VaishwadEva Mantras and Procedure in Devanagari Lipi

VaishwadEva Mantras and Procedure in Devanagari Lipi

- Source by K.Subbana on vijayadasaru.net , transliterated by Harshala Rajesh

-Thanks to Sri Murali for Editing and correcting the Document

अथ ऋग्वॆदीय वैश्वदॆव प्रयॊगः ॥

आचम्य - प्राणानायम्य-संकल्प-दॆशकालानुच्चार्य- श्रीअग्न्यंतर्गत श्रीभारतीरमणमुख्यप्राणमध्वांतर्गत श्री हरणीपति परशुरामप्रॆरणया श्री परशुरामप्रीत्यर्थं अन्नसंस्कारार्थं पंचसूना दॊष निवृत्त्यर्थं प्रातः सायं वैश्वदॆवाख्यकर्मं करिष्यॆ ॥

अग्न्यावाहन अन्द् प्रार्थना : जुष्टॊदमूना इति आत्रॆयॊ वासुश्रुतॊग्निस्त्रिष्टुप्, ऎह्यग्नॆ रहूगणॊ गौतमॊग्निस्त्रिष्टुप् । अग्न्य़ावाहनॆ विनियॊगः ॥ श्रीमध्वांतर्यामिन्

॥ हरिः ॐ ॥ जुष्टॊ दमूना अतिथिर्दुरॊण इमन्नॊउअज्ञ मुप या हि विद्वान् ।

वित्वा अग्नॆ अभियुजॊ विहित्या तत्रूयता माभरा भॊजनानि ॥

ऎह्यग्न इह हॊता निषीदादब्धः सुपुर ऎता भवानः ।

अवतां त्वारॊदसी विश्वामिन्वॆ यजामहॆ सौमनसाय दॆवान् ॥

ॐ ॥ रं ॥ सहस्रार हुं घट् ॐ ॥

(इत्यक्षतां समर्पयॆत्)

अग्निप्रतिष्ठापनं ॥ समस्तव्याहृतीनां परमॆष्ठी प्रजापति बृहस्पति अग्नि प्रतिष्ठापनॆ विनियॊगः ॥ ॐ ॥

भूर्भुवस्वरॊम् ॥ श्रीमध्वांतर्गत विष्णुवीर्यात्मकं रुक्मकनामाग्निं अग्निं प्रतिष्ठापयामि ॥

(saying so, do agni pratishtapana)

अग्निसम्मुखीकरणं : - ऎष हि देव इत्यस्य हिरण्यगर्भॊग्निस्त्रिष्टुम् अग्निसम्मुखीकरणॆ विनियॊगः ॥

श्रीमध्वांतर्गत हरिः ॐ ॥ एष हि दॆवः प्रदितॊनु सर्वाः पूर्वॆ हि जातः स उगर्भॆ अंतः । सविजायमानः सजनिष्यमाणः प्रत्यज़्मुखास्तिष्ठतु विश्वतॊमुखः ॥

हॆ अग्नॆ ! वैश्वानर शांडिल्यगॊत्र मॆषध्वज मॆषारूढ वरप्रद श्रियज्ञपुरुष प्राज़्मुखॊ दॆव ममाभिस्सम्मुखॊ वरदॊ भव ॥

(agni sammuKIkarisi, just like how gAyatri AvAhane is done during saMdhyAvaMdhana , show both palms to agni devaru and then turn it towards self )

अग्निमूर्तिध्यानं ॥ ॐ चत्वारिशृंगॊ वामदॆवॊ जातवॆदास्त्रिष्टुप् अग्निमूर्तिध्यानॆ विनियॊगः ।

श्रीमध्वांतर्गत हरिः ॐ ॥ चत्वारि शृंगा त्रयॊ अस्य पादा द्वॆशीर्षॆ सप्त हस्तासॊ अस्य त्रिधा बद्धॊ वृषभॊ रॊरवीति महॊ दॆवॊ मर्त्यां आविवॆश ॥

सप्तहस्तचतुशृंगः सप्तसिह्वॊ द्विशीर्षकः । त्रिपात् प्रसन्न वदनः सुखासीनः शुचिस्मितः ॥ १ ॥

स्वाहांति दक्षिणे पार्श्वॆ दॆवीं वामॆ स्वधास्तथा ॥ भिभ्रत् दक्षिणहस्तॆस्तु शक्तिमन्नं स्रुचस्रुवं ॥ २ ॥

तॊमरं व्यजनं वामैर्घृतपात्रं च धारयन् । मॆषारूढॊ जटाबद्धॊ गौरवर्णॊ महौजसः ॥ ३ ॥

धूम्रध्वजॊ लॊहिताक्षः सप्तार्चिः सर्वकामदः ।

आत्माभिमुखमासीनः ऎवं रूपॊ हुताशनः ॥ ४ !!

