On this auspicious day of Ramanavami , Please extend your support for our Temple In Canada , Let us Spread our glorious Sanatana Dharma Everywhere !
-Transcribed and provided by Sri Phillip Hill
atha SrIviShNutIrtha viracitA
adhyAtmarasara~jjanI
||hariH OM||
pAhi pAnDavapAlakAmitapApinaM BavatApato ehi mAnasamandirA~gagaNadeSamISa namo&stu te |
putramitrakalatrapUrvakamatragaM na paratragam yatra yatra gatirmameSvara tatra te&sti padAmbujam ||1||
no BayaM na ca durgatirna ca pAtakaM kalikAlajaM tvayyanAthagatau sadaiva hi mAnasAntikasaMsthite |
nityameva vinodamAtramapekShitaM saha me tvayA naiva ki~jcidapekShitaM priya satyametadudIraye ||2||
prItirasti tavApi saMstutimAtra eva vinodato&pyAvayoH samaSIlayoriha mandire na viyogatA |
deva te padapa~gkaje mama cittameva na cettadA kutra gacCati tadvadasva rameSA me&dya satAM gaNe ||3||
yadyado viShayeShu gacCati tarhi te vacanaM kathaM SoBate viShayeShu santataBAvanAdyaBidhAyakam |
yajjaDaM jaDatulyamanyadatastvameva hi vastuH naH sauKyadastvamathABimuKyakarastvameva na cedBavet ||4||
cittanAmaka yatra yAsyasi tatra gacCati me mano duShTatA nanu ka~jcakasya na SoBate vasudhAtale |
evameva hi cakShurAdyaKilendriyasya gatirBavet kAyavRuttirapItthameva viniScitA budhasaMsadi ||5||
karmakAnyapi hastapAdatada~ggalImuKadehajAnyatra santatavAksamudBavavarNapUrvakaSabdakAH |
sarvadaiva hi tAvakAmitamUrtikAraNaBAvato doShakAraNaBAvameva hi naiva yAnti kutaScana ||6||
kAmapUrvakavRuttayopi hi te suKAtmakamUrtiShu vyaktikAraNaBAvato na ca dUShaNAya Bavanti me |
naiva jAnata IdRuSIM sthitimAtmano hyaKilAtmano&sAdhu sAdhu ca sarvameva hi teShu doShakaraM Bavet ||7||
puNyapApamapi tvameva hi devaguhyamidaM paraM tvaM tvanAdita eva pUrvaja pUrvakAraNa me priya |
kiM karoti hi ki~gkaro yamarAjakopaniyojitAste vinaiva vadanti nirNayamatra kiM munayo&pi Bo ||8||
yAH sahasraSatAdhikA api koTayaSca tato&dhikA vRuttayo mama nityameva ca tAsu te bahurUpatA |
kShetrajo&pi hi putra eva mameSvaro&si tathA&pi mAM noddhariShyasi putrataiva suSatruBAvamathApnuyAt ||9||
BArate Buvi viprajanma sudurlaBaM yadi manyase sAdhanaM kuru deva pUrvamahaM tu te&nukaromyalam |
pratyavAyavacaH kRutepi ca sarvathA hyakRutau niShedhoktirapyakRutasya SAstragatij~javarya kRutau Bavet ||10||
kartRutA tava pUjyatA&pi hi sarvakarmaviniScitA&pyetayoratha cintanA kamaleSa te&dya vipaScitA |
yena kena miSheNa santatamAdareNa manogatiH SrIhareScaraNAbjayoridameva sAdhanamIritam ||11||
etadeva ca yogyatA praviBedato vividhAtmanAM saMsPuratyaKilasya tattadavasthayA hyanurUpayA |
snAnadAnajapAgnihotrasadiShTipUrvatayA tathA paitRukAdisamastakarmatayA&pi kAmpatayA punaH ||12||
evameSha hariSca deva munIShTamAtRumuKAtmanAM saMsPuratyaKilasya tattadavasthayA hyanurUpayA |
yadyado hyuBayaM ca daivavaSena vetti nijAtmanA taddinaHpraBRutIha tasya karasthitaiva hi muktatA ||13||
nASiraH saKa te prakesulalATakaM yugalaM BruvonAkShiNIkaparasya satsvatha karNake&tha kapolake |
sannRudeva sunAsikA saKa vottaroShThamathAdharaM sampradantasupa~gktiyugmamananta santava jivhikA ||14||
te muKaM vasukaNThakUbaramatra voditago viBAvatra dakShiNakandharaM paramatra nAhyasukandharam |
nAjadAkakudatra nApasupRuShThamatra sahastakAvUrdhvadakShiNabAhurIdRuSavAmabAhurapIdRuSam ||15||
