🙏This site is under construction. 🙏Please co-operate with us.🙏
उदारस्य तृणं वित्तं शूरस्य मरणं तृणम्।
विरक्तस्य तृणं भार्या निःस्पृहस्य तृणं जगत्॥१६॥
अन्वयः-
उदारस्य वित्तम् तृणम् शूरस्य मरणम् तृणम् विरक्तस्य भार्या तृणम् निःस्पृहस्य जगत् तृणम्।
अनुवादः-
उदार के लिए धन तिनका है, वीर के लिए मृत्यु तिनका है, विरक्त के लिए स्त्री तिनका है, निःस्वार्थी के लिए संसार तिनका है।