If you feel it is useful Please
==========
=========================
धातुः : ब्रू [ ब्रूञ् व्यक्तायां वाचि]
गणः : २ [अदादि]
पदम् : परस्मैपदम्
प्रकारः : तिङन्तम्
प्रयोगः : कर्तरि
जातिः : क्रियापदम्
लकारः : लट्
पुरुषः : प्रथमः
वचनम् : बहुवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
ब्रू vt.2.U.
बोलणे, सांगणे
=================
ब्रू अदा*उभ*व्रवीति,व्रुते
कहना बोलना, बात करना
===================
ब्रू cl. 2. Ā. P. (Dhātup. xxiv, 35 ) ब्रवीति, ब्रूते
to speak, say, tell.
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
आहुः वदन्ति |
=====================