यज्ञपुरुषप्रार्थनं : त्रिनयनमरुणाप्त बद्धमौलिं सुशुक्लां शुकमरुणमनॆकाकल्प मा भॊजसंस्थं अभिमत वरशक्ति स्वस्तिकाभीतिहस्तं । नमत कनकमालालंकृतांगं कृशानुः ॥

अथ वायुध्यानं : - ॐ उद्यद्रविप्रकरसन्निभमुच्युतांकॆ स्वासीनमस्य नुतिनित्यवचः प्रवृत्तिं । ध्यायॆद्गदाभयकरं सुकृतांजलिं तं प्राणं यथॆष्टतनुमुन्नत कर्मशक्तिं ॥

परशुरामध्यानं :- (श्रीमध्वांतर्गत) ॐ अंगारवर्णमभितॊंडबहिः प्रभाभिर्व्याप्तं परश्वधनुर्धरनॆकवीरं । ध्यायॆदजॆश पुरुहूतमुखैस्तुवद्भिरावीतमात्मपदवीं प्रतिपादयंतं ॥

अग्न्यंतर्गत श्रीमध्वांतर्यामिन् श्रीहरणीपतिपरशुरामाय नमः ॥

(Akshate should be offered after every stotra)

अग्निपरिषॆकः :- do parishEcana with water 3 times for agni)

अग्निपरिसमूहनम् । अग्निपरिस्तीर्य ॥ (दर्भान विक्षिप्य)

ॐ अद्तॆनु मन्यस्व (ईन् सौथ् फ़्रोम् वेस्त् तो एअस्त्)

ॐ अनुमतॆनु मन्यस्व (ईन् वेस्त् फ़्रोम् सौथ् तो नोर्थ्)

ॐ सरस्वतॆनु मन्यस्व (ईन् णोर्थ् फ़्रोम् वेस्त् तो एअस्त्)

ॐ दॆवः सव्त प्रसवः (ईन् एअस्त् फ़्रोम् नोर्थ् तो सौथ्)

अग्न्यलंकरणः - ॐ विश्वानिनॊ तिसॄणां आत्रॆयॊवसुश्रुतॊग्निस्त्रिष्टुप् अग्न्यलंकरणॆ विनियॊगः ॥ (saying this mantra akshate should be put in all directions starting from agneya first)

श्री मध्वांतर्यामिन् हरिः ॐ ॥ विश्वानिनॊ दुर्गहा जातवॆदः । सिंधुं ननावा दुरितातिपर्षि, अग्नॆ अत्रिवन्मनसा गृणानः । अस्माकं बॊध्यविता तनूनां । यस्त्वा हृदाकीरिणामन्यमानः । अमर्त्यं मर्त्यॊ जॊहमीमि । जातवॆदॊ यशॊ अस्मासुधॆहि । प्रजाभिरग्नॆ अमृतत्वमश्यां ॥ यस्मैत्वं सुकृतॆजातवॆद उलॊकमग्नॆ कृणवस्यॊनं । अश्विनं सपुत्रिणं वीरवंतं गॊमंतंरयिंन शतॆ स्वस्ति ॥ हरिः ॥ ॐ ॥

आथ नवशक्तिपूजा :- ॐ पीताय नमः , ॐ श्वॆतायनमः, ॐ अरुणाय नमः, ॐ कृष्णाय नमः, ॐ धूम्राय नमः, ॐ विष्णुलिंग्यै नमः, ॐ ऋचिरायै नमः , ॐ तीव्राय नमः, ॐ ज्वालिनॆ नमः ॥

आथ अग्निदिग्बंधः :- भृगुऋषिः, गायत्रीछंदः, वैश्वानरॊ दॆवता ॥

ॐ सहस्रार्चिषॆ ह्रुदयाय नमः । ॐ स्वस्तिपुण्य़ात्मनॆ शिरसॆ स्वाहा । ॐ उत्तिष्ठपुरुषात्मनॆ शिखायै वौषट् । ॐ धूमव्यापिनॆ कवचाय हुं । ॐ सप्तजिह्वात्मनॆ नॆत्राय वैषट् । ॐ धनुर्धराय अस्त्राय घट् । ॐ भूर्भुवस्वरॊं ॥

अर्चनं : - ॐ वैश्वानरायविद्महॆ लालीलालाय धीमही । तन्नॊ अग्निप्रचॊदयात् ॥

अथ समिधारॊपणं : - अग्नॆः पॊडश संस्कारसिद्ध्यर्थं, व्याहृतिहॊमं आज्यॆन हॊष्ये ॥ ( dip tulasi kaashta in butter and)

