📌04👈 👉06
अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति।
व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात्॥५॥
अन्वयः-
भारति तव अयं कोशः कः अपि अपूर्वः व्ययतः वृद्धिम् आयाति सञ्चयात् क्षयम् आयाति
अनुवादः-
मराठी हिन्दी English
हे सरस्वती, हा तुझा खजिना काहीतरी अपूर्व आहे. खर्च केल्याने वाढतो [व] संग्रह केल्याने कमी होतो.