If you feel it is useful Please
==========
=========================
प्रातिपदिकम् : क्रतु
प्रकारः : उकारान्तम्
लिङ्गम् : पुंल्लिङ्गम्
जातिः : नाम
विभक्तिः : सम्बोधनम्
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
क्रतु m.
मन, बुद्धी
================
क्रतु पुं* [कृ+कतु]
प्रज्ञा, बुद्धि
===================
क्रतु m.
desire, will, mind
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
हे क्रतो सङ्कल्पात्मक
=====================