🙏This site is under construction. 🙏Please co-operate with us.🙏
नापृष्टः कस्यचिद् ब्रूयान्न चान्यायेन पृच्छतः।
जानन्नपि हि मेधावी जडवल्लोक आचरेत्॥५६॥
अन्वयः-
अपृष्टः कस्यचित् न ब्रूयात् अन्यायेन पृच्छतः च मेधावी जानन् अपि हि लोके जडवत् आचरेत्
अनुवादः-
विचारलेला नसताना (नसणाराने) कोणाशी न बोलावे आणि अन्यायाने विचारणाराशी [न बोलावे]. बुद्धिवान माणूस, माहीत असताना, खरंच जगामध्ये मूर्खाप्रमाणे (ठोंन्याप्रमाणे) वर्तन करो.