स्व० श्री जयदत्त वैला स्वतन्त्रता संग्राम सैनानी
राजकीय स्नातकोत्तर महाविद्यालय, रानीखेत


संस्कृत-विभाग

About

“ स्वागताभिनन्दनम् ”

भारतभूमिभागे देवभूमेः उत्तराखण्डस्य परमपुनीतायां रानीखेतनगर्यां स्थितस्य राजकीय-स्नातकोत्तर-महाविद्यालय-रानीखेतस्य सेवकाग्रगण्येन मया शिक्षाविदां, संस्कृतानुरागिणां, शिक्षकाणाम्, अन्तेवासिनां, प्राशासनिकाधिकारिणां कर्मचारिणां च प्रीतिप्रमुखवचनपूर्वम् अभिनन्दनं विदधता हर्षविशेषातिरेकः अनुभूयते। नगाधिराजस्य हिमालयस्य भगवत्याः भागीरथ्याश्चास्मिन् राज्ये युगयुगान्तरेभ्यः संस्कृतस्य संस्कृतेश्च विमला धारा प्रवहमाना राराजते। भारतीया संस्कृतिः हिमालयस्य गंगायमुनयोश्च संस्कृतिः इति समुद्घोष्यते। उत्तराखण्डराज्यस्य सर्वकारेण स्वीयां प्राचीनतमां प्रतिभूतिं संरक्षितुं संस्कृतसम्बद्धान् विविधान् समुज्ज्वलपक्षान् विश्वे जन-जनसमक्षं पूर्णतया भव्यतया दिव्यतया च प्रकाशमानेतुम् १९७३ तमे वर्षेऽस्मिन् महाविद्यालये संस्कृतविभागः संस्थापितः। अस्माकं राज्यस्य राज्यपालाः, मुख्यमन्त्रिणः, संस्कृतशिक्षामन्त्रिणः संस्कृतभाषां विश्वपटले त्वरितगत्या प्रतिष्ठापयितुं समीहन्ते। अस्मिन् महाविद्यालये कार्यरतान् प्राचार्यान्, शिक्षकान्, शिक्षणेतरकर्मकरान्, छात्रान् संस्कृत-संस्कृत्यनुरागशीलान् बन्धुबान्धवांश्च साग्रहं सविनयं चानुरुन्धे यत्ते स्वीयस्य पुरुषार्थस्य, परिश्रमस्य, योग्यतायाः साधनायाश्च बलेन संस्कृतस्य पताकां हिमाद्रेः सर्वोत्तुंगे शिखरे सुप्रतिष्ठापयेयुरिति।