🙏This site is under construction. 🙏Please co-operate with us.🙏
समासपरिचयः
बुद्धेः लक्षणम् | षष्ठी तत्पुरुषः |
===========================
पदपरिचयः
==============
=================
प्रातिपदिकम् : बुद्धिलक्षण
प्रकारः : अकारान्तम्
लिङ्गम् : नपुंसकलिङ्गम्
जातिः : नाम
विभक्तिः : प्रथमा
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
बुद्धिलक्षण n.
बुद्धीचे लक्षण
==================
बुद्धिलक्षण नपुं*
बुद्धि का लक्षण
===================
बुद्धिलक्षण n.
a sign of intellect or wisdom.
====================