🙏This site is under construction. 🙏Please co-operate with us.🙏
📌11👈 👉13
आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते।
नीयते तद्वृथा येन प्रमादी सुमहानसौ॥१२॥
अन्वयः-
आयुषः एकः अपि क्षणः सर्वरत्नैः न लभ्यते। तत् येन वृथा नीयते असौ सुमहान् प्रमादी ।
अनुवादः-
मराठी हिन्दी English
आयुष्याचा एकही क्षण सर्व रत्नांनी मिळविता येत नाही. ते (आयुष्य) ज्याच्याकडून फुकट घालविले जाते तो फार मोठा अपराधी होय.