taitarIyOpaniShadbhAShya - moola

- contributed by Jois Vijayendrachar

||harayE namaH||

taitarIyOpaniShadbhAShya

||hariH OM||

SAMti maMtra

upaniShat

OM SannOmitraH SaM varuNaH | SannO bhavatvaryamA |

Sanna iMdrO bRuhaspatiH | SannO viShNururukramaH | namO

brahmaNE | namastE vAyO | tvamEva pratyakShaM brahmAsi |

tvamEva pratyakShaM brahma vadiShyAmi | RutaM vadiShyAmi |

satyaM vadiShyAmi | tanmAmavatu | tadvaktAramavatu | avatu

mAm | avatu vaktAram | OM SAMtiH SAMtiH SAMti ||1||

bhAShyada maMgaLAcaraNe

bhAShya

satyaM j~jAnamanaMtamAnaMdaM brahma sarvaSaktyEkam |

sarvErdEvairIDyaM viShNvAKyaM sarvadaimi suprEShTham ||

I upaniShattina RuShidEvategaLu :

bhAShya

`AdityasaMsthitAdviShNOH SrutvA brahmA yathA harim |

tuShTAva tatprakArENa varuNOktEna vai bhRuguH ||

viShNumastaut tathA prAha SannOmitrAdikA SrutiH |

yaduvAca harissUryamaMDalasthaH paraH pumAn ||

brahmA tadAha varuNE varuNO bhRugavE A pi tu |

SannOmitrAdibhirvAkyaistairEva harimastuvat ||

bhRuguH paMcAtmakaM pUrNamannAdimayamacyutam |

muktagItAvasAnaistu stutastEna janArdanaH |

suprItaH pradadauj~jAnaM svAtmabhaktiM ca SASvatIm ||'

ityAdi yajussaMhitAyAm |

viShNu upadEsisida SAMtimaMtravu bhRuguvAkyada anuvAda mAtra :

bhAShya

bhRuguvAkyatayA vAyunamaskAradikaM hariH |

prOvAca brahmaNE caivaM vacassubahudarSiShu ||iti ca||

upaniShat

OM SIkShAM vyAKyAsyAmaH | varNassvaraH | mAtrA

balaM | sAma saMtAnaH | ityktaSSikShAdhyAyaH ||2||

bhAShya

varaNIyO varNaH | svaratEstu svaraH | mAnAttrAtA

mAtrA | balarUpaH | samaSca sarvarUpEShu |saMtataSca |

`varNAdivAcakaM rUpaM j~jEyaM varNAdinAmakam |

viShNOrvarNAdisaMsthaM ca puMsu tattatkriyApradam ||2||

upaniShat

sa ha nau yaSaH | sa ha nau brahmavarcasam | athAtaH

sagMhitAyA upaniShadaM vyAKyAsyAmaH | paMca-

svadhikaraNEShu | adhilOkamadhijyautiShamadhividyamadhipraja

madhyAtmam | tA mahAsagMhitA ityAcakShatE ||3||

bhAShya

nArAyaNAdirUpANi lOkAdiShu ca paMcasu |

aniruddhAvasAnAni dhyEyAni caturAtmanA ||

vAsudEvAdikAnyEva tAni pUrvOttarArNayOH |

saMhitAyAstathA saMdhau saMdhAnE cApi kRutsnaSaH ||

yO vEdaitAni rUpANi sarvabhOgasamanvitaH |

prApnOti vaiShNavaM sthAnaM muktaH svargAbhidhaM param ||3||

upaniShat

athAdhilOkam | pRuthivI pUrvarUpam|

dyauruttararUpam | AkASaH saMdhiH | vAyuH saMdhAnam |

ityadhilOkam ||4||

upaniShat

athAdhijyautiSham | agniH pUrvarUpam | Aditya

uttararUpam | ApassaMdhiH | vaidyutassaMdhAnam |

ityadhijyautiSham ||5||

upaniShat

athAdhividyam | AcAryaH pUrvarUpam |

aMtEvAsyuttararUpam | vidyA saMdhiH | pravacanagM

saMdhAnam | ityadhividyam ||6||

upaniShat

athAdhiprajam | mAtA pUrvarUpam | pitOttara

rUpam | prajA saMdhiH | prajananagM saMdhAnam |

ityadhiprajam ||7||

upaniShat

athAdhyAtmam| adharAhanuH pUrvarUpam |

uttarAhanuruttararUpam | vAk saMdhiH | jihvA

saMdhAnam | ityadhyAtmam ||

upaniShat- itImA mahAsagMhitAH | ya EvamEtA mahA

sagMhitA vyAKyAtA vEda | saMdhIyatE prajayA paSubhiH |

brahmavarcasEnAnnAdyEna suvargYENa lOkEna ||8||

mEdhA SaktigAgi prArthane :

upaniShat

yaSphaMdasAmRuShabhO viSvarUpaH | CaMdObhyO a

dhyamRutAt saMbabhUva | sa mEMdrO mEdhayA

spRuNOtu | amRutasya dEva dhAraNO bhUyAsam |

SarIraM mE vicarShaNam | jihvA mE madhumattamA |

karNAbhyAM bhUri viSruvam | brahmaNaH kOSO a pi

mEdhayA vihitaH | SrutaM mE gOpAya ||9||

j~jAnakAryadalli manassina nemmadigAgi saMpattina prArthane :

upaniShat

AvahaMtI vitanvAnA | kurvANA cIramAtmanaH |

vAsAgMsi mama gAvaSca | annapAnE ca sarvadA |tatO

mE SriyamAvaha | lOmaSAM paSubhissaha svAhA ||10||

vidyAvRuddhigAgi SiShyasaMpattina prArthane :

upaniShat

a mA yaMtu brahmacAriNaH svAhA | vi mA yaMtu

brahmacAriNaH svAhA | pra mA yaMtu brahmacAriNaH svAhA |

damAyaMtu brahmacAriNaH svAhA | SamA yaMtu

brahmacAriNaH svAhA | yaSO janE a sAni svAhA |

SrEyAn vasyasO a sAni svAhA | taM tvA bhaga praviSAni

svAhA | sa mA bhaga praviSa svAhA | tasmiMtsahasraSAKE |

ni bhagAhaM tvayi mRujE svAhA | ||11||

upaniShat

yathApaH pravatA yaMti | yathA mAsA aharjaraM |

EvaM mAM brahmacAriNaH | dhArayaMtu sarvataH svAhA |

prativESO a si pra mA bhAhi pra mA padyasva ||12||

bhAShya

yO viSvarUpO bhagavAn CaMdasAmadhipO hariH |

CaMdObhyO a mRutarUpEbhyaH suvyaktastadupAsanAt ||

mEdhAvI tattvavij~jAnI bhUtvA kShipraM vimucyatE ||iti ca|

vEdAvAsatvatO viShNuH brahmakOSa iti smRutaH |

bhagaH ShaDguNapUrNatvAt bahurUpatvatO vibhuH ||

sahasraSAKa ityuktastamupAsya janArdanam |

mucyatE nAtra saMdEhaH sarvabhOgaiSca yujyatE ||

iti praklRuptE |

AvahaMtI ciraM sarvabhOgAn yA SrIssanAtanI |

tAM mayyAvaha gOviMda suSiKaMDOpaSObhitAm ||

iti ca |

upaniShat

bhUrbhuvassuvariti vA EtAstisrO vyAhRutayaH |

tAsAmu ha smaitAM caturthIM | mAhAcamasyaH

pravEdayatE | maha iti | tad brahma | sa AtmA |

aMgAnyanyA dEvatAH ||13||

vyAhRuti pratipAdya bhagavadrUpagaLu :

bhAShya

bhUrAdi vyAhRutIbhistu vAcyaM mUrticatuShTayam |

aniruddhAdikaM vAsudEvAMtaM dEhamadhyagaH ||

vAsudEvO mahOnAmA tvaniruddhaSSirO mataH |

bhUrnAmAtha bhuvOnAmA bAhU pradyumna IritaH ||

saMkarShaNassuvarnAmA pAdau tasya mahAtmanaH |

ananyO a pyanyaSabdEna caturAtmA prakIrtyatE |

nirviSEShO a pi bhagavAn saMKyAmAtraviSEShataH ||13||

vyAhRutipratipAdya bhagavadrUpagaLa sthAnagaLu :

