If you feel it is useful Please
==========
=========================
प्रातिपदिकम् : धीर
प्रकारः : अकारान्तम्
लिङ्गम् : पुंल्लिङ्गम्
जातिः : विशेषणम्
विभक्तिः : षष्ठी
वचनम् : बहुवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
धीर a.
बुद्धिमान्, हुशार
=================
धीर वि* धीर [धी+ रा+ क]
बहादुर, उद्धत साहसी, स्थिर, अटल.
===================
धीर mf(ई or आ)n.
intelligent, wise, skillful, clever
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
धीराणां धीमतां वचनम् ।
=====================