE || 5||
saMsArOttApanityO pashamada sadaya snEhahAsAMbupUra |
prOdyadvidyAnavadya dyutimaNikiraNa shrENisaMpUritAshaH |
shrIvatsAMkAdhivAsO chitatarasarala shrImadAnaMdatIrtha |
kShIrAMbhOdhirvibhiMdyAd bhavadanabhimataM bhUri mE bhUti hEtuH || 6||
mUrdhanyEShO&MjalirmE dRuDhataramiha tE badhyatE baMdhapAsha |
ccEtrE dAtrE sukhAnAM bhajati bhuvi bhaviShyad vidhAtrE dyubhartrE |
atyaMtaM saMtataM tvaM pradisha padayugE haMta saMtApabhAjAM |
asmAkaM bhaktimEkAM bhagavata uta tE mAdhavasyAtha vAyOH || 7||
sAbhrOShNAbhIshu shubhra prabhamabhaya nabhO bhUribhUbhRudvibhUtiH |
bhrAjiShNurbhUr RubhUNAM bhavanamapi vibhO&bhEdi babhrE babhUvE |
yEna bhrUvibhramastE bhramayatu subhRushaM babhruvaddurbhRutAshAn |
bhrAMtirbhEdAva bhAsa stviti bhayamabhibhUrbhOkShyatO mAyibhikShUn || 8||
yE&muM bhAvaM bhajaMte suramukhasujanArAdhitaM tE tRutIyaM |
bhAsaMte bhAsuraistE sahacharachalitaishchAmaraishchAruvEShAH |
vaikuMThE kaMThalagna sthirashuchi vilasatkAMti tAruNyalIlA |
lAvaNyA pUrNakAMtA kuchabharasulabhAshlEShasaMmOdasAMdrAH || 9||
AnaMdAn maMdamaMdA dadati hi marutaH kuMdamaMdAranaMdyA
vartAmOdAn dadhAnA mRudupada muditOdgItakaiH suMdarINAM |
vRuMdairAvaMdya muktEM dvahimagumadanAhIMdra dEvEMdrasEvyE |
maukuMdE maMdirE&smin aviratamudayanmOdinAM dEvadEva || 10||
uttaptAtyutkaTatviT prakaTakaTakaTa dhvAnasaMghaTTanOdyad |
vidyudvyUDhasphuliMga prakara vikiraNOtkvAthitE bAdhitAMgAn |
udgADhaM pAtyamAnA tamasi tata itaH kiMkaraiH paMkilE tE |
paMktirgrAvNAM garimNAM glapayati hi bhavaddvEShiNO vidvadAdya || 11||
asminnasmadgurUNAM haricharaNa chiradhyAna sanmaMgalAnAM |
yuShmAkaM pArshvabhUmiM dhRutaraNaraNikaH svargisEvyAM prapannaH |
yastUdAstE sa AstE&adhibhavamasulabha klEshanirmOkamasta |
prAyAnaMdaM kathaMchitnnavasati satataM paMchakaShTE&tikaShTE || 12||
kShut kShAmAn rUkSharakShOradakhara nakha rakShuNNa vikShObhitAkShAn |
AmagnAnaMdhakUpE kShuramukhamukharaiH pakShibhirvikShatAMgAn |
pUyAsRu~gmUtraviShThA krimikulakalilE tat kShaNakShipta shaktyA
dyastravrAtArditAMstvad dviSha upajihatE vajrakalpA jalUkAH || 13||
mAtarmE mAtarishvan pitaratulagurO bhrAtariShTAptabaMdhO |
svAmin sarvAMtarAtman ajara jarayitaH janmamRutyAmayAnAM |
gOviMdE dEhi bhaktiM bhavati cha bhagavannUrjitAM nirnimittAM |
nirvyAjAM nishchalAM sadguNagaNa bRuhatIM shAshvatIm Ashu dEva || 14||
viShNOratyuttamatvAd akhilaguNagaNaistatra bhaktiM gariShThAM |
saMshliShTE shrIdharAbhyAM amumatha parivArAtmanA sEvakEShu |
