🙏This site is under construction. 🙏Please co-operate with us.🙏
किं करिष्यन्ति वक्तारः श्रोता यत्र न विद्यते।
नग्नक्षपणके देशे रजकः किं करिष्यति ॥२३॥
अन्वयः-
यत्र श्रोता न विद्यते वक्तारः किम् करिष्यन्ति नग्नक्षपणके देशे रजकः किम् करिष्यति।
अनुवादः-
जहां सुनने वाला न हो वहां बोलने वाले क्या करें। धोबी नंगे भिक्षुओं के क्षेत्र में क्या करेगा?