upaniShat

bhUriti vA ayaM lOkaH | bhuva ityaMtarikSham |

suvarityasau lOkaH | maha ityAdityaH | AdityEna vAva sarvE

lOkA mahIyaMtE |

bhUriti vA agniH | bhuva iti vAyuH | suvarityAdityaH |

maha iti caMdramAH | caMdramasA vAva sarvANi

jyOtIgMShi mahIyaMtE |

bhUriti vA RucaH | bhuva iti sAmAni | suvariti

yajUgMShi | maha iti brahma | brahmaNA vAva sarvE vEdA

mahIyaMtE |

bhUriti vai prANaH | bhuva ityapAnaH | suvariti vyAnaH |

maha ityannam | annEna vAva sarvE prANA mahIyaMtE |

tA vA EtAScatasraScaturdhA | catasraScatasrO vyAhRutayaH |

tA yO vEda | sa vEda brahma | sarvE a smai dEvA

balimAvahaMti ||14||

bhAShya

`lOkajyOtiHprANavEdEShvEkaH sa puruShOttamaH |

pratyEkaSaScAturAtmyAt ShODaSAtmA prakIrtitaH ||

mahIyatE mahati ca svayaM sa bhagavAn hariH |

pUjyapUjakabhEdO a tra naiva kaScidapIShyatE ||

nAmapravRuttihEtutvAt nAma lOkAdikaM harEH |

ayaM samIpasthatayA tvasau prANE sthitatvataH ||

IkShaNAdaMtarikShaM cAthAdityasthO a ditEH sutaH |

agniragnau sthitatvAcca vAyurvayati yajjagat ||

caMdra AhlAdarUpatvAt RugarcyatvAjjanArdanaH |

yajuryAjyasvarUpatvAt sAma cAsau samatvataH ||

bRuhattAd brahma vEdAnAM samudAyE a KilE sthitaH |

tatsaMbaMdhAd vEdarASirbrahma SabdEna kIrtitaH ||

prakRuShTanayanAt prANO a pAnO a vA~g nayanAddhariH |

vividhaM nayanAdvyAnaH sO a nnaM sarvOpajIvyataH ||

EvaM ShODaSarUpO a sau caturAtmA vyavasthitaH |

mahAcamasanAmAsau yasmAdaticamatkRutiH |

mahAcamasyastajj~jAnI brahmA saMparikIrtitaH |

EvaM ShODaSarUpANAM j~jAnayOgyaScaturmuKaH |

sa Eva brahmavittasmAt pUjyatE muktigO a pi san ||

sarvadEvairatitarAM yassamyak ShODaSAtmavit ||

iti vyAhRutitattvE |

aniruddhAdigaLu vAsudEvana aMgagaLu :

bhAShya

`tasya bhUriti SiraH | EkaM SiraH | EkamEtadakSharaM | bhuva iti

bAhU | dvau bAhU | dvE EtE akSharE| suvariti pratiShThE |

dvE pratiShThE | dvE EtE akSharE' ityAdi SrutEH |

caturmuKanu sarvavyAhRutigaLannu tiLidiruvanu :

bhAShya

sarvavyAhRutInAM pravEttA mahAcamasyaH caturthItvEna

EtAM pravEdayata iti viSEShaH |

vyAhRutigaLa artha :

bhAShya

bhurnAmA sphUrtirUpatvAt bhUrivIryatvatO bhuvaH |

suvaH subalarUpatvAt mahaH pUrNatvatO vibhuH ||

tadEtaccaturAkAraM brahmOktaM guNabRuMhaNAt |

`sa AtmA | aMganyanyA dEvatAH |' eMbavyAkyagaLige innoMdu vyAKyAna:

bhAshya

sa AtmA sarvadEvAnAM caturAtmA janardanaH |

tasya brahmAdayO dEvA aMgamAgaMtukatvataH ||

bhagavaMtanu sarvavEdapratipAdya :

bhAShya

vAsudEvAdirUpO a sau ShODaSAtmA catuScatuH |

sa Eva sarvavEdOktaH sarvavidyAsu cESvaraH ||

praNavArthA vyAhRutayO vyAhRutyarthA RugAdayaH |

itihAsaH purANaM ca paMcarAtraM ca sarvaSaH ||

samyag vyAharaNAdviShNOH SrutA vyAhRutayastviti |

sarvavEdOkta sarvasvavyAhRutErvyAhRutitvamu |

viSEShENA a haraMtImaM viShNumityathavA smRutAH ||

iti vyAhRuti sArE ||14||

dEhadalli vyAhRuti pratipAdyana sthAna :

upaniShat

sa ya EShO a MtahRudaya AkASaH | tasminnayaM

puruShO manOmayaH | amRutO hiraNmayaH | aMtarENa

tAlukE | ya ESha stana ivAvalaMbatE | sEMdrayOniH |

yatrAsau kESAMtE vi vartatE | vyapO hyaSIrShakapAlE || ||15||

manOmaya, iMdrayOni, vyapa eMba SabdagaLu bhagavanmUrti paravAdavu :

bhAShya- `ya ESha hRudayAkASastvaniruddhastu tadgataH |

pradyumnastAlumadhyasthO laMbinyAmiMdranAmakaH ||

vyAKyaH suparNarUpatvAt kESAMtE vartatE tu yaH |

saMkarShaNaH suparNAtmA vAsudEvO vyapaH smRutaH ||

yasmAd vyapagatE sthAtA jagati pralayE vibhuH |

aSIrShakakapAlO a sau kapAlAdupari sthitaH ||15||

dEvategaLalli vyAhRuti pratipAdyana sthAna :

upaniShat

bhUrityagnau pratitiShThati | bhuva iti vAyau |

suvarityAdityE | maha iti brahmaNi | ApnOti svArAjyaM |

ApnOti manasaspatiM | vAkpatiScakShuShpatiH | SrOtrapatirvij~jAna

patiH | EtattatO bhavati ||16||

AkASaSarIraM brahma | satyAtma prANArAmaM mana AnaMdaM |

SAMtisamRuddhamamRutaM | iti prAcInayOgyOpAsva ||17||

bhAShya

`aniruddhastu bhUrnAmA hutASE saMvyavasthitaH |

pradyumnO bhagavAn vAyau bhuva ityEva kIrtitaH ||

saMkarShaNaH suvarnAmA sUryE tiShThati kESavaH |

mahOnAmA vAsudEvO brahmaNi stha ScaturmuKE |

sa vAsudEvaH svArAjyaM vyApyAsmin manasaspatau |

aniruddhE ca saMvyAptaH tatO vAgAdinAM patiH |

vAgAdiShu sthitO nityaM bhavatyEva janArdanaH |

svavyApI ca jagadvyApI nityaiSvaryAt sa ISvaraH |

AkASavad vyAptadEhaH satyAtmA guNapUrtitaH |

vAyOrviSESharamakO balAnaMdasvarUpavAn ||

j~jAnAnaMda svarUpO a sau SAMtinAmA suKOnnatEH |

aMtagatvAt svataH pUrtEH samRuddhaM tat prakIrtitam ||

ityupAsva prAthamikO yOgyastvaM madupAsanE |

prAdhAnyAditi pUrvaM hi prAha viShNuScaturmuKam ||

iti brahmasArE ||16,17||

adhibhUta adhyAtmagaLalli nArAyaNAdi paMcarUpagaLu :

upaniShat

pRuthivyaMtarikShaM dyaurdiSO a vAMtaradiSAH | agni

rvAyurAdityaScaMdramA nakShatrANi | Apa OShadayOvanaspataya

AkASa AtmA | ityadhibhUtaM | athAdhyAtmaM | prANO

vyAnO a pAna udAnassamAnaH | cakShuH SrOtraM manO

vAk tvak | carmamAgMsagg snAvA a sthimajjA | Etadadhi

vidhAya RuShiravOcat | pA~gtaM vA idagM sarvaM |

pAMktEnaiva pA~gtagg spRuNOtIti ||18||

bhAShya

pRutivyAdyaM pA~gtaShaTkaM pAMktEnaiva svayaM hariH |

nArAyaNAdirUpENa balayatyaMjasA prabhuH |

ityuvAca svayaM viShNuH vEdadraShTA guNAdhikaH ||

iti tatvasaMhitAyAm | ||18||

AtmA ahaMkAratatvam|

praNava maMtrada mahatva :

UpaniShat

Omiti brahma | OmitIdagM sarvaM | OmityEtadanukRuti

ha sma vA apyOSrAvayEtyASrAvayaMti | Omiti sAmAni

gAyaMti | OgMSOmiti SastrANi SagMsaMti | OmityadvaryuH

pratigaraM pratigRuNAti | Omiti brahmA prasauti | Omityagni

hOtramanujAnAti | Omiti brAhmaNaH pravakShyannAha

brahmOpApnavAnIti | brahmaivOpApnOti ||19||

bhAShya

`OMnAmA bhagavAn viShNuH adhikOccaguNatvataH |

yadyadrUpaM bhagavastadidaM sarvamEva ca ||

OmEvAdhikapUrNAtvAt tasmAdyaj~jEShu cartvijaH |

OmityEva svakarmANi kurvaMtyuddiSya kESavaM ||

adhikOcca SRuNuShvEti harimadhvaryurAha hi |

adhikOcca mahAdhAma sUcca dEvEti cA a darAt ||

prati pratigRuNAtyEnaM SAMrUpAtyucca SAvana |

ityAha hOtA SastrEShu tathaivAnyE a pi cartvijaH ||

EvaM svAdhyAyakRuccAha brahma prAptyarthamaMjasA |

EvaM jAnaMta EtE tu prApnuvaMtyEva tatparaM ||iti ca|

vEdAdhyayana pravacanagaLa mahatva :

