If you feel it is useful Please
सम्भूतिं च विनाशं च यस्तद्वेदोभयꣳ सह ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्यामृतमश्नुते ॥ १४॥
अन्वयः-
यः सम्भूतिम् च विनाशम् उभयम् सह तत् वेद विनाशेन मृत्युम् तीर्त्वा सम्भूत्या अमृतम् अश्नुते॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
जो कार्यब्रह्म और कारणब्रह्म इन दोनोंको एकसाथ जानता है, वह कार्यब्रह्मकी उपासनासे मृत्युको पार कर कारणब्रह्मकी उपासनासे अमरत्वको प्राप्त कर लेता है |