🙏This site is under construction. 🙏Please co-operate with us.🙏
पदपरिचयः
==========
=========================
उपसर्गः : आ
धातुः : रभ् [रभँ राभस्ये]
गणः : १ [भ्वादि]
पदम् : आत्मनेपदम्
प्रकारः : क्त-प्रत्ययान्तम्
प्रयोगः : कर्मणि
जातिः : विशेषणम्
प्रातिपदिकम् : आरब्ध
प्रकारः : अकारान्तम्
लिङ्गम् : नपुंसकलिङ्गम्
विभक्तिः : षष्ठी
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
आरब्ध adj.
सुरु केलेला
==================
आरब्ध वि* [आ+रभ्+क्त]
शुरू किया हुआ
===================
आरब्ध mfn.
begun, commenced, undertaken
====================