🙏This site is under construction. 🙏Please co-operate with us.🙏
सन्धिपरिचयः सुन्दरं वाप्यसुन्दरम्
==========
१. सुन्दरम् + वाप्यसुन्दरम् = मोऽनुस्वारः । पा.सू.८.३.२३
२. वा + अप्यसुन्दरम् = अकः सवर्णे दीर्घः । पा.सू. ६.१.१०१
३. अपि + असुन्दरम् = इको यणचि । पा.सू. ६.१.७७
=========================