Audio LINK: https://youtu.be/dwhDT7hNvuo
Original LINK: https://www.youtube.com/watch?v=XPxR7DA-MSg
सुवक्षोजकुम्भां सुधापूर्णकुंभां
प्रसादावलम्बां प्रपुण्यावलम्बाम् ।
सदास्येन्दुबिम्बां सदानोष्ठबिम्बां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ १ ॥
suvakṣojakumbhāaṁ sudhāapūrṇakuṁbhāaṁ
prasādāavalambāaṁ prapuṇyāavalambāam | (X TWICE)
sadāasyendubimbāaṁ sadāanoṣṭhabimbāaṁ
bhaje śāaradāambāam ajasraṁ madambāam || 1 ||
कटाक्षे दयार्द्रो करे ज्ञानमुद्रां
कलाभिर्विनिद्रां कलापैः सुभद्राम् ।
पुरस्त्रीं विनिद्रां पुरस्तुङ्गभद्रां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ २ ॥
kaṭāakṣe dayāardro kare jñāanamudrāaṁ
kalāabhirvinidrāaṁ kalāapaiḥ subhadrāam |
purastrīṁ vinidrāaṁ purastuṅgabhadrāaṁ
bhaje śāaradāambāam ajasraṁ madambāam || 2 ||
ललामाङ्कफालां लसद्गानलोलां
स्वभक्तैकपालां यशःश्रीकपोलाम् ।
करे त्वक्षमालां कनत्प्रत्नलोलां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ३ ॥
lalāamāaṅkaphāalāaṁ lasadgāanalolāaṁ
svabhaktaikapāalāaṁ yaśaḥśrīkapolāam |
kare tvakṣamāalāaṁ kanatpratnalolāaṁ
bhaje śāaradāambāam ajasraṁ madambāam || 3 ||
सुसीमन्तवेणीं दृशा निर्जितैणीं
रमत्कीरवाणीं नमद्वज्रपाणीम् ।
सुधामन्थरास्यां मुदा चिन्त्यवेणीं
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ४ ॥
susīmantaveṇīṁ dṛśāa nirjitaiṇīṁ
ramatkīravāaṇīṁ namadvajrapāaṇīm |
sudhāamantharāasyāaṁ mudāa chintyaveṇīṁ
bhaje śāaradāambāam ajasraṁ madambāam || 4 ||
सुशान्तां सुदेहां दृगन्ते कचान्तां
लसत्सल्लताङ्गीमनन्तामचिन्त्याम् ।
स्मरेत्तापसैः सङ्गपूर्वस्थितां तां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ५ ॥
suśhāantāaṁ sudehāaṁ dṛgante kachāantāaṁ
lasatsallatāaṅgīm anantāam achintyāam |
smarettāapasaiḥ saṅga pūrvasthitāaṁ tāaṁ
bhaje śāaradāambāam ajasraṁ madambāam || 5 ||
कुरङ्गे तुरंगे मृगेन्द्रे खगेन्द्रे
मराले मदेभे महोक्षेऽधिरूढाम् ।
महत्यां नवम्यां सदा सामरूपां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ६ ॥
kuraṅge turaṁge mṛgendre khagendre
marāale madebhe mahokṣe'dhirūḍhāam |
mahatyāaṁ navamyāaṁ sadāa sāamarūpāaṁ
bhaje śāaradāambāam ajasraṁ madambāam || 6 ||
ज्वलत्कान्तिवह्निं जगन्मोहनाङ्गीं
भजे मानसाम्भोजसुभ्रान्तभृङ्गीम् ।
निजस्तोत्रसंगीतनृत्यप्रभाङ्गीं
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ७ ॥
jvalatkāantivahniṁ jaganmohanāaṅgīṁ
bhaje māanasāambhoja subhrāantabhṛṅgīm |
nijastotrasaṁgīta nṛtyaprabhāaṅgīṁ
bhaje śāaradāambāam ajasraṁ madambāam || 7 ||
भवान्म्भोजनेत्राजसंपूज्यमानां
लसन्मन्दहासप्रभावक्त्रचिह्नाम् ।
चलच्चञ्चलाचारूताटङ्ककर्णो
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ८ ॥
bhavāanmbhojanetrāaja saṁpūjyamāanāaṁ
lasanmandahāasa prabhāavaktracihnāam |
chalac chañchalāa chāarū tāaṭaṅka karṇo
bhaje śāaradāambāam ajasraṁ madambāam || 8 ||
bhaje śāaradāambāam ajasraṁ madambāam