🙏This site is under construction. 🙏Please co-operate with us.🙏
क्षमा शत्रौ च मित्रे च यतीनामेव भूषणम्।
अपराधिषु सत्त्वेषु नृपाणां सैव दूषणम् ॥ ३३॥
अन्वयः-
शत्रौ च मित्रे च यतीनाम् क्षमा भूषणम् एव अपराधिषु सत्त्वेषु सा एव नृपाणाम् दूषणम्।
अनुवादः-
शत्रूवर आणि मित्रावर क्षमा करणे [हे] साधूंचेच भूषण होय. [परंतु] अपराधी प्राण्यांवर केलेली तीच [क्षमा] राजांचे दूषण [ठरते].