🙏This site is under construction. 🙏Please co-operate with us.🙏
सन्धिपरिचयः परसन्तापमगत्वा
==========
1. परसन्तापम् + अगत्वा = परः सन्निकर्षः संहिता | पा.सू.१.४.१०९
=========================
==========
पदच्छेदः परः प्रथमा-एकवचनम् , सन्निकर्षः प्रथमा-एकवचनम् , संहिता प्रथमा-एकवचनम्
अनुवृत्तिः ----
अधिकारः आकडारात् एका संज्ञा १.४.१
सूत्रप्रकारः संज्ञासूत्रम्
सूत्रार्थः
मराठी: वर्णांच्या अत्यंत सांनिध्यास संहिता ही संज्ञा होते.
हिन्दी: वर्णों का अत्यन्त सन्निधान (सन्निधि) की संहिता संज्ञा होती है।
English:(S.C.Vasu): The closest proximity of letters, there being the intervention of half a मात्रा or prosodial length between them, is called contact or संहिता.
=========================