upaniShat- RutaM ca svAdhyAyapravacanE ca | satyaM ca svAdhyAya

pravacanE ca | tapaSca svAdhyAyapravacanE ca | damaSca

svAdhyAyapravacanE ca | SamaSca svAdhyAyapravacanE ca |

agnayaSca svAdhyAyapravacanE ca | agnihOtraM ca

svAdhyAyapravacanE ca | atithayaSca svAdhyAyapravacanE ca |

mAnuShaM ca svAdhyAyapravacanE ca | prajA ca svAdhyAya

pravacanE ca | prajanaSca svAdhyAyapravacanE ca | prajAtiSca

svAdhyAyapravacanE ca ||20||

bhAShya- RutaM ca svAdhyAyapravacanE ca kartavyAni | pravacanaM

vyAKyAnaM | yathArthaj~jAnaM RutaM | tatpUrvakaM yathArtha

vacanaM karaNaM ca satyam |

`RutaM yathArthavij~jAnaM satyaM tatpUrvikA kRutiH |

dhyAnasatyE pUjyapUjA tapa ityabhidhIyatE ||'

iti SabdanirNayE | sarvakarmakRutikAlEShvapi svAdhyAya

pravacanayOH kartavyatvAt tayOH sarvatrAnuShaMgaH |

`maMtrO maMtrArthavacanaM anyasya svAtmano a pi vA |

sarvakarmasu kartavyau sarvakarmAtmakau yataH ||'

iti karmatatvE | AtmanaScEnmanasaivArthavacanaM |

`mAnuShaM mAnuShO dharmO dEvA api hi mAnuShE |

manuShyavat pravartaMtE naivaiSvaryaprakASinaH ||'iti ca|

`prajayA rakShaNaM caiva punaH prajananaM tathA |

prakRuShTajAtikaraNaM karmabhistanayE pituH ||'iti ca|

upaniShat- satyamiti satyavacA rAthitaraH | tapa iti tapOnityaH

pauruSiShTiH | svAdhyAyapravacanE EvEti nAkO maudgalyaH |

taddhi tapastaddhi tapaH ||21||

bhAShya- `satyE tapasi vA cIrNE sarvakarma kRutaM bhavEt |

svAdhyAyE ca pravacanE hyaMtarbhAvO viSEShataH ||'

iti ca |

`yaM yaM kratumadhItE tEna tEnAsyEShTaM bhavati'

iti ca SrutiH |

`japyEnaiva tu saMsiddhyEt brAhmaNO nAtrasaMSayaH |

kuryAdanyannavA kuryAt maitrO brAhmaNa ucyatE ||'

iti bhAratE |

`samyag j~jAtvA tu yO viShNuM vyAKyAyIta japEta ca |

na tasya kiMcidakRutaM kartavyaM mucyatE ca saH ||'

iti karmatatvE ||20,21||

upaniShat- ahaM vRukShasya rErivA | kIrtiH pRuShThaM girEriva | Urdhva

pavitrO vAjinIvasvamRutamasmi | draviNagM savarcasaM |

sumEdhA amRutOkShitaH | iti triSaMkOrvEdAnuvacanaM | ||22||

bhAShya- saMsAravRukShacCEttA a haM matkIrtiH parvatOpamA |

aatyutkRuShTEna hariNA pAvitO a smi yataH sphuTaM ||

vAjirUpaSca nEtA ca vAjinIH sUrya ucyatE |

tatrasthO bhagavAn viShNuH saMprOktO vAjinIvasuH |

tEnAmRutO a smi draviNaM nityAnaMdasvarUpataH |

tEnAmRutEna siktO a haM tEna vyAptO yataH sadA ||

ityAha maMtradRuk pUrvaM triSaMkurmAnavO nRupaH ||

iti yajurvivEkE ||22||

brahmavidyOpadESada naMtara AcAryanu SiShyanige upadESisabEkAda niyamagaLu :

upaniShat- vEdamanUcyAcAryOMtEvAsinamanuSAsti | satyaM

vada| dharmaM cara| svAdhyAyAnmA pramadaH | AchAryAya

priyaM dhanamAhRutya prajAtaMtuM mA vyavacCEtsIH | satyAnna

pramaditavyaM | dharmAnna pramaditavyaM | kuSalAnna pramaditavyaM |

bhUtyai na pramaditavyaM | svAdhyAyapravacanAbhyAM na pramadi

tavyaM | dEvapitRukAryAbhyAM na pramaditavyaM | mAtRudEvO

bhava | pitRudEvO bhava| AcAryadEvO bhava| atithidEvO

bhava | yAnyanavadyAni karmANi | tAni sEvitavyAni | nO

itarANi | yAnyasmAkagM sucaritAni | tAni tvayOpAsyAni |

nO itarANi | yE kE cAsmacCrEyAgMsO brAhmaNAH |

tEShAM tvayAsanE na praSvasitavyaM | SraddhayA dEyaM |

aSraddhayA dEyaM | SriyA dEyam | hriyA dEyaM |

bhiyA dEyaM | saMvidA dEyam ||23||

upaniShat- atha yadi tE karmavicikitsA vA vRuttavicikitsA vA

syAt | yE tatra brAhmaNAH sammarSinaH | yuktA ayuktAH

alUkShA dharmakAmAH syuH | yathA tE tatra vartEran |

tathA tatra vartEthAH | athAbhyAKyAtEShu | yE tatra brAhmaNAH

sammarSinaH | yuktA ayuktAH | alUkShA dharmakAmAH

syuH | yathA tE tEShu vartEran | tathA tEShu vartEthAH |

ESha AdESaH | ESha upadESaH | EShA vEdOpaniShat |

EtadanuSAsanaM | EvamupAsitavyaM | Evamu caitadupAsyaM || ||24||

upaniShat- SannO mitraSyaM varuNaH | SannO bhavatvaryamA |

Sanna iMdrO bRuhaspatiH | SannO viShNururukramaH | namO

brahmaNE | namastE vAyO | tvamEva pratyakShaM brahmAsi |

tvAmEva pratyakShaM brahmA a vAdiShaM | RutamavAdiSham | satyama

vAdiShaM | tanmAmAvIt | tadvaktAramAvIt | AvInmAM |

AvIdvaktAraM | OM SAMtiH SAMtiH SAMtiH ||

I upaniShattinalli vAyuvannU pratipAdisalAgide :

bhAShya- saMhitAyAH paMcAdhikaraNAbhimAnitvaM prANAdirUpasya

vAyOrapi bhavati | pRuthivyaMtarikShamityuktapA~gtatvaM ca |

ata upakramOpasaMhArayOH tvamEva pratyakShaM brahma

vadiShyAmi tvAmEva pratyakShaM brahmAvAdiShamiti yujyatE || ||25||

iti taittirIyOpaniShadbhAShyE SikShAvallI saMpUrNA

||atha brahmavallI||

upaniShat- OM saha nAvavatu | saha nau bhunaktu | saha vIryaM

karavAvahai | tEjasvi nAvadhItamastu mA vidviShAvahai ||

OM SAMtiH SAMtiH SAMtiH ||1||

parabrahmana lakShaNagaLu mattu avanannu hoMduva bage :

upaniShat- brahmavidApnOti paraM | tadEShA a bhyuktA | satyaM

j~jAnamanaMtaM brahma | yO vEda nihitaM guhAyAM paramE

vyOman | SO a SnutE sarvAn kAmAn saha brahmaNA

vipaScitEti ||2||

AkASadyutpatti prakaraNa :

upaniShat- tasmAdvA EtasmAdAtmana AkASaH saM bhUtaH | AkASA-

dvAyuH | vAyOragniH | agnErApaH | adbhyaH pRuthivI |

pRuthivyA OShadhayaH | OShadhIbhyO a nnaM | annAt puruShaH ||3||

bhAShya- svayOgyaM brahmavid bhuMktE viriMcEna parENa ca |

brahmaNA saha tadvaSyaH suKamEva na duShkRutaM ||iti ca|

annamaya prakaraNa :

