Buddhist Hybrid Sanskrit (Roth, pp. 242-243.) | English Santipada) |
---|---|
deśita-śikṣā pi ca bhavati kumārī-bhūtā tāṁ cāparipūra-śikṣām upasthāpayet pācattikaṁ | If [a bhikkhuni] ordains a maiden who has received the instruction/training, without her training having been completed, [this entails a] pacittiya. |
aparipūra-śikṣā | |
Bhagavān Śrāvastīyam viharati | bhikṣuṇīyo dāni [deśita} -śikṣām upasthāpayanti | bhikṣuṇīyo dāni ojjhāyanti | asty eṣā deśita-śikṣā na ojjhāyate (jñāyate) paripūra-śikṣā vā na veti | etaṁ prakaraṇaṁ bhikṣuṇīyo Mahāprajāpatīye Gautamīye ārocayeṁsuḥ | yāvad Bhagavān āha | tena hi na kṣamati deśita-śikṣām api a-pari-pūra-śikṣām upasthāpayituṁ | atha khalu Bhagavān Mahāprajāpatīṁ Gautamīm āmantra-yati | yāvat paryavadātāni bhaviṣyanti | | |
deśita-śikṣā pi ca bhavati kumārībhūtā tāṁ cāparipūra-śikṣām upasthāpayet pācattikaṁ | | |
deśita-śikṣā ti deśita-śikṣaiva deśita-śikṣā an-aṅgopetāye | deśita-śikśā tañ ca se karma kurvanti | jñapti-sampannaṁ anu-śrāvaṇā-sampannaṁ anyatarānyatareṇa karmopakleśena an-upa-kliṣṭaṁ | evam eṣā deśita-śikṣā | a-pari-pūra-śikṣā ti aṣṭādaśahi varttehi dve varṣāṇi aśikṣita-śikṣā | katamehi aṣṭādaśahi sarva-bhikṣuṇīnāṁ navikety ādi pūrvavat yathā Gu[ru]-dharmeṣu | na ca tāye kṣamati ekākinīya grāmaṁ piṇdāya praviśituṁ | atha khu bhikṣuṇīya vā śramaṇerīya vā saha piṇḍāya praviśitavyaṁ | na kṣamati ekākinīya adhvānaṁ gantuṁ | yadi sā aṣṭānām anyatarānyarāpattim āpadyati punaḥ śikṣā deśitavyā | ekānna-viṁśatim ārabhya sarvaṁ duṣkṛtena kārāpayitavyā yāni ūnakāni dve varṣāṇi śikṣati sāparipūra-śikṣā | upasthāpayed iti upasaṁpādayet pācattikaṁ tena Bhagavān āha | |
|
deśita-śikṣā pi ca bhavati kumārībhūtā tāṁ cāparipūra-śikṣām upasthāpayet pācattikam |