tatwasaMkhyAnaM moola

tatwasaMkhyAnam

swataMtraM aswataMtraM ca dwividhaM tatwamiShyatE |

swataMtrO bhagavAn viShNuH bhAvAbhAvau dwidhEtarat || 1 ||

prAk pradhwaMsasadAtwEna trividhO&bhAva iShyatE |

cEtanAcEtanatwEna bhAvO&pi dwividhO mataH || 2 ||

duHKaspRuShTaM tadaspRuShTaM iti dwEdhaiva cEtanam |

nityAduHkhA ramA&nyE tu spRuShTaduHkhA samastashaH || 3 ||

spRuShTaduHKA vimuktAshca duHKasaMsthA iti dwidhA |

duHKasaMsthA muktiyOgyA ayOgyA iti ca dwidhA |

dEvarShi pitRu pa narA iti muktAstu paMcadhA || 4 ||

EvaM vimuktiyOgyAshca tamOgAH sRutisaMsthitAH |

iti dwidhA muktyayOgyAH daitya rakShaH pishAcakAH |

martyAdhamAshcaturdhaiva tamOyOgyAH prakIrtitAH |

tE ca prAptAMdhatamasaH sRutisaMsthA iti dwidhA || 5 ||

nityAnityavibhAgEna tridhaivAcEtanaM mataM |

nityA vEdAH purANAdyAH kAlaH prakRutirEva ca |

nityAnityaM tridhA prOktaM ||

anityaM dwividhaM mataM |

asaMsRuShTaM ca saMsRuShTaM asaMsRuShTaM mahAnahaM |

buddhirmanaH KAni dashamAtrA bhUtAni paMca ca |

saMsRuShTamaMDaM tadgaM ca samastaM saMprakIrtitam ||

sRuShTiH sthitiH saMhRutishcaniyamO&j~jAna bhOdhanE |

baMdhO mOkShaH suKaM duHKamAvRutirjyOtirEva ca ||

viShNunA&sya samastasya samAsavyAsayOgataH ||

|| iti shrImadAnaMdatIrthabhagavatpAdAcArya viracitaM tatwasaMkhyAnaprakaraNaM saMpUrNam ||