upaniShat- sa vA ESha puruShO a nnarasamayaH | tasyEdamEva SiraH |

ayaM dakShiNaH pakShaH | ayamuttaraH pakShaH | ayamAtmA |

idaM pucCaM pratiShThA ||4||

tadapyESha SlOkO bhavati | annAdvai prajAH prajAyaMtE

yAH kASca pRuthivIgM SritAH | athO annEnaiva jIvaMti |

athainadapiyaMtyaMtataH | annagM hi bhUtAnAM jyEShThaM |

tasmAtsarvauShadhamucyatE | sarvaM vai tE a nnamApnuvaMti

yE a nnaM brahmOpAsatE | annagM hi bhUtAnAM

jyEShThaM | tasmAtsarvauShadhamucyatE | annAdbhUtAni jAyaMtE |

jAtAnyannEna vardhaMtE | adyatEtti ca bhUtAni | tasmAdannaM

taducyata iti ||5||

bhAShya- `ya ESha bhagavAn viShNuH bhUtasraShTA guNAdhikaH |

sa EvAnnAt punarjAtO hyajAtO a pi yatO vibhuH |

annAtmani SarIrE a sau vyajatE suvivEkibhiH |

annasya sArabhUtO a yaM SarIrasya ca kESavaH ||

annanAmA cAnnasaMsthaH SarIrEShu ca saMsthitaH |

attRutvAt sarvalOkAnAmannamityucyatE hariH ||

upajIvyaSca bhUtAnAmiti cAnnaM janArdanaH |

sa jyAyAn sarvabhUtEbhyaH tasmAt sarvauShadhaM smRutaH |

saMsArE dahyamAnAnAmASrayatvAt sa ouShadhaM |

pracuraM maya ityuktaM pracurAttA yatO hariH ||

pracuraiH sEvyatE nityamatO a nnamaya IritaH |

dEhasyaiva Sirasyasya SirO viShNOH pratiShThitaM |

bAhvOH pakShau tathA madhyE madhyaM paScAttanau tathA ||

pucCamityESha bhagavAnaniruddhaH svayaM hariH |

upaniShat- tasmAdvA EtasmAdannarasamayAt | anyOMtara AtmA

prANamayaH | tEnaiSha pUrNaH | sa vA ESha puruShavidha Eva |

tasya puruShavidhatAm | anvayaM puruShavidhaH | tasya prANa

Eva SiraH | vyAnO dakShiNaH pakShaH | apAna uttaraH pakShaH |

AkASa AtmA | pRuthivI pucCaM pratiShThA ||6||

tadapyESha SlOkObhavati | prANaM dEvA anu prANaMti |

manuShyAH paSavaSca yE | prANO hi bhUtAnAmAyuH |

tasmAtsarvAyuShamucyatE | sarvamEva ta AyuryaMti |

yE prANaM brahmOpAsatE | prANO hi bhUtAnAmAyuH |

tasmAtsarvAyuShamucyata iti | tasyaiSha Eva SArIra AtmA |

yaH pUrvasya ||7||

bAShya- `tasyA a MtaraM paraM rUpamabhinnamapi bhinnavat |

pradyumnAKyaM prANamayaM praNEtRutvAt prakIrtitam ||

Sirastasya prANagataM prANa ityEva nAmataH |

vyAnAKyO dakShiNaH pakShO vyAnagaScOttarastathA |

apAnAKyO a apAnagata AkASasthaM ca madhyamaM |

AkASAKyaM tathA pucCaM pRuthvyAM pRuthivinAmakaM |

udAna AkASAnAmA samAnaH pRuthivIti ca |

praNEtRutvAt prANanAma SirO viShNOH prakIrtitaM |

viSEShAccEShTayEdyasmAd vyAnAKyO dakShiNaH karaH |

yasmAdapanayEddOShAnapAnassavya ucyatE |

AkASastvavakASatvAt madhyadEhO mahAtmanaH |

pRuthivI pucCamasyOktaM sarvasyApi pradhAraNAt |

sa ESha jagatAmAyuH ........'

upaniShat- tasmAdvA EtasmAt prANamayAt | anyOMtara

AtmA manOmayaH | tEnaiSha pUrNaH | sa vA ESha puruShavidha

Eva | tasya puruShavidhatAm | anvayaM puruShavidhaH | tasya

yajurEva Sira | Rug dakShiNa pakShaH | sAmOttaraH pakShaH |

AdESa AtmA | atharvAMgirasa pucCaM pratiShThA ||8||

tadapyESha SlOkO bhavati | yatO vAcO nivartaMtE |

aprApya manasA saha | AnaMdaM brahmaNO vidvAn | na

bibhEti kadAcanEti | tasyaiSha Eva SArIra AtmA | yaH

pUrvasya ||9||

bhAShya- .............. tasmin saMkarShaNaH sthitaH |

Sirastasya yajurnAma yaj~jAnAM haraNAt smRutam ||

yajussaMsthaM ca bAhU tu RuksAmAMtaHsthitau sadA |

RugarcanAyAH svIkArAt sAma dOShAtsamIkRutEH ||

paMcarAtrAgataM madhyamAdESAKyaM suvistRutEH |

atharvAKyaM tathA pucCamadharaM cAMginAm rasaH ||

manOvAcAmagamyaM taM jvAtvA a naMdasvarUpiNam |

kutaScinna bibhEtyEva ...........|

vij~jAnamaya prakaraNa :

upaniShat- tasmAdvA EtasmAnmanOmayAt | anyOMtara AtmA

vij~jAnamayaH | tEnaiSha pUrNaH | sa vA ESha puruShavidha Eva |

tasya puruShavidhatAm | anvayaM puruShavidhaH | tasya Sraddhaiva

SiraH | RutaM dakShiNaH pakShaH | satyamuttaraH pakShaH | yOga AtmA |

mahaH pucCaM pratiShThA ||10||

tadapyESha SlOkO bhavati | vij~jAnaM yaj~jaM tanutE |

karmANi tanutE a pi ca | vij~jAnaM dEvAH sarvE | brahma

jyEShThamupAsatE | vij~jAnaM brahma cEdvEda | tasmAccEnna

pramAdyati | SarIrE pApmanO hitvA | sarvAn kAmAn

samaSnuta iti | tasyaiSha Eva SArIra AtmA | yaH pUrvasya || ||11||

bhAShya- `..........vAsudEvOMtarastataH |

SraddhAKyaM SrutidhartRutvAt SraddhAyAM tacCiraH sthitam |

RutaM j~jAnatatErdAtA cartasthO dakShiNaH karaH ||

vAmaH satyasthirassatyaM satAM yasmAnniyAmakaH |

yOgAKyaM sarvalOkasya yOgAdatraiva yOgagam |

madhyaM pucCaM mahOnAma mahanIyatvatassadA |

AnaMdamaya prakaraNa :

upaniShat- tasmAdvA EtasmAdvij~jAnamayAt | anyOMtara

AtmA a a naMdamayaH | tEnaiSha pUrNaH | sa vA ESha puruSha-

vidha Eva | tasya puruShavidhatAm | anvayaM puruShavidhaH |

tasya priyamEva SiraH | mOdO dakShiNaH pakShaH | pramOda

uttaraH pakShaH | AnaMda AtmA | brahma pucCaM pratiShThA |

tadapyESha SlOkO bhavati | asannEva sa bhavati | asad brahmEti

vEda cEt | asti brahmEti cEdvEda | saMtamEnaM tatO

viduriti | tasyaiSha Eva SArIra AtmA | yaH pUrvasya ||12||

bhAShya- tasminnAnaMdarUpO a sau sthitO nArAyaNassadA |

SiraH priyE sthitaM tasya parEyaM priyanAmakam ||

mOdapramOdayOrbAhU mOdanAcca pramOdanAt |

mOdapramOdanAmAnAvAnaMdastvAtatatvataH ||

madhyamAnaMdasaMsthaM ca brahma sRuShTyA tu bRuMhayEt ||

pucCaM pradhAnavAyau ca brahmAKyE saMsthitaM sadA |

abhEdO a pyaviSEShO a pi paramaiSvaryayOgataH ||

dEhadEhivadEvAsau paMcadhAvasthitO hariH |

bahiHsthO dEhavadviShNuraMtasthO dEhivat smRutaH ||

aMtarvyApti viSEShENa na tvaSaktatvatO bahiH |

sarvE a pi puruShAkArA uttarAt pUrvasaMbhavaH ||

uttaraiH pUritAH pUrvE nicCidratvEna sarvaSaH |

attRutvaM ca praNEtRutvaM bOdhO vividhavEttRutA |

AnaMdaSca yataH pUrNastatO a nnAdimayAH smRutAH |

attyAdidAstE pratyEkaM sarvE sarvaguNA api |

nAmabhEdastastUktaH sarvanAmavatAmapi |

paMcarUpaM tu tad brahma jIvAdanyannavidyatE |

iti yE tu vijAnaMti tE a saMtastamaAlayAH |

jIvAdanyatparaM brahma paMcarUpaM tu yE viduH |

saMtasta iti vij~jEyA mOkShayOgyA hi tE dhRuvam ||

upaniShat- athAtO a nupraSnAH | utAvidvAnamuM lOkaM

prEtya | kaScana gacCatI | ahO vidvAnamuM lOkaM prEtya |

kaScit samaSnutA u ||13||

bhAShya- `ityuktE brahmaNA pUrvaM papracCa varuNO vibhum |

avidvAnapi yaH kaScit brahmApnOti kathaMcana |

vidvAnEvOta tatrApi sarvE vA a thaiva kEcana |

yadi sarvE a tha tatrApi sarvE samyak samApnuyuH |

kEcidEvOta samyak tadasamyagaparE janAH ||

j~jAninO a pIti pRuShTaH san brahmA prAha caturmuKaH |

aj~jAna prApnuyurbrahma prApnuyurj~jAninO a KilAH |

tatrApi samyak prAptistu viriMcasyaiva sarvadA |

anyEShAM tAratamyEna prAptissuKaviSEShataH |

ityabhiprAyavAn brahmA hyukArENa samAsataH |

uktvA praSnOttaraM paScAd vistarENa jagAda ha |

kaScidEvOta samyak tadApnuyAditi vAkyataH |

anaMtaraM tathaivEti brahmOkAramuvAca ha |'

