If you feel it is useful Please
पदच्छेदः झलाम् षष्ठी-बहुवचनम्, जशः प्रथमा-बहुवचनम्, अन्ते सप्तमी-एकवचनम्
अनुवृत्तिः ----
अधिकारः पदस्य ८.१.१६, पूर्वत्रासिद्धम् ८.२.१
सूत्रप्रकारः विधिसूत्रम्
सूत्रार्थः
मराठी: पदान्ती असलेल्या प्रत्याहारातील वर्णांच्या ठिकाणी जश् आदेश होतो.
हिन्दी: पदान्त झल् प्रत्याहार के वर्ण के स्थान पर जश् आदेश होते हैं।
English:(S.C.Vasu): A corresponding ज, ब, ग, ड or द is substituted for all consonants (with the exception of semi-vowels and nasals) at the end of a word.