🙏This site is under construction. 🙏Please co-operate with us.🙏
📌54👈 👉56
नागुणी गुणिनं वेत्ति गुणी गुणिषु मत्सरी।
गुणी च गुणरागी च विरलः सरलो जनः॥५५॥
अन्वयः-
अगुणी गुणिनम् न वेत्ति गुणी गुणिषु मत्सरी गुणी च गुणरागी च सरलः जनः विरलः
अनुवादः-
मराठी हिन्दी English