upaniShat- sO a kAmayata | bahu syAM prajAyEyEti | sa

tapO a tapyata | sa tapastaptvA | idagM sarvamasRujata | yadidaM

kiMca | tat sRuShTvA | tadEvAnuprAviSat | tadanupraviSya |

sacca tyaccAbhavat | niruktaM cAniruktaM ca | nilayanaM

cAnilayanaM ca | vij~jAnaM cAvij~jAnaM ca | satyaM cAnRutaM ca

satyamabhavat | yadidaM kiMca | tatsatyamityAcakShatE ||14||

bhAShya- `aj~jOnaiva tadApnOti j~jAnyEvaitadavApnutE |

iti j~jApayituM viShNOH svAtaMtryaj~jApanAya tu |

aha sRuShTiM pravESaM ca mAhAtmyaj~jAnatO yataH |

prItiM yAMti mahAMtastu tadvaSA Eva cESvarAH |

agnyAdayO a pi kimuta tadanyE muktidastataH |

sa Evaikassa vij~jEyaH pUrNaiSvaryAdirUpavAn |

iti tasya mahaiSvaryamucyatE ........|'

bhAShya- ` ........sa tva kAmayat|

sRuShTvA jagadidaM sarvaM niyAmakatayA a sya tu |

bahurUpO bhavAnIti syAjjagaccEtyaciMtayat ||

syAdityAlOcanAnnAnyat tapO viShNOH kadAcana |

avatArEShvanukRutiH bAhyavRuttyA tapasvinAM |

sRuShTirnAma svarUpAttu bahirniShkramaNaM smRutaM |

yadyapIdaM jagatsarvaM svOdarasthaM mahAtmanaH |

tathApyESha dvitIyEna rUpENa bahirAkShipEt |

rUpAMtarENAviSacca jagatsarvaM janArdanaH |

bhAShya- `tyaccAniruktaM vij~jAnaM tathA nilayanaM mahAn |

satyaM prANastathA SrISca sanniruktaM tathA a nRutam |

avij~jAnaM cAnilayanaM prakRutiprANayoH param |

tadgaviShNOstu saMbaMdhAt svatastannAmakO hariH |

tatO niyAmakaScEti tyadAnaMtyAdavAcyataH |

aniruktaM nilayanaM sarvAdhAratvatO hariH |

vij~jAnaM sarva vij~jAnAt satyaM sAdhusvarUpataH |

avasAda suvAcyatvadaurbalyAj~japtyasAdhutAH ||

prakRutiprANatO a nyatra kurvaMstannAmakO hariH |

atassAdhusvarUpassan satyanAmA a nRutAdikaM |

nAmAnEna gatatvAdEH yadidaM kiMca bhAShitam |

sanniruktAdiSabdEna tatsarvaM sAdhutaiva hi |

avasAdanAdihEtutvaM sAdhutaiva hi sarvaSaH |

asAdhutA a vasAdAdistatkartRutvaM hi bhAShitam |

upaniShat- tadapyESha SlOkO bhavati | asadvA idamagra AsIt |

tatO vai sadajAyata | tadAtmAnag svayamakurata | tasmAtta tsukRutamucyata iti | yadvai tatsukRutam | rasO vai saH |

rasag hyEvAyaM labdhvA a a naMdIbhavati | kOhyEvAnyAt

kaH prANyAt yadESha AkASa AnaMdO na syAt | ESha

hyEvAnaMdayAti ||15||

bhAShya- anAsAdyastvasannAmA pUrvaM nArAyaNAbhidhaH |

sa asAdyaSca sannAmA vAsudEvO a bhavat prabhuH |

sa vAsudEvaH svAtmAnaM cakrE saMkarShaNAdikam |

tasmAt tatsukRutaM nAma sa AnaMdO rasastataH |

AnaMdamEnaM saMprApya muktO mOdEnna cAnyathA |

adIptastvESha bhagavAn yadyAnaMdO bhavEnna ca |

sAmAnyacEShTA dharmyASca kasya syustamRutE prabhum |

suKaM labdhvAhi kurutE lOkacEShTAM janArdanaH |

alpAt suKAdalpakarmA pUrNAnaMdAddhi sarvakRut |

na hyArthAH karma kurvaMti mugdhAScaiva viSEShataH |

tasmAd yAdRuk suKaM tAdRuk karma pUrNasuKastataH |

sarvakRuttvAt parO viShNuH Aha tasmAtsanAtanI |

suKaM labdhvA karOtIti CaMdOgAnAM SrutiH parA |

alabdhvA tu suKaM naiva karOtItyapi sAdaram |

tatpUrNAnaMdadEvEna kAritaH prANiti spuTam |

sarvalOkaH sa Evaika AnaMdayati cAKilam |

upaniShat- yadA hyEvaiSha EtasminnadRuSyE a nAtmyE a niruktE a nila

yanE a bhayaM pratiShThAM viMdatE | atha sO a bhayaM gatO

bhavati | yadA hyEvaiSha EtasminnudaramaMtaram kurutE | atha

tasya bhayaM bhavati | tattvEva bhayaM viduShO a manvAnasya |

tadapyESha SlOkO bhavati | bhiShAsmAdvAtaH pavatE |

bhIShOdEti sUryaH | bhIShAsmAdagniScEMdraSca | mRutyu

rdhAvati paMcama iti ||16||

bhAshya- `tasmAdadRuSyE jaivAnAM guNAnAmapyasaMgatEH |

anAtmyE a tha guNAnaMtyAdaniruktE nirASrayAt |

anilayanE a bhayatvEna yadA j~jAnEna tiShThati |

tadA a bhayaM hariM gacCEnnaivAj~jAnI kathaMcana |

yadaitasmin parE viShNAvudaraM jIvagatvataH |

bhEdaM karOti tEnaiva bhayamasya mahadbhavEt |

a ityuktaH parO viShNurEbhya uccassa Eva tu |

ta udA jivasaMghAssyurudaraM tadgatAMtaraM |

tadEva brahma bhayakRudviduShO a viduShastathA |

viduShO a lpabhayaM kuryAd yAvanmuktiM vrajatyasau |

athAbhayaM bhavEd brahma tasya muktasya sarvadA |

tasmAd vAyvAdayo dEvA vidvAMsO a pi viSEShataH |

bhItAH svakarma kurvaMti viShNOH prItyarthamaMjasA |

amanvAnasya nurviShNuH kuryAnnityaM mahadbhayam |

tamaAKyamanutthAnaM ..........|'

