🙏This site is under construction. 🙏Please co-operate with us.🙏
📌16👈 👉18
उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः।
षडेते यत्र वर्तन्ते तत्र देवः सहायकृत् ॥१७॥
अन्वयः-
उद्यमः साहसम् धैर्यम् बुद्धिः शक्तिः पराक्रमः एते षड् यत्र वर्तन्ते तत्र देवः सहायकृत् ।
अनुवादः-
मराठी हिन्दी English
उद्योग, साहस, धैर्य, बुद्धी, शक्ती, पराक्रम ह्या सहा [गोष्टी] जिथे आहेत तेथे देव मदत करणारा होतो.