Lokottaravada Pacittiya 100
Buddhist Hybrid Sanskrit (Roth, pp. 245-246) |
English (Santipada) |
yā puna bhikṣuṇī ūna-dvādaśa-varṣāṁ gṛhi-caritām upasthāpayet pācattikaṁ |
If [a bhikkhuni] ordains a married woman less than 12 years old, [this entails a] pacittiya. |
ūna-dvādaśa-varṣā gṛhi-caritā |
|
Bhagavān Śrāvastīyam viharati | tā dāni Śākiya-kanyāyo Malla-kanyāyo Kolīya-kanyāyo gṛhi-[ca]vi(ri)tāyo pravarajitāyo paṭu-kāyo uccakṣukāyo kṣipra-niśāntikāyo | Mahāprajāpatī GautamI Bhagavantaṁ pṛcchati | labhyā dani Bhagavan ūna-viṁśati-varṣāṁ gṛhi-nava-varṣāṁ gṛhi-caritām upasthāpayanti | tā a-prati-saṁkhyāna-vartinyo bhavanti | yathā ūna-viṁśati-varṣāḥ | yāvad Bhagavān āha | na kṣamati ūna-dvādaśa-varśāṁ gṛhi-caritām upasthāpayituṁ āha | na kṣamati ūna-cvādaśa-varṣāṁ gṛhi-caritām upasthāpayituṁ | atha khalu Bhagavān Mahāprajāpatīṁ Gautamīm āmantrayati | sanni-pātaya Gautami bhiikṣuṇīyo yāvat paryavadātāni bhaviṣyanti | |
|
yā puna bhikṣuṇī ūna-dvādaśa-varṣāṁ gṛhi-caritām upasthāpayet pācattikam | |
|
gṛhi-caritā ti vikopita-brahmacaryā | upasthāpayed iti upasaṁpādayet pācattikam | yāvat prajñapataḥ | yā eṣā gṛhi-caritā ākāṁkṣati Tathāgata-pravedite dharma-vinaye upasaṁpadaṁ bhikṣuṇībhāvaṁ sā tāya anugrāhitavyā | peyālaṁ yāvat hasta-pādā nivāsayitavyāḥ | tena Bhagavān āha |
gṛhi-caritā ti vikopita-brahmacaryā | upasthāpayed iti upasaṁpādayet pācattikam | yāvat prajñapataḥ | yā eṣā gṛhi-caritā ākāṁkṣati Tathāgata-pravedite dharma-vinaye upasampadaṁ bhikṣuṇībhāvaṁ sā tāya anugrāhitavyā | peyālaṁ | yāvat hasta-pādā nivāsayitavyāḥ | |
|
tena Bhagavān āha |yā puna bhikṣuṇī ūna-dvādaśa-varṣāṁ gṛhi-caritām upasthāpayet pācattikaṁ uddānaṁ | |
|
|