yaH saMdhattE viriMchi shvasana vihagapAnaMta rudrEMdra pUrvE |
ShvAdhyAyaMstAratamyaM sphuTamavati sadA vAyurasmadgurustaM || 15||
tatvaj~JAn muktibhAjaH sukhayasi hi gurO yOgyatAtAratamyAd |
AdhatsE mishrabuddhIM stridivanirayabhU gOcharAnnityabaddhAn |
tAmisrAMdhAdikAkhyE tamasi subahulaM duHkhayasyanyathAj~jAn |
viShNOrAj~jAbhiritthaM shRuti shatamitihAsAdi chAkarNayAmaH || 16||
vaMdE&haM taM hanUmAn iti mahitamahApauruShO bAhushAlI |
khyAtastE&gryO&vatAraH sahita iha bahubrahmacharyAdi dharmaiH |
sasnEhAnAM sahasvAn aharaharahitaM nirdahan dEhabhAjAM |
aMhOmOhApahO yaH spRuhayati mahatIM bhaktimadyApi rAmE || 17||
prAk paMchAshatsahasraiH vyavahitamamitaM yOjanaiH parvataM tvaM |
yAvat saMjIvanAdyau ShadhanidhimadhikaprANa laMkAmanaiShIH |
adrAkShIdutpataMtaM tata uta girimutpATayaMtaM gRuhItvA |
yAMtaM khE rAghavAMghrau praNatamapi tadaikakShaNE tvAM hi lOkaH || 18||
kShiptaH pashchAt salIlaM shatamatulamatE yOjanAnAM sa uchchaH
tAvad vistAra vAMshchA pyupaMlava iva vyagrabuddhyA tvayAtaH |
svasvasthAnasthitAti sthirashakala shilAjAla saMshlESha naShTa |
cchEdAMkaH prAgivAbhUt kapivaravapuShastE namaH kaushalAya || 19||
dRuShTvA duShTAdhipOraH sphuTitakanakasadvarma GRuShTAsthikUTaM |
niShpiShTaM hATakAdri prakaTa taTa taTAkAti shaMkO janO&bhUt |
yEnAjau rAvaNAri priyanaTanapaTurmuShTiriShTaM pradEShTuM |
kiM nEShTE mE sa tE&ShTA padakaTa kataTitkOTi bhAmRuShTa kAShThaH || 20 ||
dEvyAdEsha praNEti dRuhiNa haravarAvadya rakShO vighAtA|
dyAsEvOdyaddayArdraH sahabhujamakarOdrAmanAmA mukuMdaH |
duShprApE pAramEShThyE karatalamatulaM mUrdhni vinyasya dhanyaM |
tanvan bhUyaH prabhUta praNaya vikasitAbjEkShaNastvEkShamANaH || 21||
jaghnE nighnEna vighnO bahulabalabakadhvaMsanAd yEna shOchad |
viprAnukrOsha pAshaiH asu vidhRuti sukhasyaikachakrAjanAnAM |
tasmai tE dEva kurmaH kurukulapatayE karmaNA cha praNAmAn |
kirmIraM durmatInAM prathamamatha cha yO narmaNA nirmamAtha || 22||
nirmRudnannatya yatnaM vijaravara jarAsaMdha kAyAsthi saMdhIn |
yuddhE tvaM svadhvarE vA pashumiva damayan viShNu pakShadviDIshaM |
yAvat pratyakShabhUtaM nikhilamakhabhujaM tarpayAmAsithAsau |
tAvatyAyOji tRuptyA kimu vada bhagavan rAjasUyAshvamEdhE || 23||
kvElAkShINATTahAsaM tava raNamarihannudgadOddAmabAhO |
bahvakShauhiNya nIka kShapaNa sunipuNaM yasya sarvOttamasya |
shushrUShArthaM chakartha svayamayamiha saMvaktumAnaMdatIrtha |
shrImannAman samarthaH tvamapi hi yuvayOH pAdapadmaM prapadyE || 24||
