If you feel it is useful Please
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३॥
अन्वयः-
सम्भवात् अन्यत् एव आहुः असम्भवात् अन्यत् आहुः इति धीराणाम् शुश्रुम ये नः तत् विचचक्षिरे ॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
कार्यब्रह्मकी उपासनासे अन्यही (फल) बतलाया है तथा कारणब्रह्मकि उपासना से अन्यही (फल) बतलाया है | ऐसा हमने बुद्धिमान् पुरुषोंसे सुना है, जिन्होंने हमारे लिए बताया था |