ds4-moola-eng

nijapUrNa sukhAmitabOdhatanuH

nijapUrNa sukhAmitabOdhatanuH parashaktiranaMta guNaH paramaH |

ajarAmaraNaH sakalArtiharaH kamalApati rIDyatamO&vatu naH ||1||

yadasuptigatO&pi hariH sukhavAn sukharUpiNa mAhuratO nigamAH |

sumatiprabhavaM jagadasya yataH parabOdhatanuM cha tataHkhapatim ||2||

bahuchitrajagat bahudhAkaraNAtpara shaktiranaMtaguNaH paramaH |

sukharUpamamuShya padaM paramaM smaratastu bhaviShyati tatsatatam ||3||

smaraNE hi parEshiturasya vibhOrmalinAni manAMsi kutaH karaNam |

vimalaM hi padaM paramaM svarataM taruNArka savarNamajasya harEH || 4||

vimalaiH shrutishANanishAtatamaiH sumanO&sibhirAshu nihatya dRuDam |

balinaM nijavairiNamAtma tamObhidamIshamanaMta mupAsva harim || 5||

sa hi vishvasRujO vibhushaMbhu puraMdarasUryamukhAna parAnamarAn |

sRujatIDyatamO&vati haMti nijaM padamApayati praNatAn swadhiyA ||6||

paramO&pi ramEshiturasya samO na hi kashchidabhUnna bhaviShyati cha |

kvachidadyatanO&pi na pUrNa sadA gaNitEDya guNAnubhavaikatanOH ||7||

iti dEvavarasya harEH stavanaM kRutavAn muniruttamamAdarataH |

sukhatIrtha padAbhihitaH paThatastadidaM bhavati dhRuvamuchchasukham || 8||