upaniShat- saiShA a a naMdasya mImAgMsA bhavati | yuvA

syAtsAdhuyuvAdhyAyakaH | ASiShThO draDhiShThO baliShThaH |

tasyEyaM pRuthivI sarvA vittasya pUrNA syAt | sa EkO

mAnuSha AnaMdaH | tE yE SataM mAnuShA AnaMdAH | sa EkO

manuShya gaMdharvANAmAnaMdaH SrOtriyasya cAkAmahatasya ||17||

bhAShya- syAdEva mOkShastatrApi hyAnaMdasya vicitratA |

yastu sAdhuguNairyuktastasyaivApyaKilA mahI |

trEtAyugE cakravartI yadAmuktastu saMsRutEH |

adhItiphalapUrNatvAdAdhyAyaka itIritaH ||

sa Eva viShNunA yuktO gacCatIti yuvA smRutaH |

EkAnaMdasvarUpO a sau mAnuShO mukta iShyatE |

tasmAt SataguNAnaMdAH gaMdharvA mAnuShAtmakAH

upaniShat- tE yE SataM manuShyagaMdharvANAmAnaMdAH | sa

EkO dEvagaMdharvANAmAnaMdaH SrOtriyasya cAkAmaha

tasya ||18||

tE yE SataM dEvagaMdharvANAmAnaMdAH | sa EkaH

pitRuNAM ciralOkalOkAnAmAnaMdaH | SrOtriyasya

cAkAmahatasya ||19||

tE yE SataM pitRuNAM ciralOkalOkAnAmAnaMdAH |

sa Eka ajAnajAnAM dEvAnAmAnaMdaH | SrOtriyasya

cAkAmahatasya ||20||

tE yE SatamAjAnajAnAM dEvAnAmAnaMdAH | sa

EkaH karmadEvAnAM dEvAnAmAnaMdaH | yE karmaNA

dEvAnapiyaMti | SrOtriyasya cAkAmahatasya ||21||

tE yE SataM karmadEvAnAM dEvAnAmAnaMdAH | sa

EkO dEvAnAmAnaMdaH | SrOtriyasya cAkAmahatasya ||22||

tE yE SataM dEvAnAmAnaMdAH | sa Eka iMdrasyAnaMdaH |

SrOtriyasya cAkAmahatasya ||23||

tE yE SatamiMdrasyAnaMdAH | sa EkO bRuhaspatE-

rAnaMdaH | SrOtriyasya cAkAmahatasya ||24||

tE yE SataM bRuhaspatErAnaMdAH | sa EkaH prajApatE-

rAnaMdaH | SrOtriyasya cAkAmahatasya ||25||

tE yE SataM prajApatErAnaMdAH | sa EkO brahmaNa

AnaMdaH | SrOtriyasya cAkAmahatasya ||26||

bhAShya- tEbhyaH SataguNAnaMdA dEvaprEShyAstu muKyataH |

yE tE hi dEvagaMdharvA muktebhyastEbhya Eva ca |

SatAdhikA hi pitarastEbhya ajAnadEvatAH |

anAKyAtA dEvatAstu jAtA dEvakulE ca yAH |

ajAnadEvatA stA hi tAbhyO a gryAH karmadEvatAH ||

balyAdyA aMtarAprAptadEvatAH karmadEWvatAH |

tAbhyaSca tAtvikA dEvAH sRuShTyAdau dEvatAM gatAH ||

tEbhyO dakShaScEMdranAmA sa hIMduM rArayat purA |

tasmAd bRuhaspatirnAma mahEMdratvAt puraMdaraH ||

tasmAt prajApatirmuktO rudraH prajananESitA|

tasmAd brahmA SataguNO muktaH ityESha nirNayaH ||

bhAShya- yathA a a naMdE tathA j~jAnE viShNubhaktau balAdikE |

sarvaguNaiH SataguNAH kramENOktEna tE a KilAH ||

athavA sahasraguNitA anaMtaguNitAstathA |

parimANE SataguNE a pyAnaMdasphuTatAvaSAt ||

yathA dIpAt SataguNA a pyagnijvAlA na dIpavat |

sphuTIbhavEt yathaivAgnirbahulO a pi na sUryavat ||

yathaiva sUryAd dviguNaScaMdrO naiva sphuTIbhavEt |

uttarEShAmuttarEShAM guNA EvamatisphuTAH ||

yataH pUrvE brahmAMtAnAM narAdayaH |

athO a spaShTasvarUpAstE sphuTarUpAstathOttarAH ||

upaniShat- sa yaScAyaM puruShE | yaScAsAvAdityE | sa EkaH |

sa ya EvaMvit | asmAllOkAt prEtya | Etamannamaya

mAtmAnamupasaMkrAmati | EtaM pANamayamAtmAnamupa

sAMkrAmati | EtaM manOmayamAtmAnamupasaMkrAmati|

EtaM vij~jAnamayamAtmAnamupasaMkrAmati | EtamAnaMda

mayamAtmAnamupasaMkrAmati ||27||

tadapyESha SlOkO bhavati | yatO vAcO nivartaMtE |

aprApya manasA saha | AnaMdaM brahmaNO vidvAn | na

bibhEti kutaScanEti | EtagM ha vAva na tapati | kimahagM

sAdhu nAkaravaM | kimahaM pApamakaravamamiti | sa ya EvaM

vidvAnEtE AtmAnag spRuNutE | ya EvaM vEda |

ityupaniShat || ||28||

OM saha nAvavatu | saha nau bhunaktu | saha vIryaM

karavAvahai | tEjasvi nAvadhItamastu | mA vidviShAvahai ||

OM SAMtiH SAMtiH SAMtiH ||

bhAShya- yatprasAdAt svarUpAptiH brahmAdInAM samaMtataH |

sa viShNussarvajIvEShu nRuShu dEvEShu ca sthitaH ||

Eka Eva mahAyOgI nirviSEShO a KilairguNaiH |

sarvOttamassa pUrNaSca tamEvaM vEda yaH pumAn ||

jIvAMSca tAratamyasthAn sa gacCEt paMcarUpiNam |

viShNuM na puNyapApE ca tasyAniShTE kadAcana |

priyApriyEShu taj~jAnI hyAstRuNOti yatO nRuShu ||

agOcaraM vA~gnasOrAnaMtyAt puruShOttamam |

j~jAtvA muktasya bhIrnaiva kutaScana bhaviShyati ||

ityAdi yajussaMhitAyAm |

bhAShya- na ca `saha brahmaNA' ityAdEranyO a rthaH kalpanIyaH |

aprAmANikatvAdanASvAsAcca |

bhAShya- na ca `OShadhIbhyO a nnaM', `annarasamayaH' ityatrO-

bhayArthatvE virOdhaH `annasyAnnaM', `madhyamaH prANaH'.

`prANaH sthUNA' ityAdivat viSEShitatvAdupapattEH |

annamayAdigaLu kOSagaLalla :

bhAShya- na cAnnamayAdInAmabrahmatvE kiMcinmAnaM | `yE a nnaM

brahmOpAsatE' `yE prANaM brahmOpAsatE' `AnaMdaM

brahmaNO vidvAn' `vij~jAnaM brahma cEdvEda' `asti

brahmEti cEdvEda' `adhIhi bhagavO brahmEti' `tasmA Etat

prOvAca | annaM prANaM cakShuH SROtraM manOvAcamiti'

ityAdinA brahma SabdEna uktatvAcca |

bhAShya- na ca laukikAnnasya attRutvamasti | `yE a nyathA vidyustE a nya

rAjAnaH tE kShayyalOkA bhavaMti' iti SrutEravidyamAnO-

pAsanAd dOShAvagatESca | ` na ca ramaMtyahO

asadupAsanayA a a tmahanaH' iti ca bhAgavatE |

`nA vidyamAnaM bruvatE vEdA dhyAtuM na vaidikAH |

avidyamAnaM dhyAyaMtO yAMti sarvE a dharaM tamaH ||

tasmAt satyArthatAM brUyAd vEdAnAmapi sarvaSaH |

ya EvaM vEda sa j~jAnI j~jAnavAn nAnyathA bhavEt ||'

iti vEdArtha vivEkE |

jIva brahmarige abhEdavilla :

bhAShya- `sa yaScAyaM puruShE | yaScAsAvAdityE |' ityadhikaraNa

tvEna bhEda Eva jIvasya paramAduktaH | `EtasminnadRuSyE

anAtmE aniruktE anilayanE abhayaM pratiShThAM viMdatE'

`EtamAnaMdamayamAtmAnamupasaMkrAmati' `sO a SnutE

sarvAn kAmAn saha | brahmaNA vipaScitA' `EtamAnaMda

mayamAtmAnamupasaMkramya| imAn lOkAn kAmAnnI

kAmarUpyanusaMcaran' ityAdinA muktasyApi bhEda

EvAbhyasyatE |

saMsArigaLa AnaMdamImAMseyaShTE alla :

bhAShya- `atha sO a bhayaM gatO bhavati' iti muktiprastAvAt

`saiShA a a naMdasya mImAMsA' iti muktAnaMdO

mImAMsyatE | `SrOtriyasya cAkAmahatasya' iti sarvatra

viSEShaNAcca | na hyamuktasya akAmahatatvaM muKyaM bhavati |

na ca muKyA SrOtriyatA |

yasya SrutiphalaM pUrNaM sa SrOtriya udAhRutaH |

sa hi muktO a kAmahataH sa hi kAmairna hanyatE |

yasya kAmAstu satyAH syussa hi kAmairna hanyatE |

na hyakAmaH kvacit kaScit dRuSyatE SrUyatE a pi ca |

iti brahmAMDE |

bhAShya- na ca dEvapadAkAmasya sakASAt iMdrapadAkAmasya Sata

guNAnaMdO dRuSyatE | sati ca prAjApatyAdikAmE | na ca

mAnuShAH prAyastadicCavaH | cakravartinastu yuvaSabdEnaiva

muktatvamuktam| tasmAt muktaviShayEyaM mImAMsA |

bhAShya- `yadA sarvE pramucyaMtE kAmA yE a sya hRudi sthitAH'

ityatrApyaMtaHkaraNasthAnAmEva kAmAnAM vimOkSha uktaH |

na tu svarUpabhUtAnAm | `yaM yamaMtamabhikAmO

bhavati sO a sya saMkalpAdEva bhavati' iti muktAnAmapi

svarUpabhUtaH kAmaH pratIyatE |

`kAmassaMkalpa AnaMdO muktAnAM tAratamyataH |

svarUpabhUtAstE sarvE nirdOShA guNarUpataH ||'

iti pAdmE |

`saMkalpAdEva ca tacCrutEH' iti sUtram |

jIvabrahmabhEda aprAmANikavalla :

bhAShya- bhEdavyapadESAditi jIvESabhEdayOrbhEdaScOktO bhaga

vatA | na ca bhEdadarSanamasukaraM | svarUpatvAt bhEdasya | sarvavyAvRuttaM hi sarvasya svarUpaM sarvairanubhUyatE |

anyathA `ahaM vA dRuShTO a nyO vA dRuShTaH' ityapi saMSayaH

syAt |

bhAShya- na ca paScAd bhEdO j~jAyata ityatra kiMcinmAnam | na

hi dRuShTavastunaH puruShasya tasya vastvaMtarAd bhEdE saMSayaH

kvacid dRuShTaH | na ca sarvatO vyAvRuttyanubhavE sarvaj~jatA

apEkShitEti dOShaH | sAmAnyataH sarvasya sarvairapi j~jAtatvAt |

yAvattu sarvatO bhEdO viSEShatO na j~jAyatE tAvat

svarUpamEva viSEShatO na j~jAtam | na hi j~jAtAd

vastunO a vyAvRuttiH kEnacit SaMkyatE | yadA tu saMSI-

yatE tadA a pi kutaScid vyAvRuttamEva j~jAyatE | na hi sarva

midaM bhavati vA na vEti kasyacit saMSayaH | atO vyAvRutti-

rEva svarUpam |

bhAShya- asya bhEda iti viSEShyatvamasya svarUpamitivat |

yathA a stIti vartamAnaH kAlO vastunA sahaivAnu

bhUyatE EvamanyasmAd vyAvRuttamityatra anyadapi sAmAnyataH

sahaivAnubhUyatE |

na hyastIti vartamAnakAlApEkShayA anubhUyata

ityEtAvatA vidyamAnatA nAma vastunO a nyA |

sadityapi SatraMtatvAt kAlasaMbaMdhyEvAnubhUyatE tiShThanniti

vat | EvamanyasmAd vyAvRuttamityanEna saha pratIyamAna

mapi na svarUpAdanyat |

bhAShya- asmAd vyAvRuttiranyasya svarUpam | anyasmAd vyAvRutti-

rasya svarUpamiti naikasvarUpatA |

bhAShya- j~jAnAnaMdAdivat svarUpatvE a pi vyavahAraviSEShO bhavati |

na ca svarUpatvEna bhEdasyAbhAvO bhavati | j~jAnAnaMdAdi-

vadEva | anyapratiyOgikatvAt bhEdasya na svasmAdapi bhavati |

bhAShya- "bhEdastu sarvavastUnAM svarUpaM naijamavyayam |

naShTAnAmapi vastUnAM bhEdO naiva vinaSyati ||

avastunO a pi rUpaM svaM bhEda Eva na cAnyathA |

viSESharUpanASEna bhEdamAtrAvasAyitA ||

nASa ityucyatE sadbhiH bhEdO na hi vinaSyati |

ityAhuH kEcidaj~jAnAt ........."

