🙏This site is under construction. 🙏Please co-operate with us.🙏
अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति।
व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात्॥५॥
अन्वयः-
भारति तव अयं कोशः कः अपि अपूर्वः व्ययतः वृद्धिम् आयाति सञ्चयात् क्षयम् आयाति
पदपरिचयः
==========
=========================
उपसर्गः : आ
धातुः : या [या प्रापणे ]
गणः : २ [अदादि]
पदम् : परस्मैपदम्
प्रकारः : तिङन्तम्
प्रयोगः : कर्तरि
लकारः : लट्
पुरुषः : प्रथमः
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
आ+ या vt.2.P.
येणे
==================
आ + या अदा*पर*
आना
===================
आ+ या cl.2P.
to be reduced to, become
====================