🙏This site is under construction. 🙏Please co-operate with us.🙏
समासपरिचयः
=============
सहाय-कृत्
सहायम् करोति इति | उपपदतत्पुरुषः |
===========================
पदपरिचयः
==========
=========================
प्रातिपदिकम् : सहायकृत्
प्रकारः : तकारान्तम्
लिङ्गम् : पुंल्लिङ्गम्
जातिः : नाम
विभक्तिः : प्रथमा
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
सहायकृत् adj.
मदतनीस, मदत करणारा
==================
सहायकृत् [सहाय+कृ+क्विप्]
सहायक
===================
सहायकृत् mfn.
the helper, helpful
====================