bhAShya- .........tatrAhuH sUkShmadarSinaH |

satyaM bhEdastu vastUnAM svarUpaM nAtra saMSayaH ||

tasmAd vastuvinASE tu tadbhEdO nAsti kutracit |

avinaShTasya tasmAttu bhEdO a styEva svarUpataH ||

bhAShya- EvaM bhAvAdabhAvasya na bhEdO bhAvarUpavAn |

abhAvAd bhAvarUpasya svarUpaM bhAva iShyatE |

naShTabhEdO a pyabhAvAtmA vidyatE ca vinASataH |

svarUpatvAttu bhEdasya bhEdE SaMkA na kasyacit |

sarvaM sAmAnyatO yasmAt savairapyanubhUyatE |

tasmAt vyAvRuttatA sarvaiH sarvasmAdanubhUyatE |

bhAShya- pratiyOgitA tvabhAvasyApyastya bhAvatayAsphuTam |

na hyabhAvO a pyadharmA syAnna tu syAdbhAvadharmayuk ||

abhAvasyAstitA nAma syAdEvAbhAvarUpiNI |

abhAvatApi saiva syAt na tu syAdbhAvarUpiNI |

atassa sarvavyAvRuttasvarUpO bhagavAn paraH |

yEna j~jAtasya tu j~jAnI mucyatE nAtra saMSayaH ||

iti tattvanirNayE |

||iti dvitIyA brahmavallI saMpUrNA||

||bhRuguvallI||

OM saha nAvavtu | saha nau .......SAMtiH |

upaniShat- OM bhRugurvai vAruNiH | varuNaM pitaramupasasAra |

adhIhi bhagavO brahmEti | tasmA Etat prOvAca | annaM

prANaM cakShuH SrOtraM manO vAcamiti | tagM hOvAca |

yatO vA imAni bhUtAni jAyaMtE | yEna jAtAni

jIvaMti | yat prayaMtyabhisaMviSaMti | tad vijij~jAsasva |

tad brahmEti ||1||

upaniShat- sa tapO a tapyata | sa tapastaptvA | annaM brahmEti

vyajanAt | annAddhyEva KalvimAni bhUtAni jAyaMtE |

annEna jAtAni jIvaMti | annaM prayaMtyabhisaMviSaMtIti |

tadvij~jAya | punarEva varuNaM pitaramupasasAra | adhIhi

bhagavO brahmEti | tagM hOvAca | tapasA brahma vijij~jA-

sasva | tapO brahmEti ||2||

upaniShat- sa tapO a tapyata | sa tapastaptvA | prANO brahmEti

vyajanAt | prANAddhyEva KalvimAni bhUtAni jAyaMtE |

prANEna jAtAni jIvaMti | prANaM prayaMtyabhisaMviSaMtIti |

tadvij~jAya | punarEva varuNaM pitaramupasasAra | adhIhi

bhagavO brahmEti | tagM hOvAca | tapasA brahma vijij~jA-

sasva | tapO brahmEti ||3||

upaniShat- sa tapO a tapyata | sa tapastaptvA | prANO brahmEti

vyajanAt | prANAddhyEva KalvimAni bhUtAni jAyaMtE |

prANEna jAtAni jIvaMti | prANaM prayaMtyabhisaMviSaMtIti |

tadvij~jAya | punarEva varuNaM pitaramupasasAra | adhIhi

bhagavO brahmEti | tagM hOvAca | tapasA brahma vijij~jA-

sasva | tapo brahmEti ||4||

upaniShat- sa tapO a tapyata | sa tapastaptvA | manO brahmEti

vyajanAt | manasO hyEva KalvimAni bhUtAni jAyaMtE |

manasA jAtAni jIvaMti | manaH prayaMtyabhisaMviSaMtIti |

tadvij~jAya | punarEva varuNaM pitaramupasasAra | adhIhi

bhagavO brahmEti | tagM hOvAca | tapasA brahma vijij~jA-

sasva | tapO brahmEti ||5||

upaniShat- sa tapO a tapyata | sa tapastaptvA | AnaMdO brahmEti

vyajanAt | AnaMdAddhEva KalvimAni bhUtAni jAyaMtE |

AnaMdEna jAtAni jIvaMti | AnaMdaM prayaMtyabhisaMviSaMtIti | ||6||

upaniShat- saiShA bhArgavI vAruNI vidyA | paramE vyOman

pratiShThitA | ya EvaM vEda pratitiShThati | annavAnannAdO |

bhavati | mahAn bhavati prajayA paSubhirbrahmavarcasEna |

mahAn kIrtyA ||7||

upaniShat- annaM na niMdyAt | tadvrataM | prANO vA

annaM | SarIramannAdaM | prANE SarIraM pratiShThitaM | SarIrE

prANaH pratiShThitaH | tadEtadannamannE pratiShThitaM | sa ya

EtadannamannE pratiShThitaM vEda pratitiShThati | annavAnannAdO

bhavati | mahAn bhavati prajayA paSubhibrahmavarcasEna

mahAn kIrtyA ||8||

bhAShya- `cakShuH sa caShTE yadviShNuH SrOtraM SrOtRutvatO vibhuH |

vAk ca vaktRutvatO nityaM manO maMtRutvatastathA ||

tapO j~jAnasvarUpatvAd vij~jAnaM tu vivEcanAt |

j~jAnAnusaMdhAnarUpatapasA taM janArdanam ||

kramAd bhRugurvyajAnAttamannAdibahurUpiNam |

EvaM vijAnan taM viShNuM tasmiMstu pratitiShThati ||

muktO bhUtvA a nnavAMSca syAdannAdaSca sadaiva tu |

annanAmA tu bhagavAn vidvAn tamupajIvati |

tadvAMSca tEna guptatvAt .........'

