🙏This site is under construction. 🙏Please co-operate with us.🙏
न स्थातव्यं न गन्तव्यं क्षणमप्यधमैः सह।
पयोऽपि शौण्डिकीहस्ते मदिरा मन्यते जनैः॥५४॥
अन्वयः-
अधमैः सह क्षणम् अपि न स्थातव्यम् न गन्तव्यम् शौण्डिकीहस्ते पयः अपि मदिरा जनैः मन्यते
अनुवादः-
अधमांबरोबर नाही क्षणभरही राहायचं, नाही जायचं. मद्य विकणाऱ्या सेविकेच्या हातातील दूध सुद्धा लोकांकडून मदिरा मानली जाते.