Lokottaravada Pacittiya 103
Buddhist Hybrid Sanskrit (Roth, pp. 247-248.) |
English (Santipada) |
paripūra-śikṣā [pi] ca [bhavati gṛhi-caritā] tāṁ cāsammatām upasthāpayet pācattikaṁ |
[Even when] the training [of a married woman] is completed, if [a bhikkhuni] ordains her, without her having been agreed upon, [this entails a] pacittiya. |
a-sammatā |
|
Bhagavān Śrāvastīyam viharati | Bhagavatā śikṣāpadam prajñapataṁ | na kṣamati ūna-dvādaśa-varṣām gṛhi-caritām upasthapayitun ti | tā dāni bhikṣuṇīyo pūra-dvādaśa-varṣāṁ gṛhi-caritāṁ deśita-śikṣām upasthāpayanti | tā dāni bhikṣuṇīyo ojjhāyanti | asty eṣā deśita-śikṣā na tu jānāma paripūraśikṣā vā na veti | etaṁ prakaraṇaṁ bhikṣuṇīyo Mahāprajāpatīye Gautamīye ārocayeṁsuḥ | peyālaṁ | yathā kumārībhūtā yāvat tena Bhagavan āha | |
|
paripūra-śikṣā [pi] ca [bhavati gṛhi-caritā | tāṁ cāsammatām upasthāpyet pācattikaṁ |
|
|