dRuhyaMtIM hRudruhaM mAM drutamanila balAdDrAvayaMtImavidyA |
nidrAM vidrAvya sadyO rachanapaTumathApAdya vidyAsamudra |
vAgdEvI sA suvidyA draviNada viditA draupadI rudrapatnyA |
dyudriktA drAgabhadrAd rahayatu dayitA pUrvabhImAj~jayA tE || 25||
yAbhyAM shushrUShurAsIH kurukula janane kShatraviprOditAbhyAM |
brahmabhyAM bRuMhitAbhyAM chitisukha vapuShaa kRuShNanAmAspadAbhyAM |
nirbhEdAbhyAM vishEShAd dvivachana viShayAbhyAm ubhAbhyAm amUbhyAM |
tubhyaM cha kShEmadEbhyaH sarisijavilasallOchanEbhyO namO&stu || 26||
gachchan saugaMdhikArthaM pathi sa hanumataH puchchamachchasya bhImaH
prOddhartuM nAshakat sa tvamumuruvapuShA bhIShayAmAsa chEti |
pUrNaj~jAnaujasOstE gurutamavapuShOH shrImadAnaMdatIrtha |
krIDAmAtraM tadEtat pramadada sudhiyAM mOhaka dvEShabhAjAM || 27||
bahvIH kOTIraTIkaH kuTilakaTumatIn utkaTATOpa kOpAn |
drAkcha tvaM satvaratvAt sharaNada gadayA pOthayAmAsithArIn |
unmathyA tathya mithyA tva vachana vachanAn utpathasthAMstathAnyAn |
prAyachChaH svapriyAyai priyatama kusumaM prANa tasmai namastE || 28||
dEhAdutkrAmitAnAM adhipati rasatAM akramAd vakrabuddhiH |
kruddhaH krOdhaikavashyaH krimiriva maNimAn duShkRutI niShkriyArthaM |
chakrE bhUchakramEtya krakachamiva satAM chEtasaH kaShTashAstraM |
dustarkaM chakrapANE rguNagaNa virahaM jIvatAM chAdhikRutya || 29||
taddushprEkShAnusArAt katipaya kunarairAdRutO&nyairvisRuShTO |
brahmAhaM nirguNOhaM vitathamidamiti hyESha pAShaMDavAdaH |
tadyuktyAbhAsa jAla prasara viShatarUddAha dakShapramANa |
jvAlAmAlAdharAgniH pavana vijayatE tE&vatArastRutIyaH || 30||
AkrOshaMtO nirAshA bhayabhara vivashasvAshayAshChinnadarpaa |
vAshaMtO dEshanAsha stviti bata kudhiyAM nAshamAshA dashAshu |
dhAvaMto&shlIlashIlA vitatha shapatha shApA shivAH shAMtashauryA |
stvadvyAkhyA siMhanAdE sapadi dadRushire mAyi gOmAyavastE || 31||
triShvapyEvAvatArE ShvaribhirapaghRuNaM hiMsitO nirvikAraH |
sarvaj~jaH sarvashaktiH sakalaguNagaNApUrNa rUpapragalbhaH |
svachChaH svachChaMda mRutyuH sukhayasi sujanaM dEva kiM chitramatra |
trAtA yasya tridhAmA jagaduta vashagaM kiMkarAH shaMkarAdyAH || 32||
udyanmaMdasmitashrI mRudu madhu madhurAlApa pIyUShadhArA |
pUrAsEkOpashAMtA sukhasujana manOlOchanA pIyamAnaM |
saMdrakShyE suMdaraM saM-duhadiha mahadAnaMdaM AnaMdatIrtha |
shrImadvaktrEMdu biMbaM duritanududitaM nityadAhaM kadA nu || 33||
prAchInAchIrNa puNyO chchaya chaturatarAchAratashchAruchittAn |
atyuchchAM rOchayaMtIM shRutichita vachanAM shrAva kAMshchOdyachuMchUn |