upaniShat- annaM na paricakShIta | tadvrataM | ApO vA annaM |

jyOtirannAdam | apsu jyOtiH pratiShThitam | jyOtiShyApaH

pratiShThitAH | tadEtadannamannE pratiShThitam | sa ya Etadanna-

mannE pratiShThitaM vEda pratitiShThati | annavAnannAdO bhavati |

mahAn bhavati prajayA paSubhibrahmavarcasEna | mahAn

kIrtyA ||9||

upaniShat- annaM bahu kurvIta | tadvratam | pRuthivI vA

annam | AkASO a nnAdaH | pRuthivyAmAkASaH pratiShThitaH |

AkASE pRuthivI pratiShThitA | tadEtadannamannE pratiShThitam |

sa ya EtadannamannE pratiShThitaM vEda pratitiShThati | annavAna-

nnAdO bhavati | mahAn bhavati prajayA paSubhibrahmavarca-

sEna | mahAn kIrtyA ||10||

upaniShat- na kaMcana vasatau pratyAcakShIta | tadvrataM | tasmAd

yayA kayA ca vidhayA bahvannaM prApnuyAt |

arAdhyasmA annamityAcakShatE | Etadvai muKatO a nnagM

rAddhaM | muKatO a smA annagM rAdhyatE | Etadvai

madhyatO a nnagM rAddhaM | madhyatO a smA annagM rAddhatE |

EtadvA aMtatO a nnagM rAddhaM | aMtatO a smA annagM

rAdhyatE | ya EvaM vEda ||11||

bhAShya- ..........vidyArthE vasatIcCayA |

AgataM nEti na brUyAt tadEtadviduShO vratam |

sa viShNuH pRuthivInAmA pRuthutvAt prANanAmakaH |

prakRuShTAnaMdabalata AkASaH sarvavEttRutaH |

SarAKyadEhinaScaiva SarIraM prEraNAt smRutaH |

EtaiScaturbhirbhagavAn rUpaiSca caturAtmabhiH |

bhOgyabhOktRusvarUpENa tiShThati krIDayA svayaM |

na ca bhOgyatvamAtrENa hInatvaM tasya kutracit |

na hi bhAryOpabhOgyastu bhartA hInatvamApnuyAt |

EvaM sa bhagavAn viShNuraviSEShO a KilEShvapi |

rUpEShu krIDatE nityaM bhOktA bhOgya itIcCayA |

annAKyaM taM naiva niMdyAd bahu manyEta taM sadA |

iti vratadvayaM hyEtad bhAvyaM yadi suKE spRuhA |

bhAShya- yEna kEnApi vidhinA bahvityEva janArdanam |

matvaiva prApnuyAnnityaM manOvAkkAyavRuttibhiH |

ya EvaM samupAsIta tasyAnnAKyO hariH svayaM |

siddha ityEva hi prAhurvidvAMsaH pariniShThitAH |

yasya tad brahma saMsiddhaM pUrvaM tEnA a pyatE a grataH |

madhyE vayasi cEt siddhaM muktO madhyaM prapaSyati |

vArdhakyE cEd vijAnAti muktaH pAdau prapaSyati |

tEjOmaMDalamEvAnyat aMgaM viShNOH prapaSyati ||

pUrvE vayasi bOddhavyamAmuKAt sarvadRuShTayE |

upaniShat- kShEma iti vAci | yOgakShEma iti prANApAnayOH |

karmEti hastayOH | gatiriti pAdayOH | vimuktiriti pAyau |

iti mAnuShIH samAj~jAH | atha daivIH | tRuptiriti vRuShTau |

balamiti vidyuti | yaSa iti paSuShu | jyOtiriti nakShatrEShu |

prajAtiramRutamAnaMda ityupasthE | sarvamityAkASE ||12||

bhAShya- `kShEmakRuttvAt kShEmanAmA vAcisthassa parO hariH |

yOganAmA tathA prANE sarvakAmaniyOjanAt |

kShEmanAmA kShEmakRuttvAt apAnE hi harissvayam |

karmanAmA hastagataH karmakRuttvAt janArdanaH |

gatidatvAt gatirnAma pAdasthaH puruShottamaH |

visargakRud vimuktyAKyaH pAyusthaH paramO vibhuH |

adhyAtmastha iti prOktO a thAdhidaivagataM SRuNu |

parjanyE tRuptinAmA a sau tRuptidatvAjjanArdanaH |

vAyau tu balanAmA ca baladatvAt sadaiva hi |

yaSaH pradatvAd dakShE tu yaSaH paSvabhimAnini |

nakShatrEShu jyOtirAKyO jyOtirdhAtRutvatO hariH |

upasthamAnini SivE prajAtyAnaMdasaMtatEH |

dAtRutvAt tattadAKyO a sau saMtatistvamRutaM smRutam |

sarvaH sarvapradatvAttu prakRutau puruShOttamaH |

upaniShat- tat pratiShThEtyupAsIta | pratiShThAvAn bhavati | tanmaha

itupAsIta | mahAn bhavati | tanmana ityupAsIta | mAna

vAn bhavati | tannama ityupAsIta | namyaMtE a smai kAmAH |

tad brahmEtyupAsIta | brahmavAn bhavati | tad brahmaNaH

parimara ityupAsIta | paryENaM mriyaMtE dviShaMtaH

sapatnAH | pari yE a priyA bhrAtRuvyAH ||13||

bhAShya- `sa pratiShThA stApakatvAnmanO mAnyatvatO hariH |

namO namyatvatO nityaM mahaScApi mahattvataH |

viriMcamArakaScAsau brahma pUrNaguNatvataH |

upaniShat- sa yaScAyaM puruShE | yaScAsAvAdityE | sa EkaH |

sa ya EvaMvit | asmAllOkAt prEtya | Etamannamaya-

mAtmAnamupasaMkramya | EtaM prANamayamAtmAnamupa

saMkramya | EtaM manOmayamAtmAnamupasaMkramya |

EtaM vij~jAnamayamAtmAnamupasaMkramya | EtamAnaMda-

mayamAtmAnamupasaMkramya | imAn lOkAn kAmAnnI

kAmarUpyanusaMcaran | EtatsAma gAyannAstE | hAvu hA-

vu hAvu | ahamannamahamannamahamannaM | ahamannAdO a -

hamannAdO a hamannAdaH | ahag SlOkakRudahag SlOka-

kRudahag SlOkakRut ||14||

ahamasmi prathamajA RutAsya | pUrvaM dEvEbhyO a -

mRutasya nA bhA i | yO mA dadAti sa idEva mA vAH |

ahamannamannamadaMtamAdmi | ahaM viSvaM bhuvanamabhyabhavAM |

suvarNa jyOtIH | ya EvaM vEda | ityupaniShat ||15||

bhAShya- `vEdainaM tattvatO brahma sa EnaM paMcarUpiNaM |

prApya gAyati muktassan annanAmA a smi bhOgyataH |

yathEShTamannabhOktA ca kIrtikartA harEstathA |

RutarUpasya viShNOstu putraH prathamajO hyaham |

dEvEbhyaH pUrvajaScAhaM muktAnAmASrayaH sadA |

yO dadAti ca mAM samyag viShNutattvapradarSakaH |

sa itthamEva mAM yAti viShNOrannamahaM sadA |

mamAnnaM sarvajIvAstu bhOgyA mama yatassadA |

sarvamabhyabhavaM cAhaM guNaissavaiSca nityakaiH |

suvarNO bhagavAn viShNurjyOtissa mama rEcakaH |

yO a hamEvaMvidabhavaM tasya mE mAdhavaH patiH |

iti brahmA gAyamAnO muktaScarati sarvadA |

iti yajussaMhitAyAm |

bhAShya- annaM bhagavaMtaM na paricakShIta | na nirAkuryAt |

tadguNAn tatkarmANi vA kutrApi bahu kurvIta | bahu-

guNatvEna pratipAdayEd bhagavaMtam | yayA kayA ca

vidhayA bahvannaM prApnuyAt | atiprayatnEnApi vihita-

prakArENa bahutarAM bhagadvidyAM prApnuyAt |

`prajApatiH prathamajA RutasyAtmanA a a tmAnamabhi saMba `prajApatE na tvadEtAnyanyO viSvA jAtAni paritA babhUva'

ityAdinA viriMcasyaivaitad gAnam | anyO na paribabhUvEti

niShEdhAt |

`vidyudvanmAnuShA vidyussUryamaMDalavatsurAH |

pratibiMbavacca giriSO brahmainaM paSyati sphuTam |

brahmA hi sthiracidrUpO bahulAtmA viSEShataH |

anyE kramAdabahulAH tathA caMcalatEjasaH |

tasmAt samya~g na paSyaMti hariM brahmA tu paSyati |'

iti harivaMSavacanAcca brahmaivainaM samyagvEda |

bhAShya- yasyOccO a tha samO vA kaScinnaivAstyanaMtasacCaktEH |

taM vaMdE paramESaM prEyAMsaM prEyAMsaM prEyasaSca mE

viShNum |

bhAShya- yasya trINyuditAni vEdavacanE rUpANi divyAnyalam

baT taddarSatamitthamEva nihitaM dEvasya bhargO mahat |

vAyO rAmavacOnayaM prathamakaM

pRut kShO dvitIyaM vapuH |

madhvO yattu tRutIyakaM kRutamidaM

bhAShyaM hi tEna prabhau ||

bhAShya- hanaSabdO j~jAnavAcI hanumAn matiSabditaH |

rAmasya svRutarUpasya vAcastEnAnayaMta hi |

bhRutamO bhIma ityuktO vAcO mA mAtaraH smRutAH |

RugAdyA itihAsaSca purANaM paMcarAtrakaM |

prOktAssapta SivAstatra SayO bhImastataH smRutaH

madhvityAnaMda uddiShTO vEti tIrthamudAhRutam |

madhva AnaMdatIrthassyAt tRutIyA mArutI tanuH |

iti sUktagataM rUpatrayamEtanmahAtmanaH |

yO vEda vEdavit sa syAt tattvavit tatprasAdataH |'

iti ca |

bhAShya- sAdhakO rAmavAkyAnAM tatsamIpagatassadA |

hanumAn prathamO j~jEyO bhImastu bahubhuk

pitOH |

pRutanAkShayakArI ca dvitIyastu tRutIyakaH |

pUrNapraj~jastathA a a naMdatIrthanAmA prakIrtitaH |

daSEti sarvamuddaShTaM sarvaM pUrNamihOcyatE |

praj~jA pramatiruddiShTA pUrNapraj~jastataH smRutaH |

a samaMtAt patitvE tu gUDhaM kaliyugE hariM |

asatyamapratiShThaM ca jagadEtadanISvaraM |

vadadbhirgUhitaM saMtaM tRutIyO a surmathAyati |

yEna viShNOstu varShAKyAn guNAnaj~jAsiShuH parAn |

ISAnAsaH sUrayaSca nigUDhAn nirguNOktibhiH |

trEtAyAM dvAparE caiva kalau caitE kramAttrayaH |

EtEShAM paramO viShNuH nEtA sarvESvarESvaraH |

svayaMbhubrahmasaMj~jO a sau parasmai brahmaNE namaH |

iti ca|

bhAShya- pUrNAgaNyaguNOdAradhAmnE nityAya vEdhasE |

AmaMdAnaMdasAMdrAya prEyasE viShNavE namaH ||

iti SrImadAnaMdatIrtha bhagavatpAdAcArya viracitE

taittirIyOpaniShadbhAShyE bhRuguvallI samAptA