🙏This site is under construction. 🙏Please co-operate with us.🙏
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ॥२१॥
अन्वयः-
काकः कृष्णः पिकः कृष्णः पिककाकयोः कः भेदः वसन्तसमये प्राप्ते काकः काकः पिकः पिकः।
अनुवादः-
कावळा काळा [असतो], कोकिळ काळा [असतो], [मग] कावळा व कोकिळ यात फरक कोणता ? वसंतऋतु आला की कावळा [तो] कावळा व कोकिळ [तो] कोकिळ.