🙏This site is under construction. 🙏Please co-operate with us.🙏
📌36👈 👉38
गच्छ सूकर भद्रं ते वद सिंहो जितो मया।
पण्डिता एव जानन्ति सिंहसूकरयोर्बलम्॥३७॥
अन्वयः-
सूकर गच्छ ते भद्रम् सिंहः मया जितः वद पण्डिताः एव सिंहसूकरयोः बलम् जानन्ति।
अनुवादः-
मराठी हिन्दी English
सन्धिपरिचयः शोको न
==========
१. चोरहार्यम् + न = हशि च । पा.सू. ६.१.११४
=========================