🙏This site is under construction. 🙏Please co-operate with us.🙏
📌22👈 👉24
किं करिष्यन्ति वक्तारः श्रोता यत्र न विद्यते।
नग्नक्षपणके देशे रजकः किं करिष्यति ॥२३॥
अन्वयः-
यत्र श्रोता न विद्यते वक्तारः किम् करिष्यन्ति नग्नक्षपणके देशे रजकः किम् करिष्यति।
अनुवादः-
मराठी हिन्दी English
सन्धिपरिचयः किं करिष्यन्ति
==========
१. किम् + करिष्यन्ति = मोऽनुस्वारः । पा.सू.८.३.२३
=========================