Lokottaravada Pacittiya 101
Buddhist Hybrid Sanskrit (Roth, pp. 246.) |
English (Santipada) |
pūra-dvādaśa-varśā pi ca bhavati gṛhi-caritā taṁ cādeśita-śikṣām upasthāpayet pācattikam |
If [a bhikkhuni] ordains a married woman who is fully 12 years old, without her having received the instruction/training, [this entails a] pacittiya. |
a-deśita-śikṣā |
|
Bhagavān Śrāvastīyam viharati | Bhagavatā śikṣāpadaṁ prajñaptaṁ | na kṣamati ūna-dvādaśa-varṣāṁ gṛhi-caritām upasthā-payitun ti | tāyo dāni bhikṣuṇīyo pūra-dvādaśa-varśāṁ gṛhi-caritām upasthāpayanti | bhikṣuṇīyo dāni ojjhāyanti | ko jānāti pūra-dvādaśa-varṣā vā na veti | etaṁ prakaraṇaṁ bhikṣuṇīyo Mahāprajāpatīye Gautamīye ārocayeṁsuḥ | pe | yathā kumārībhūtā {aṣṭā]-daśa-varṣāya dve varṣāṇi śikṣā-deśanā-sammutir yācitavyā | vistareṇa | tena Bhagavān āha | |
|
pūra-dvādaśa-varśā pi ca bhavati gṛhi-caritā taṁ cādeśita-śikṣām upasthāpayet pācattikam |
|
|