vyAkhyAmutkhAta duHkhAM chiramuchita mahAchArya chiMtAratAMstE |
chitrAM sachChAstrakarta shcharaNa paricharAM ChrAvayAsmAMshcha kiMchit || 34||
pIThE ratnOpaklRuptE ruchiraruchimaNi jyOtiShA sanniShaNNaM |
brahmANaM bhAvinaM tvAM jvalati nijapadE vaidikAdyA hi vidyAH |
sEvaMtE mUrtimatyaH sucharita charitaM bhAti gaMdharvagItaM |
pratyEkaM dEvasaMsatsvapi tava bhagavan nartitadyOvadhUShu || 35||
sAnukrOshairajasraM janimRuti nirayA dyUrmimAlAvilE&smin |
saMsArAbdhau nimagnAn sharaNamasharaNAnichChatO vIkShya jaMtUn |
yuShmAbhiH prArthitaH san jalanidhishayanaH satyavatyAM maharShEH |
vyaktashchinmAtra mUrti narkhalu bhagavataH prAkRutO jAtu dEhaH || 36||
astavyastaM samasta shRuti gatamadhamaiH ratnapUgaM yathAMdhaiH |
arthaM lOkOpakRutyai guNagaNanilayaH sUtrayAmAsa kRutsnaM |
yO&sau vyAsAbhidhAna stamahamaharaha rbhaktitastvatprasAdAt |
sadyO vidyOpalabdhyai gurutamamaguruM dEvadEvaM namAmi || 37||
Aj~jAm anyairadhAryAM shirasi parisaradrashmi kOTIrakOTau |
kRuShNasyAkliShTa karmA dadhadanusarANAdarthitO dEvasaMghaiH |
bhUmAvAgatya bhUmann asukaramakarOrbrahmasUtrasya bhAShyaM |
durbhAShyaM yasya dasyOr maNimata uditaM vEdasadyuktibhistvaM || 38||
bhUtvA kShEtrE vishuddhE dvijagaNanilayE rUpyapIThAbhidhAnE |
tatrApi brahmajAti stribhuvana vishadE madhyagEhAkhya gEhE |
pArivrAjyAdhi rAjaH punarapi badarIM prApya kRuShNaM cha natvA |
kRutvA bhAShyANi samyag vyatanuta cha bhavAn bhAratArtha prakAshaM || 39||
vaMdE taM tvA supUrNa pramatimanudinA sEvitaM dEvavRuMdaiH |
rvaMdE vaMdArumIshE shriya uta niyataM shrImadAnaMdatIrthaM |
vaMdE maMdAkinI sat saridamala jalAsEka sAdhikya saMgaM |
vaMdE&haM dEva bhaktyA bhava bhaya dahanaM sajjanAn mOdayaMtaM || 40||
subrahmaNyAkhya sUrEH suta iti subhRushaM kEshavAnaMdatIrtha |
shrImatpAdAbja bhaktaH stutimakRuta harErvAyudEvasya chAsya |
tvatpAdArchAdarENa grathita padala sanmAlayA tvEtayA yE |
saMrAdhyAmU namaMti pratata matiguNA muktimEtE vrajaMti || 41||
OM
pAMtvasmAn puruhUtavairi balavan mAtaMga mAdyadghaTA |
kuMbhOchchAdri vipATanAdhikapaTu pratyEka vajrAyitAH |
shrImatkaMThIravAsya pratata sunakharA dAritArAtidUra |
pradhvastadhvAMta shAMta pravitata manasA bhAvitA bhUribhAgaiH || 1||
shrI narasiMha nakhastutiH
lakShmIkAMta samaMtatO&pi kalayan naivEshitustE samaM |
pashyAmyuttama vastu dUrataratO&pAstaM rasO yO&ShTamaH |
yadrOShOtkara dakSha nEtra kuTila prAMtOtthitAgni sphurat |
khadyOtOpama viShphuliMgabhasitA brahmEshashakrOtkarAH || 2||
OM