🙏This site is under construction. 🙏Please co-operate with us.🙏
📌16👈 👉18
उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः।
षडेते यत्र वर्तन्ते तत्र देवः सहायकृत् ॥१७॥
अन्वयः-
उद्यमः साहसम् धैर्यम् बुद्धिः शक्तिः पराक्रमः एते षड् यत्र वर्तन्ते तत्र देवः सहायकृत् ।
अनुवादः-
मराठी हिन्दी English
उद्यम, साहस, धैर्य, बुद्धि, बल और पराक्रम ये छह जहां भी होते हैं, वहां भगवान सहायक होते हैं।