If you feel it is useful Please
==========
=========================
उपसर्गः : वि
धातुः : धा [ डुधाञ् धारणपोषणयोः]
गणः : ३ [जुहोत्यादि]
पदम् : उभयपदम्-परस्मैपदम्
प्रकारः : तिङन्तम्
प्रयोगः : कर्तरि
जातिः : क्रियापदम्
लकारः : लङ्
पुरुषः : प्रथमः
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
वि+ धाvt.3.U.
क्रम लावणे, व्यवस्था लावणे
===============
वि-धा जुहो*उभ*
क्रमबद्ध करना, व्यवस्थित करना
===================
वि-√धा a P. Ā.
to distribute, apportion, grant
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
व्यदधात् विहितवान्, यथानुरूपं व्यभजदित्यर्थः ।
=====================