If you feel it is useful Please
==========
=========================
प्रातिपदिकम् : अनिल
प्रकारः : अकारान्तम्
लिङ्गम् : पुंल्लिङ्गम्
जातिः : नाम
विभक्तिः : द्वितीया
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
अनिल m.
प्राण
================
अनिल पुं* [अन्+इलच्]
शरीर में रहने वाली वायु
===================
अनिल m.
the breath.
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
अध्यात्मपरिच्छेदं हित्वा अधिदैवतात्मानं सर्वात्मकं अनिलम् अमृतम् सूत्रात्मानं प्रतिपद्यताम् इति
=====================