🙏This site is under construction. 🙏Please co-operate with us.🙏
📌20👈 👉22
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ॥२१॥
अन्वयः-
काकः कृष्णः पिकः कृष्णः पिककाकयोः कः भेदः वसन्तसमये प्राप्ते काकः काकः पिकः पिकः।
अनुवादः-
मराठी हिन्दी English
कौआ काला है, कोयल काली है। कोयल और कौवे में क्या अंतर है? वसंत ऋतु के आगमन पर, कौवा कौवा है, कोयल कोयल है।