🙏This site is under construction. 🙏Please co-operate with us.🙏
अन्नदानं परं दानं विद्यादानमतःपरम्।
अन्नेन क्षणिका तृप्तिर्यावज्जीवं च विद्यया ॥४॥
अन्वयः-
अन्नदानं परं दानम् विद्यादानम् अतः परं अन्नेन तृप्तिः क्षणिका च विद्यया यावज्जीवम्
अनुवादः-
अन्नदान उत्तम/श्रेष्ठ दान होय. विद्यादान हे त्याहीपेक्षा मोठे [दान] होय. [कारण] अन्नाने क्षणिक समाधान [होते] आणि विद्येने जीवनभर [संतुष्टता प्राप्त होते].