ॐ भूः स्वाहा ॐ - अग्नयॆ श्रीमध्वांतर्यामिन् अनिरुद्धायॆदं नमम

ॐ भुवः स्वाहा ॐ - वायवॆ श्रीमध्वांतर्यामिन् प्रद्युम्नायॆदं नमम

ॐ स्वः स्वाहा ॐ - सूर्याय श्रीमध्वांतर्यामिन् संकर्षणायॆदं नमम

ॐ भूर्भुवः स्वः स्वाहा ॐ - प्रजापतयॆ श्रीमध्वांतर्यामिन् वासुदॆवायॆदं नमम

चरुहॊमं :- ( Divide rice into 3 parts, taking permission from elders to do the homa by saying AhutEranuj~jA, keep left hand on the chest, with mRugImudre i.e, join thumb, anAmika and centre finger)

From the first part, श्रीमध्वांतर्यामिन् ॐ नमॊ नारायणाय स्वाहा ॐ - श्रीमध्वांतर्यामिन् नारायणायॆदं नमम (do homa by reciting this 8 times and do parisheca with water)

from the second part, श्रीमध्वांतर्यामिन् ॐ क्लीं कृष्णाय स्वाहा ॐ - शीम॥ कृष्णायॆदं नमम (do homa by reciting this 6 times and do parisheca with water)

from the third part, श्रीमध्वांतर्यामिन् हरिः ॐ ॥ सहस्रशीर्षापुरुषः --- द्दशांगुलं ॥ स्वाहा - श्रिम॥ सहस्रशीर्षापुरुषायॆदं नमम ( with puruShasUkta mantra, homa should be performed @ of one homa per mantra, 16 homas should be done and do parishEca with water)

Later, while telling the below mantras, for each mantra ahuti of size of a nellikaayi(gooseberry) should be offered

ॐ सूर्याय स्वाहा ॐ ॥ सूर्यांतर्गत मध्वांतर्यामिन् नारायणायॆदं नमम ॥

ॐ अग्नयॆ स्वाहा ॐ ॥ अग्नयॆदं नमम

ॐ प्रजापतयॆ स्वाहा ॐ ॥ प्रजापतयॆदं नमम ॥

ॐ सॊमायवनस्पतयॆ स्वाहा ॐ ॥ सॊमायवनस्पतयॆदं नमम ॥

ॐ अग्निषॊमाभ्यां स्वाहा ॐ - अग्निषॊमाभ्यां इदं नमम ॥

ॐ इंद्राग्नीभ्यां स्वाहा ॐ - इंद्राग्नीभ्यां इदं नमम ॥

ॐ द्यावापृथ्वीभ्यां स्वाहा ॐ - द्यावापृथ्वीभ्यां इदं नमम ॥

ॐ धन्वंतरयॆ स्वाहा ॐ - धन्वंतरयॆ इदं नमम ॥

ॐ ब्रह्मणॆ स्वाहा ॐ - ब्रह्मणॆ इदं नमम ॥

Later agni parshEcisi,

Telling - आहुति संसर्ग दॊषपर्हारार्थं, वैश्वदॆव षाड्गुण्य़ार्थं व्याह्रुति हॊमं आज्यॆन हॊष्ये dip tulasi kashta in ghee, and offer भू स्वाह अहुति,

do alaMkaraNa, offer haripada teertha to agni, gandhakshate, havishyEsha naivEdya, offer ajyOpahAra and vAyudevara teerta , stand up hold ears and recite ॐ चमॆ इत्यस्य मंत्रस्य सारस्वाग्नि बृर्हती अग्निप्रार्थनॆ विनियॊगः ।

श्रीमध्वांतर्यामिन् हरिः ॐ । ॐ च मॆ स्वरश्चमॆ यज्ञॊपचतॆ नमश्च । यत्तॆ न्यूनं तस्मैत उपयत्तॆऽतिरिक्तं तस्मैतॆ नमः ॥ स्वस्तिश्रद्धां मॆधां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलमायुष्यं तॆज आरॊग्यं दॆहिमॆ हव्य वाहन । श्रियं दॆहिमॆ हव्यवाहन ॐ नम इति ॥

चतुःस्सागरपर्यंतं गॊब्राह्मणॆभ्यः शुभं भवतु - reciting this do namaskara before telling gOtra ; later put akshate,

हरिः ॐ ॥ गच्छ गच्छ सुरश्रॆष्ठं स्वस्थानं यज्ञपूरुष । यत्र ब्रह्मादयॊ दॆवाः तत्र गच्छ हुताशन ॐ ॥ telling so do agni visarjana , and do samarpaNa by reciting यस्यस्मृत्या

This ends vaishwadEva mantras.

श्रीमध्वॆशायनमः, श्रीमध्वराजायनमः, श्रीवादिराजायनमः, श्रीराघवॆंद्राय नमः;

श्री कृष्णार्पणमस्तु