ds3-moola-eng

kuru bhuMkShwa ca karma nijaM niyataM

kuru bhuMkShwa ca karma nijaM niyataM haripAda vinamradhiyA satatam |

harirEva parO harirEva guru harirEva jagatpitRumAtRugatiH || 1 ||

na tatO&styaparaM jagatIDyatamaM paramAtparataH puruShOttamataH |

tadalaM bahulOkaviciMtanayA pravaNaM kuru mAnasamIshapadE || 2 ||

yatatO&pi harEH pada saMsmaraNE sakalaM hyaGamAshu layaM vrajati |

smaratastu vimukti padaM paramaH sphuTamEShyati tatkimapAkriyatE || 3 ||

shruNutAmalasatyavacaH paramaM shapathEritamuccrita bAhu yugam |

na harEH paramO na harEH sadRushaH paramaH sa tu sarvacidAtmagaNAt || 4 ||

yadi nAma parO na bhavEtsa(ta) hariH kathamasya vashE jagadEtadabhUt |

yadi nAma na tasya vashE sakalaM kathamEva tu nityasuKaM na bhavEt || 5 ||

na ca karmavimAmalakAlaguNa prabhRutIshamacittanutaddhiyataH |

cidacittanusarvamasau tu hariryamayEditi vaidikamastivacaH || 6 ||

vyavahArabhidApi gurOrjagatAM na tu cittagatA sa hi cOdya param |

bahavaH puruShAH puruShapravarO harirityavadatswaya mEva hariH || 7 ||

caturAnanapUrvavimuktagaNA harimEtyatu pUrvadEva sadA |

niyatOccha vinIvatayaiva nijAM sthitimApuriti smaparaM vacanam || 8 ||

AnaMdatIrthasannAmnA pUrNapraj~jAbhidAyujA |

kRutaM haryaShTakaM bhaktyApaThataH prIyatE hariH || 9 ||