🙏This site is under construction. 🙏Please co-operate with us.🙏
📌53👈 👉55
न स्थातव्यं न गन्तव्यं क्षणमप्यधमैः सह।
पयोऽपि शौण्डिकीहस्ते मदिरा मन्यते जनैः॥५४॥
अन्वयः-
अधमैः सह क्षणम् अपि न स्थातव्यम् न गन्तव्यम् शौण्डिकीहस्ते पयः अपि मदिरा जनैः मन्यते
अनुवादः-
मराठी हिन्दी English