dakShiNAdharabAhurastu sahastako&pyatha tAdRuSo vAmabAhurudAhRutaH pracatuBireva karA~gkaBo |
pa~jcaBiH karagA~ggulInaKa deva te hRudayaM pramoro&stu testanayugmamatra nRujaitra sUdaramatra te ||16||
prAptanAsaKa dakShakukShikamatra vAvivavAparaM nABiratra samISa te triBiruktasaMsthavalitrayaH |
bastiratra nRuvAsumeDhramatho gudaM vRuShaNaM ca vA vAptanAkaTiratra te saKa vAptavoruyugaM hare ||17||
jAnunI tava vAsamatra sadiShTadAnasamarthaja~gGABidhaM paravAtra te prapadABidhaM saKa vAstute |
pAdayugmamihApi sannaKalakShma taccaturAtmanA pa~jcaBiH padagA~ggulInaKaromacarma ca nA praBo ||18||
cakShuShI tava cAkShisaMsthita eva deva ramApate pASca cakShuratha krameNa ca karNagaM paramindriyam |
GrANakaM rasanaM ca vA prasamatra santvagapi praBo vAk ca vA caturAtmakaM karasaMsthapANyaBidhendriyam ||19||
pAdapAyusumeDhragaM tava sampranASca sumAnasaM buddhirapyatha te prakovida kAmapUrvakavRuttayaH |
dvitripa~jcadaSAdhikAstava BAvukeShTadamUrtayaH SabdapUrvakapa~jcakaM tava pa~jcarUpamatha praBo ||20||
snAnaBojanapAnapAlanamelanAgamanArcanA prANanoccalanABivAdanamArjanArjanapUrvakam |
sarvakarma sanAmakaM tava rUpameva ramApate Saktayo&pyatha tatra tatra ca te svarUpasuSaktayaH ||21||
matsya eva kirITamambujanABa te Bava IdRuSaH kUrma eva sukarNakuNDalamIdRuSastava sUkaraH |
kaNThaBUShaNamASritaM tvadudaraSca siMhajasiMhiko BUShaNastava bAhusaMsthitamIdRuSaH saKa vo hare ||22||
ASritaM kaTimatra BUShaNamIdRuSastava BA hare pAdayugmagataM viBUShaNamatra samBavarA praBo |
saMsthitaM ca kareShu BUShaNamIdRuSaM trijagatpate tAdRuSo~gguliBUShaNaM tava viShNukIrtisato hare ||23||
etadeva navAtmakaM navaratnarUpamananta te&nantaBUShaNaBUShaNaM nijalIlayaiva sutoShaNam |
ekamUrtitayA ca pa~jcatayA&pipa~jcadaSAtmanA triMSadAditayA ca mAnasapUjane pratiBAsate ||24||
dravyakarmaguNapraBedata Asya asyamiti kramAdetadeva ca sarvajIvagataM tvanAdita eva hi |
prAtarutthita eva santatamAtanomi suBAShitaM tadviruddhamathApi te&stu nu bandigItamiti praBo ||25||
kShAlanaM padayormuKasya ca pANipallavayoSca gaNDUShaNaM satataM tavAstviti mAnasaM ramatAnmudA |
citraBAShitamatra ki~jcana codBavettadapi praBo gItavAdyapurassaraM yadi tacca te&stu mahIpate ||26||
lAlanaM tanayAdikasya ca pAlanaM pitRupUrvake melanaM lalanAdike&pyanukUlanaM ca tavAstu Bo |
snAnamastvaBiShecanaM tava tatra pauruShasUktakaM mantramastvanu dhautavastrakayugmamastu tavAmbaram ||27||
AsanAcamanaM tavAstvanucandanAdiBira~gkanaM mAlikAdiviBUShaNaM tava vandanaM tvatha sandhyayoH |
mantrasaMstavayantrapUjanapUrvakaM parameSa te dhyAnamaunasudhAraNAdikamastu te puruShottama ||28||
candanAdiBirapyala~gkRutirastu te tilakaM ca Bo deva BojanapAtramastu supAnapAtramathAstu te |
nArikelaPalAdimiSritamatra vastu tavAstu Bo vya~jjanaM lavaNaM tathAstu supatraSAkamathAparam ||29||
sUpamastu supAyasaM paradevanaikavidhaM sadA citraBakShamanekadhA&stu vicitramAShavinirmitam |
tailapakvamathAstu te GRutapakvamastu hare jalA~ggArapakvasukAlapakvamathAstu pakvasupa~jcakam ||30||
citramannamathAstu te&dya vicitravastuvinirmitaM codanaM paramAnnamastu sadaiva te jagatIpate |
SarkarAguDamiSritAnnamathAstu te satataM haridrAnnamastu tathaiva Bo priya maudgamannamathAstu te ||31||
SastavastuvimiSritaM punarAmlavastu sadA&stu te&nAmlavastu tathAstu te paradivyavastusamanvitam |
nUtanaM navanItamastu rameSa nUtanameva te pAtrapUrNaGRutaM ca te&stvatha takramastu dadhISa te ||32||
kShAramastu ramApate madhuSarkarA&pi sadA&stu te lehyapeyasucoShyaKAdyamuKaM pareSa taveva Bo |
pUrvamuttaramamBaso&Sanamastu te&tha paratra Bo kShAlanaM karayormuKasya ca pAdayoratha netrayoH ||33||
a~ggulIjalamastu sa~jcalanAdikaM saPalaM ca tAmbUlamastu sudivyavastuvimiSritaM vasudhApate |
nUtanAmbaramastu te paridhAnamastu tathaiva coShNIShaka~jcukapAdavastrasumadhyabandhanamastu te ||34||
AvikaM ca tathorNapUrvavicitravastramapISa te darpaNaM tava cAmare gaNikAdigItasunartanam |
CatravAdyavicitraSabdasulAlanaM svaraBedataH pAdarakShakapUrvamastu sadaiva te dharaNIpate ||35||
vAjipUruShayAnago&yutayAnamapyatha te tathodyAnavIkShaNacAraNAdikamastu te kamalApate |
kShetravIkShaNadevatAlayaBitticitranirIkShaNaM pakShiyuddhanirIkShaNAdi tavAstu nityavicakShaNa ||36||
tatra tatra PalAdiBakShaNalakShaNetaravIkShaNaM SikShaNaM nijaBRutyake gRuhasa~ggamaSca punastava |
kShAlanaM padayostavAstvaja pANipUjitapAdagaNDUShaNaM ca tavAstu cAsanamastu te BujagAsana ||37||
pAtrayugmamathAstu sUdakapUrNamastu tavaiva kauSeyayugmamathAKilaM paramAnhikaM ca tathottaram |
kandamUlasukAlapakvaPalaM ca sarvamathAstu te kShIranIraguDekShusarpirathAstu te vyajanaM ca Bo ||38||
yAmajAgaraNaM tavAstvanugItanartanapUrvakaM mantrapAThanasannamaskRutipUrvakaM ca tava priya |
dIpayugmamathAstu te paradhUpamastu sugandhayuk cApa uttamakA Bavantu nu tApahA marudastu te ||39||
SrIpate kaSipustavAstvanudeva te hyupabarhaNaM ma~jcapUrvakaBogasAdhanamastu sarvamapISa te |
ka~gkaNAdiviBUShaNaM nava vastramastu ca kiM punarjAgarasthasamastavastu tavAstu nistulavastu Bo ||40||
yadvadeva hi jAgarasthasamastavastu tava praBo tadvadeva ca vAsanAtmakavastu sarvamathAstu te |
suptigaM suKamastu te punarastu mAnasavAsanA jAtavastu samastamapyatha jAgarAntamananta Bo ||41||
vyAdhayo&pyathavAdhayastanuBedadAhanapUrvakaM cAtra janmani pUrvajanmasu cottareShu tathaiva Bo |
kiM punarbahuBAShitena SarIrajaM tvatha mAnasaM vAgjamastu taveSa santatameSha sarvavidhirmama ||42||
bimbapUrvajanamevameva hi kurvato na ca pAtakaM duShTakarmajamapyakarmajamantikaM prati gacCati |
etadatra sudurlaBaM Buvi BArate narajanmanAM kvApi naiva sapAtApAtmana antikaM pratigacCati ||43||
bimbapUjanamantara na ca muktirasti hi kasyacitsarvamanyadanuShThitaM nanu cittaSodhanapUrvakam |
sAdhanaM BavatIha pUjana eva santata mAdarAnmodatIrthanibandha eva hi mAnamatra mayodite ||44||
iti samarpaNaprakaraNam ||
avadhUtaSiroratnajayatIrthavinoditaH |
prasannaH SrIharirdadyAtsatAM sarvamapekShitam ||45||
BavarogauShadhaM divyaM BajamAnAH punaH punaH |
bimbapUjanasaMj~jaM te na Bajanti punarBavam ||46||
nandatIrthaprabandhAKyasudhAsindhuvihAriNaH |
bAndhavA yatkRutau toShaM yAntyevAntaracintakAH ||47||
supuNye BArate&raNye ye vij~jAnavivarjitAH |
duHSAstradUShitAtmAnaH kiM mAM nindanti durbalAH ||48||
doShetA&pi madIyA vAgdhAryaiva dharaNIsuraiH |
SlAGyate guNalubdhairhi kaNTaketA&pi ketakI ||49||
iti SrImadavadhUtaSiromaNiviShNutIrthaviracitA&dhyAtmarasara~jjanI samAptA ||
|| SrIkRuShNArpaNamastu ||